Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
utsange 2
utsargabadhakatvat 6
utsargabhavat 2
utsargah 64
utsargahh 1
utsargakrtam 4
utsargalaksanabhavartham 9
Frequency    [«  »]
64 sabdasya
64 sarvam
64 upasargat
64 utsargah
64 vigrahah
63 anityah
63 arhati
Patañjali
Mahabhasya

IntraText - Concordances

utsargah

   Part,  -
1 1 7 | 24 -25 {15/21}   kaḥ cit utsargaḥ kartavyaḥ kaḥ cit apavādaḥ .~( 2 1 7 | kathañjātīyakaḥ punaḥ utsargaḥ kartavyaḥ kathañjātīyakaḥ 3 1 7 | 25 {17/21}   sāmanyena utsargaḥ kartavyaḥ .~(P 7) P I.5. 4 1 1 | api apavāde pratiṣiddhe utsargaḥ api na bhavati .~(1.1.3. 5 1 1 | 307 {5/16} ekavacanam utsargaḥ kariṣyate .~(1.1.38.4) P 6 1 1 | dharmasūtrakārāḥ paṭhanti apavādaiḥ utsargāḥ bādhyantām iti .~(1.1.47. 7 1 1 | 2/12} alaḥ antyasya iti utsargaḥ .~(1.1.54) P I.131.9 - 17 8 1 4 | 104} aviśeṣeṇa nadīsañjñā utsargaḥ .~(1.4.3.1). P I.312.2 - 9 1 4 | 14/30} atha prathamaḥ utsargaḥ kariṣyate .~(1.4.105, 107 - 10 2 1 | jñāpakasādhyam apavādaiḥ utsargāḥ bādhyante iti .~(2.1.24) 11 2 2 | vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti .~(2.2.3) 12 2 3 | 54} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(2.3.46.2). 13 2 3 | apavādāḥ abhiniviśante paścāt utsargaḥ .~(2.3.46.2). P I.461.23 - 14 2 3 | apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(2.3.46.2). 15 2 4 | 83} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(2.4.85.2) 16 2 4 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(2.4.85.2) P I.501.1 - 17 2 4 | apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(2.4.85.2) 18 3 1 | 113} na ca apavādaviṣaye utsargaḥ bhiniviśate .~(3.1.3.2). 19 3 1 | apavādāḥ abhiniviśante paścāt utsargaḥ .~(3.1.3.2). P II.6.15 - 20 3 1 | apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(3.1.3.2). 21 3 1 | 50} tatra na jñāyate kaḥ utsargaḥ kaḥ apavādaḥ iti .~(3.1. 22 3 1 | 50} tatra vaktyam : ayam utsargaḥ ayam apavādaḥ iti .~(3.1. 23 3 1 | III.109 - 111 {5/50} yak utsargaḥ .~(3.1.33) P II.42.14 - 24 3 1 | 112 {1/13} <V>si</V>P<V> utsargaḥ chandasi</V> .~(3.1.34.1) 25 3 1 | III.111 - 112 {2/13} sip utsargaḥ chandasi kartavyaḥ .~(3. 26 3 1 | śrūyate kimarthaḥ tarhi cluḥ utsargaḥ kriyate .~(3.1.43). P II. 27 3 1 | 125 - 130 {5/85} na sic utsargaḥ eva kartavyaḥ .~(3.1.43). 28 3 1 | III.125 - 130 {9/85} cliḥ utsargaḥ kriyate sāmānyagrahaṇārthaḥ .~( 29 3 1 | clisampratyayārthaḥ cliḥ utsargaḥ kriyate .~(3.1.43). P II. 30 3 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(3.1.45) P II.53.7 - 25 31 3 1 | prakalpya apavādaviṣayam utsargaḥ abhiniviśate .~(3.1.45) 32 3 1 | 117} tavyattavyānīyaraḥ utsargāḥ .~(3.1.94.2) P II.78.8 - 33 3 1 | evam tarhi ṇvultṛjacaḥ utsargāḥ teṣām igupadhāt kaḥ apavādaḥ .~( 34 3 1 | vibhāṣā bhaviṣyati na punaḥ utsargaḥ iti .~(3.1.94.2) P II.78. 35 3 1 | yat apavādaḥ vibhāṣā syāt utsargaḥ .~(3.1.94.2) P II.78. 36 3 1 | 117} apavādavelāyām punaḥ utsargaḥ apekṣyate .~(3.1.94.2) P 37 3 2 | 80} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(3.2.124. 38 3 2 | apavādāḥ abhiniviśante paścāt utsargaḥ .~(3.2.124.2) P II.125.21 - 39 3 2 | apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(3.2.124. 40 3 2 | III.304 - 305 {7/35} <V>utsargaḥ chandasi sadādibhyaḥ darśanāt</ 41 3 2 | 12 R III.304 - 305 {8/35} utsargaḥ chandasi kikinau vaktavyau .~( 42 3 3 | 329 {21/53} yathājātīyakaḥ utsargaḥ tathājātīyakena apavādena 43 3 4 | jñāpakasādhyam apavādaiḥ utsargāḥ apavādaiḥ bādhyante iti .~( 44 3 4 | nyāyaḥ yat uta apavādaiḥ utsargāḥ bādhyeran .~(3.4.67.1) P 45 4 1 | vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti .~(4.1.60) 46 4 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(4.1.89.1) P II.240.8 - 47 4 1 | apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(4.1.89.2) 48 4 1 | III.569 - 570 {8/20} <V>utsargaḥ śeṣaḥ eva asau </V>. yaḥ 49 4 1 | śeṣaḥ eva asau </V>. yaḥ hi utsargaḥ saḥ api śeṣaḥ eva .~(4.1. 50 4 3 | III.725 - 730 {12/55} <V>utsargaḥ śeṣaḥ eva asau</V> .~(4. 51 4 3 | 725 - 730 {13/55} yaḥ hi utsargaḥ saḥ api śeṣaḥ eva .~(4.3. 52 4 3 | śaiṣikeṣu vṛddhāt mayaṭ utsargaḥ .~(4.3.134) P II.320.23 - 53 5 3 | 47} evam tarhi ekavacanam utsargaḥ kariṣyate .~(5.3.66.1) P 54 6 1 | 97} na ca apavādaviṣaye utsargāḥ abhiniviśante .~(6.1.5) 55 6 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(6.1.5) P III.9.9 - 11. 56 6 1 | 363 {22/53} aviśeṣeṇa ghañ utsargaḥ .~(6.1.50.1) P III.38.10 - 57 6 1 | 20} na ca apavādaviṣaye utsargaḥ bhiniviśate .~(6.1.161.1) 58 6 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(6.1.161.1) P III.101. 59 6 1 | apavādaviṣayam tataḥ utsargaḥ abhiniviśate .~(6.1.161. 60 6 1 | 24} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(6.1.186. 61 6 1 | apavādāḥ abhiniviśante paścāt utsargāḥ .~(6.1.186.1) P III.111. 62 6 3 | anyatarasyām hrasvatvam utsargaḥ .~(6.3.43) P III.158.21 - 63 7 2 | 9 {3/3} aviśeṣeṇa yatvam utsargaḥ tasya halādau ātvam apavādaḥ~( 64 7 2 | 3 {3/3} aviśeṣeṇa lopaḥ utsargaḥ tasya ajādau yatvam apavādaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License