Part, -
1 1 SS5 | idudbhyām tu visarjanīyam viśeṣayiṣyāmaḥ .~(;SS 5.3) P I.28.16 -
2 1 1 | midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu gṛhyamāṇena ikam viśeṣayiṣyāmaḥ : eteṣām yaḥ ik iti .~(1.
3 1 1 | jusisārvadhātukārdhadhātukahrasvādyoḥ guṇeṣu ikā gṛhyamāṇam viśeṣayiṣyāmaḥ : eteṣām guṇaḥ bhavati ikaḥ .~(
4 1 1 | ucyate tat kṅitparatvena viśeṣayiṣyāmaḥ .~(1.1.5.1) P I.53.17 -
5 1 1 | 42} dhātum kṅitparatvena viśeṣayiṣyāmaḥ .~(1.1.5.2) P I.54.13 -
6 1 1 | prāpnoti iti aṅgena saṃyogādim viśeṣayiṣyāmaḥ .~(1.1.7.3) P I.57.27 -
7 1 1 | prāpnoti iti padena saṃyogāntam viśeṣayiṣyāmaḥ .~(1.1.7.3) P I.57.27 -
8 1 1 | prāpnoti iti dhātuna saṃyogādim viśeṣayiṣyāmaḥ .~(1.1.7.3) P I.57.27 -
9 1 1 | 47} īdādibhiḥ dvivacanam viśeṣayiṣyāmaḥ īdādiviśiṣṭena ca dvivacanena
10 1 1 | udāttaḥ iti aṅgena vibhaktim viśeṣayiṣyāmaḥ asthyādibhiḥ anaṅam : aṅgasya
11 1 1 | iti gṛhyamāṇena vibhaktim viśeṣayiṣyāmaḥ aṅgena akāram : tyadādīnām
12 1 1 | 33/36} tena bahuvrīhim viśeṣayiṣyāmaḥ : samāsaḥ yaḥ bahuvrīhiḥ
13 1 1 | tarhi rephavakārābhyām padam viśeṣayiṣyāmaḥ dhātunā ikam : rephavakārāntasya
14 1 1 | evam tarhi yaṅā ānantaryam viśeṣayiṣyāmaḥ .~(1.1.51.4) P I.127.25 -
15 1 1 | 64} yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ yajādīnām yaḥ kit iti .~(
16 1 2 | vacipracchiśamādiprabhṛtihanigamidīrgheṣu gṛhyamāṇena acam viśeṣayiṣyāmaḥ : eṣām acaḥ dīrghaḥ bhavati
17 1 2 | napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu acā gṛhyamāṇam viśeṣayiṣyāmaḥ : napuṃsakasya hrasvaḥ bhavati
18 1 4 | vayam ekatvādibhiḥ karmādīn viśeṣayiṣyāmaḥ .~(1.4.21.1) P I.321.2 -
19 1 4 | 60} karmādibhiḥ ekatvādīn viśeṣayiṣyāmaḥ .~(1.4.21.1) P I.321.2 -
20 3 1 | 38} yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ .~(3.1.9) P II.19.25 - 20.
21 3 1 | dhātum eva atra aniṭvena viśeṣayiṣyāmaḥ .~(3.1.43). P II.49.2 -
22 3 1 | 95} dhātunā atra vihitam viśeṣayiṣyāmaḥ vidinā ca ānataryam .~(3.
23 3 1 | atra api dhātunā vihitam viśeṣayiṣyāmaḥ abhyastena ānantaryam .~(
24 4 1 | 20/21} ajādibhiḥ striyam viśeṣayiṣyāmaḥ .~(4.1.4) P II.201.8 - 17
25 4 1 | 477 {49/81} tena aṇam viśeṣayiṣyāmaḥ .~(4.1.14) P 205.7 - 207.
26 4 1 | 54} tat bahvajgrahaṇena viśeṣayiṣyāmaḥ .~(4.1.54.2) P II.222.19 -
27 4 1 | 516 {38/54} tena svāṅgam viśeṣayiṣyāmaḥ .~(4.1.54.2) P II.222.19 -
28 4 1 | 49/54} tena bahuvrīhim viśeṣayiṣyāmaḥ .~(4.1.54.2) P II.222.19 -
29 4 1 | aupagavīyāḥ .gotreṇa iñam viśeṣayiṣyāmaḥ .~(4.1.90.3) P II.243.20 -
30 4 1 | 625 {79/80} gotreṇa iñam viśeṣayiṣyāmaḥ .~(4.1.165.2) 266.21- 268.
