Part, -
1 1 7 | 24 -25 {15/21} kaḥ cit utsargaḥ kartavyaḥ kaḥ cit apavādaḥ .~(
2 1 7 | kathañjātīyakaḥ punaḥ utsargaḥ kartavyaḥ kathañjātīyakaḥ
3 1 7 | 25 {17/21} sāmanyena utsargaḥ kartavyaḥ .~(P 7) P I.5.
4 1 1 | api apavāde pratiṣiddhe utsargaḥ api na bhavati .~(1.1.3.
5 1 1 | 307 {5/16} ekavacanam utsargaḥ kariṣyate .~(1.1.38.4) P
6 1 1 | dharmasūtrakārāḥ paṭhanti apavādaiḥ utsargāḥ bādhyantām iti .~(1.1.47.
7 1 1 | 2/12} alaḥ antyasya iti utsargaḥ .~(1.1.54) P I.131.9 - 17
8 1 4 | 104} aviśeṣeṇa nadīsañjñā utsargaḥ .~(1.4.3.1). P I.312.2 -
9 1 4 | 14/30} atha vā prathamaḥ utsargaḥ kariṣyate .~(1.4.105, 107 -
10 2 1 | jñāpakasādhyam apavādaiḥ utsargāḥ bādhyante iti .~(2.1.24)
11 2 2 | vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti .~(2.2.3)
12 2 3 | 54} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(2.3.46.2).
13 2 3 | apavādāḥ abhiniviśante paścāt utsargaḥ .~(2.3.46.2). P I.461.23 -
14 2 3 | vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(2.3.46.2).
15 2 4 | 83} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(2.4.85.2)
16 2 4 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(2.4.85.2) P I.501.1 -
17 2 4 | vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(2.4.85.2)
18 3 1 | 113} na ca apavādaviṣaye utsargaḥ bhiniviśate .~(3.1.3.2).
19 3 1 | apavādāḥ abhiniviśante paścāt utsargaḥ .~(3.1.3.2). P II.6.15 -
20 3 1 | vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(3.1.3.2).
21 3 1 | 50} tatra na jñāyate kaḥ utsargaḥ kaḥ apavādaḥ iti .~(3.1.
22 3 1 | 50} tatra vaktyam : ayam utsargaḥ ayam apavādaḥ iti .~(3.1.
23 3 1 | III.109 - 111 {5/50} yak utsargaḥ .~(3.1.33) P II.42.14 -
24 3 1 | 112 {1/13} <V>si</V>P<V> utsargaḥ chandasi</V> .~(3.1.34.1)
25 3 1 | III.111 - 112 {2/13} sip utsargaḥ chandasi kartavyaḥ .~(3.
26 3 1 | śrūyate kimarthaḥ tarhi cluḥ utsargaḥ kriyate .~(3.1.43). P II.
27 3 1 | 125 - 130 {5/85} na sic utsargaḥ eva kartavyaḥ .~(3.1.43).
28 3 1 | III.125 - 130 {9/85} cliḥ utsargaḥ kriyate sāmānyagrahaṇārthaḥ .~(
29 3 1 | clisampratyayārthaḥ cliḥ utsargaḥ kriyate .~(3.1.43). P II.
30 3 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(3.1.45) P II.53.7 - 25
31 3 1 | prakalpya vā apavādaviṣayam utsargaḥ abhiniviśate .~(3.1.45)
32 3 1 | 117} tavyattavyānīyaraḥ utsargāḥ .~(3.1.94.2) P II.78.8 -
33 3 1 | evam tarhi ṇvultṛjacaḥ utsargāḥ teṣām igupadhāt kaḥ apavādaḥ .~(
34 3 1 | vibhāṣā bhaviṣyati na punaḥ utsargaḥ iti .~(3.1.94.2) P II.78.
35 3 1 | yat apavādaḥ vibhāṣā syāt utsargaḥ vā .~(3.1.94.2) P II.78.
36 3 1 | 117} apavādavelāyām punaḥ utsargaḥ apekṣyate .~(3.1.94.2) P
37 3 2 | 80} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(3.2.124.
38 3 2 | apavādāḥ abhiniviśante paścāt utsargaḥ .~(3.2.124.2) P II.125.21 -
39 3 2 | vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(3.2.124.
40 3 2 | III.304 - 305 {7/35} <V>utsargaḥ chandasi sadādibhyaḥ darśanāt</
41 3 2 | 12 R III.304 - 305 {8/35} utsargaḥ chandasi kikinau vaktavyau .~(
42 3 3 | 329 {21/53} yathājātīyakaḥ utsargaḥ tathājātīyakena apavādena
43 3 4 | jñāpakasādhyam apavādaiḥ utsargāḥ apavādaiḥ bādhyante iti .~(
44 3 4 | nyāyaḥ yat uta apavādaiḥ utsargāḥ bādhyeran .~(3.4.67.1) P
45 4 1 | vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti .~(4.1.60)
46 4 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(4.1.89.1) P II.240.8 -
47 4 1 | vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(4.1.89.2)
48 4 1 | III.569 - 570 {8/20} <V>utsargaḥ śeṣaḥ eva asau </V>. yaḥ
49 4 1 | śeṣaḥ eva asau </V>. yaḥ hi utsargaḥ saḥ api śeṣaḥ eva .~(4.1.
50 4 3 | III.725 - 730 {12/55} <V>utsargaḥ śeṣaḥ eva asau</V> .~(4.
51 4 3 | 725 - 730 {13/55} yaḥ hi utsargaḥ saḥ api śeṣaḥ eva .~(4.3.
52 4 3 | śaiṣikeṣu vṛddhāt mayaṭ utsargaḥ .~(4.3.134) P II.320.23 -
53 5 3 | 47} evam tarhi ekavacanam utsargaḥ kariṣyate .~(5.3.66.1) P
54 6 1 | 97} na ca apavādaviṣaye utsargāḥ abhiniviśante .~(6.1.5)
55 6 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(6.1.5) P III.9.9 - 11.
56 6 1 | 363 {22/53} aviśeṣeṇa ghañ utsargaḥ .~(6.1.50.1) P III.38.10 -
57 6 1 | 20} na ca apavādaviṣaye utsargaḥ bhiniviśate .~(6.1.161.1)
58 6 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(6.1.161.1) P III.101.
59 6 1 | vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(6.1.161.
60 6 1 | 24} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(6.1.186.
61 6 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(6.1.186.1) P III.111.
62 6 3 | anyatarasyām hrasvatvam utsargaḥ .~(6.3.43) P III.158.21 -
63 7 2 | 9 {3/3} aviśeṣeṇa yatvam utsargaḥ tasya halādau ātvam apavādaḥ~(
64 7 2 | 3 {3/3} aviśeṣeṇa lopaḥ utsargaḥ tasya ajādau yatvam apavādaḥ
|