Part, -
1 1 10 | punaḥ padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe śabde arthe
2 1 10 | atha dravye padārthe katham vigrahaḥ kartavyaḥ .~(P 10.2) P I.
3 1 10 | dravye eva padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe
4 1 10 | ākṛtau api padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe
5 1 10 | tam padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe śabde arthe
6 1 1 | bahūnām saṃyogasñjñā tadā evam vigrahaḥ kariṣyate : avidyamānam
7 1 1 | dvayoḥ dvayoḥ tadā evam vigrahaḥ kariṣyate : avidyamānāḥ
8 1 1 | 273 - 274 {3/15} kaḥ asya vigrahaḥ .~(1.1.27.1) P I.86.2 -
9 1 1 | 307 {7/16} na ca api evam vigrahaḥ kariṣyate : na sarvāḥ asarvāḥ ,
10 1 2 | 152 {17/21} <V>tathā ca vigrahaḥ</V> .~(1.2.64.9). P I.244.
11 1 2 | 152 {18/21} evam ca kṛtvā vigrahaḥ upapannaḥ bhavati : gauḥ
12 2 1 | ekārthībhāvaḥ sāmarthyam tadā evam vigrahaḥ kariṣyate saṅgatārthaḥ saṃsṛṣṭārthaḥ
13 2 1 | vyapekṣā sāmarthyam tadā evam vigrahaḥ kariṣyate samprekṣitārthaḥ
14 2 1 | 15/110} na avaśyam evam vigrahaḥ kartavyaḥ : plakṣaḥ ca nyagrodhaḥ
15 2 1 | bhavitavyam ca yadā evam vigrahaḥ kriyate hotā ca potā ca
16 2 1 | 547 - 554 {69/110} evam vigrahaḥ kariṣyate .~(2.1.1.10).
17 2 1 | 554 {71/110} atha api evam vigrahaḥ kriyate ekaḥ śitiḥ ekaśitiḥ
18 2 1 | 547 - 554 {97/110} evam vigrahaḥ kariṣyate adhikā ṣaṣṭiḥ
19 2 1 | 554 {102/110} tatra evam vigrahaḥ kariṣyate adhikā ṣaṣṭiḥ
20 2 1 | yogaḥ pratyākhyāyate ayam ca vigrahaḥ asti adhikā ṣaṣṭiḥ varṣāṇām
21 2 1 | yogaḥ pratyākhyāyate ayam ca vigrahaḥ asti adhikā ṣaṣṭiḥ varṣāṇi
22 2 1 | arthena nityasamāsaḥ vaktavyaḥ vigrahaḥ mā bhūt iti .~(2.1.36) P
23 2 1 | 105} na ca eva hi kadā cit vigrahaḥ bhavati .~(2.1.36) P I.388.
24 2 1 | ca eva kadā cit ādeśena vigrahaḥ bhavati .~(2.1.36) P I.388.
25 2 1 | 37/63} yadi tāvat evam vigrahaḥ kriyate śastrī iva śyāmā
26 2 1 | 627 {38/63} atha api evam vigrahaḥ kriyate yathā sāstrīśyāmā
27 2 2 | 690 - 696 {56/62} yasya vigrahaḥ na asti .~(2.2.19). P I.
28 2 2 | 690 - 696 {62/62} yasya vigrahaḥ na asti .~(2.2.20) P I.418.
29 2 2 | 714 - 719 {3/101} kaḥ asya vigrahaḥ .~(2.2.24.4). P I.425.14 -
30 2 2 | 7/101} evam tarhi evam vigrahaḥ kariṣyate : keṣām sabrahmacārī
31 2 2 | 11/101} evam tarhi evam vigrahaḥ kariṣyate .~(2.2.24.4).
32 2 2 | 14/101} evam tarhi evam vigrahaḥ kariṣyate .~(2.2.24.4).
33 2 2 | atha vā punaḥ astu evam vigrahaḥ : ke sabrahmacāriṇaḥ asya
34 2 2 | 719 {34/101} kaḥ asya vigrahaḥ .~(2.2.24.4). P I.425.14 -
35 2 2 | 40/101} evam tarhi evam vigrahaḥ kariṣyate .~(2.2.24.4).
36 2 2 | 45/101} astu tari evam vigrahaḥ ardham tṛtīyam eṣām iti .~(
37 2 2 | 719 {48/101} avayavena vigrahaḥ samudāyaḥ samāsārthaḥ .~(
38 2 2 | 49/101} yadi avayavena vigrahaḥ samudāyaḥ samāsārthaḥ asidvitīyaḥ
39 2 2 | 101} astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ .~(
40 2 2 | 101} astu tarhi ayam eva vigrahaḥ ardham tṛtīyam eṣām iti .~(
41 2 2 | 101} astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ iti .~(
42 2 2 | atha vā punaḥ astu ayam eva vigrahaḥ ardham tṛtīyam eṣām iti .~(
43 2 2 | 719 - 724 {3/65} kaḥ asya vigrahaḥ .~(2.2.25) P I.427.7 - 428.
44 2 2 | 719 - 724 {17/65} kaḥ asya vigrahaḥ .~(2.2.25) P I.427.7 - 428.
45 2 2 | 22/65} evam tarhi evam vigrahaḥ kariṣyate .~(2.2.25) P I.
46 2 2 | 65} astu tarhi ayam eva vigrahaḥ dviḥ daśa dviśaśāḥ iti .~(
47 2 2 | 719 - 724 {55/65} kaḥ asya vigrahaḥ .~(2.2.25) P I.427.7 - 428.
48 3 2 | 225 {32/36} na eṣaḥ asti vigrahaḥ kāṇḍāni lāvaḥ asya iti .~(
49 4 1 | śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati
50 4 2 | dvayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati
51 4 3 | śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati
52 5 1 | śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati
53 5 1 | śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati
54 5 1 | 20 R IV.56 - 58 {5/20} vigrahaḥ dṛśyate .~(5.1.64, 76) P
55 5 1 | 56 - 58 {9/20} vikāreṇa vigrahaḥ mā bhūt iti .~(5.1.64, 76)
56 5 1 | yathā akaṅādibhiḥ vikāraiḥ vigrahaḥ na bhavati evam ābhyām api
57 5 4 | na ca adhyuttarapadena vigrahaḥ dṛśyate .~(5.4.7) P II.431.
58 5 4 | asti kāraṇam yena atra vigrahaḥ na bhavati .~(5.4.7) P II.
59 5 4 | 251 {28/39} na ca adhinā vigrahaḥ dṛśyate .~(5.4.7) P II.431.
60 6 2 | śabdayoḥ samānārthayoḥ ekena vigrahaḥ apareṇa samāsaḥ bhaviṣyati
61 6 3 | 635 {6/20} atha vā evam vigrahaḥ kariṣyate .~(6.3.61) P III.
62 6 3 | 635 {10/20} atha vā evam vigrahaḥ kariṣyate .~(6.3.61) P III.
63 7 3 | pūrvapadasya vṛddhiḥ tadā evam vigrahaḥ kariṣyate .~(7.3.31) P III.
64 7 3 | uttarapadasya vṛddhiḥ tadā evam vigrahaḥ kariṣyate .~(7.3.31) P III.
|