Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antodattartham 3
antodattasya 5
antodattat 16
antodattatvam 64
antodattatvasya 1
antodattatvat 2
antodattatve 3
Frequency    [«  »]
65 arambhah
65 kam
65 pratyayalaksanena
64 antodattatvam
64 etani
64 etau
64 goh
Patañjali
Mahabhasya

IntraText - Concordances

antodattatvam

   Part,  -
1 1 3 | pūrvapadaprakṛtisvaratvam tataḥ bahuvrīhiḥ. atha antodāttatvam tataḥ tatpuruṣaḥ iti .~ 2 1 SS1 | giriṇā iti atra ekājlakṣaṇam antodāttatvam prāpnoti .~(;SS 1.2) P I. 3 1 SS1 | giriṇā iti ekājlakṣaṇam antodāttatvam prāpnoti eva .~(;SS 1.2) 4 1 1 | ca : atrayaḥ : kitaḥ iti antodāttatvam bhūt iti .~(1.1.63.1) 5 1 2 | tasyāḥ prakṛtyanekadeśatvāt antodāttatvam na bhaviṣyati .~(1.2.45. 6 1 3 | antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(1.3.7.1) P 7 2 1 | 554 {50/110} <V>tasya antodāttatvam vipratiṣedhāt</V> .~(2.1. 8 2 1 | R II.547 - 554 {51/110} antodāttatvam kriyatām pūrvapadaprakṛtisvaraḥ 9 2 1 | pūrvapadaprakṛtisvaraḥ iti antodāttatvam bhavati vipratiṣedhena .~( 10 2 1 | 554 {54/110} pūrvam ca antodāttatvam param pūrvapadaprakṛtisvaratvam .~( 11 2 1 | 547 - 554 {75/110} tasya antodāttatvam vipratiṣedhāt iti antodāttatvam 12 2 1 | antodāttatvam vipratiṣedhāt iti antodāttatvam syāt vipratiṣedhena .~(2. 13 2 1 | tat lakṣaṇam asti tasya antodāttatvam bhaviṣyati vipratiṣedhena .~( 14 2 1 | 547 - 554 {84/110} tasya antodāttatvam vipratiṣedhāt iti antodāttatvam 15 2 1 | antodāttatvam vipratiṣedhāt iti antodāttatvam syāt vipratiṣedhena .~(2. 16 2 2 | niṣṭhāyāḥ uttarapadasya antodāttatvam śāsti tat jñāpayati ācāryaḥ 17 3 1 | prātipadikasya antaḥ iti prakṛteḥ antodāttatvam śāsti tat jñāpayati ācāryaḥ 18 3 1 | cāpi citkaraṇasāmarthyāt antodāttatvam bhaviṣyati .~(3.1.5) P II. 19 3 1 | antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(3.1.8.1) P 20 3 1 | antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(3.1.9) P II. 21 3 1 | antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(3.1.44.1) 22 3 1 | III.203 {1/3} <V>svāmini antodāttatvam ca</V> .~(3.1.103) P II. 23 3 1 | R III.203 {2/3} svāmini antodāttatvam ca vaktavyam .~(3.1.103) 24 3 1 | 12/16} <V>kṛṣṭapacyasya antodāttatvam ca karmakartari ca</V> .~( 25 3 1 | 210 {13/16} kṛṣṭapacyasya antodāttatvam ca karmakartari ca iti vaktavyam .~( 26 3 1 | antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(3.1.133.1) 27 3 2 | etat dhṛṣeḥ dvirvacanam antodāttatvam ca nipātyate iti .~(3.2. 28 3 2 | 3} <V>dhṛṣeḥ dvirvacanam antodāttatvam ca</V> .~(3.2.59) P II.106. 29 3 2 | 3/3} dhṛṣeḥ dvirvacanam antodāttatvam ca nipātyate .~(3.2.60.1) 30 3 3 | antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(3.3.107.1) 31 3 4 | ca api dvirvacane ubhayoḥ antodāttatvam prasajyeta .~(3.4.82.1) 32 4 1 | antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt iti .~(4.1.78. 33 4 1 | antaḥ undāttaḥ bhavati iti antodāttatvam yathā syāt .~(4.1.98.1) 34 4 1 | tasmāt cakāraḥ eva kartavyaḥ antodāttatvam api yathā syāt .~(4.1.98. 35 4 1 | kriyamāne api vai cakāre antodāttatvam na prāpnoti .~(4.1.98.1) 36 4 1 | 46} citkaraṇasāmarthyāt antodāttatvam bhaviṣyati .~(4.1.98.1) 37 4 1 | 46} tatra cakārānurodhāt antodāttatvam bhavati .~(4.1.98.1) P II. 38 4 1 | 45/46} bahuṣu lope kṛte antodāttatvam yathā syāt .~(4.1.98.1) 39 5 2 | antaḥ udāttaḥ bhavati iti antodāttatvam prasajyeta .~(5.2.44) P 40 5 3 | antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(5.3.36) P 41 6 1 | iti cet indhīta dvayam iti antodāttatvam na sidhyati .~(6.1.161.2) 42 6 1 | ayaci citkaraṇasāmarthyāt antodāttatvam bhaviṣyati .~(6.1.162) P 43 6 1 | ādau ūrṇapratyayadhātuṣu antodāttatvam </V> .~(6.1.162) P III.102. 44 6 1 | ādau ūrṇapratyayadhātuṣu antodāttatvam na sidhyati .~(6.1.162) 45 6 1 | na hi anyat tisṛśabdāt antodāttatvam prayojayati anyat ataḥ jasaḥ .~( 46 6 1 | 18 R IV.504 - 505 {14/19} antodāttatvam na prāpnoti .~(6.1.168.1) 47 6 1 | taddhitasya kitaḥ iti antodāttatvam na bhavati .~(6.1.204) P 48 6 2 | cavāpriye sambhavāt </V>. antodāttatvam cavāpriye siddham .~(6.2. 49 6 2 | 546 {11/14} siddham atra antodāttatvam utsargeṇa eva .~(6.2.33) 50 6 2 | aprakṛtisvaratvam tasmāt antodāttatvam prāpnoti antaḥ thāthaghañktājabitrakāṇām 51 6 2 | prakṛtisvaravacanasāmarthyāt hi antodāttatvam na bhaviṣyati .~(6.2.49) 52 6 2 | R IV.571 - 573 {6/33} <V>antodāttatvam samāsasya iti cet kapi upasaṅkhyānam</ 53 6 2 | 4 R IV.571 - 573 {7/33} antodāttatvam samāsasya iti cet kapi upasaṅkhyānam 54 6 2 | asti iti kṛtvā utsargeṇa antodāttatvam prāpnoti .~(6.2.143) P III. 55 6 2 | 573 {26/33} nanu ca uktam antodāttatvam samāsasya iti cet kapi upasaṅkhyānam 56 6 2 | 6 R IV.577 - 579 {14/37} antodāttatvam kriyatām lopaḥ iti kim atra 57 6 2 | 6 R IV.577 - 579 {17/37} antodāttatvam kriyatām samāsāntaḥ iti 58 6 2 | 577 - 579 {18/37} paratvāt antodāttatvam .~(6.2.197) P III.139.8 - 59 6 2 | 6 R IV.577 - 579 {21/37} antodāttatvam api nityam .~(6.2.197) P 60 6 2 | 577 - 579 {23/37} anityam antodāttatvam .~(6.2.197) P III.139.8 - 61 6 2 | ubhayoḥ nityayoḥ paratvāt antodāttatvam .~(6.2.197) P III.139.8 - 62 6 3 | 650 {2/11} adrisadhryoḥ antodāttatvam vaktavyam .~(6.3.92) P III. 63 7 1 | etat prayojanam citaḥ iti antodāttatvam yathā syāt iti .~(7.1.2) 64 8 1 | 12 - 368.15 R V.310 {7/8} antodāttatvam .~(8.1.11) P III.368.12 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License