31 4 3 | samartham anudāttāditvena viśeṣayiṣyāmaḥ .~(4.3.140) P II.323.4 -
32 5 3 | 14/15} idamā thakārādim viśeṣayiṣyāmaḥ .~(5.3.5.2) P II.403.16 -
33 6 1 | 87} ekājgrahaṇena aṅgam viśeṣayiṣyāmaḥ .~(6.1.1.2) P III.3.24 -
34 6 1 | 293 {65/87} grahiṇā aṅgam viśeṣayiṣyāmaḥ .~(6.1.1.2) P III.3.24 -
35 6 1 | 79/87} suptiṅbhyām padam viśeṣayiṣyāmaḥ .~(6.1.1.2) P III.3.24 -
36 6 1 | sāntasaṃyogena nopadhām viśeṣayiṣyāmaḥ .~(6.1.13.2) P III.20.23 -
37 6 1 | sarvanāmasthānaparatayā sāntasaṃyogam viśeṣayiṣyāmaḥ .~(6.1.13.2) P III.20.23 -
38 6 1 | 330 {44/156} anā akāram viśeṣayiṣyāmaḥ .~(6.1.13.2) P III.20.23 -
39 6 1 | 47/156} ankāreṇa aṅgam viśeṣayiṣyāmaḥ .~(6.1.13.2) P III.20.23 -
40 6 1 | tatra yajādiparatyā ankāram viśeṣayiṣyāmaḥ anā akāram .~(6.1.13.2)
41 6 1 | sarvam upadeśagrahaṇena viśeṣayiṣyāmaḥ .~(6.1.186.3) P III.111.
42 6 4 | 36} sanam jhalgrahaṇena viśeṣayiṣyāmaḥ .~(6.4.19.2) P III.185.17 -
43 6 4 | 701 {93/102} tena uvarṇam viśeṣayiṣyāmaḥ .~(6.4.22.4) P III.190.10 -
44 6 4 | 713 {11/21} tena sanam viśeṣayiṣyāmaḥ .~(6.4.42.1) P III.196.14 -
45 6 4 | tatra dhātunā saṃyogam viśeṣayiṣyāmaḥ .~(6.4.82) P III.209.24 -
46 6 4 | 749 - 751 {24/26} ivarṇam viśeṣayiṣyāmaḥ .~(6.4.82) P III.209.24 -
47 6 4 | 8/36} liṭā atra ādeśādim viśeṣayiṣyāmaḥ .~(6.4.120.1) P III.217.
48 6 4 | akāreṇa tapareṇa avarṇam viśeṣayiṣyāmaḥ .~(6.4.123) P III.219.21 -
49 7 1 | khalu aṅgena yuśabdavuśabdau viśeṣayiṣyāmaḥ .~(7.1.1.1) P III.236.1 -
50 7 2 | vayam tu khalu aṅgena akāram viśeṣayiṣyāmaḥ .~(7.2.3) P III.279.5 -
51 7 2 | 87/103} sicā anantaryam viśeṣayiṣyāmaḥ .~(7.2.3) P III.279.5 -
52 7 2 | ubhayam upadeśagrahaṇena viśeṣayiṣyāmaḥ .~(7.2.10) P III.283.10 -
53 7 2 | eva ātmanepadanimittatvena viśeṣayiṣyāmaḥ .~(7.2.36) P III.292.2 -
54 7 2 | khalu aṅgena takāradakārau viśeṣayiṣyāmaḥ .~(7.2.106) P III.311.2 -
55 7 2 | 28} akāreṇa tapareṇa acam viśeṣayiṣyāmaḥ .~(7.2.117.1) P III.314.
56 7 3 | 45} acām ādinā atra yvau viśeṣayiṣyāmaḥ .~(7.3.3) P III.317.8 -
57 7 3 | uttarapadena atra acām ādi viśeṣayiṣyāmaḥ acām ādinā yvau .~(7.3.3)
58 7 3 | 15} śamādibhiḥ atra śitam viśeṣayiṣyāmaḥ .~(7.3.71) P III.333.12 -
59 7 3 | aci iti vartate tena jusam viśeṣayiṣyāmaḥ .~(7.3.83) P III.335.8 -
60 7 4 | vayam tu khalu aṅena acam viśeṣayiṣyāmaḥ .~(7.4.55) P III.352.9 -
61 8 1 | 4/14} suptiṅbhyām padam viśeṣayiṣyāmaḥ .~(8.1.1.3) P III.364.14 -
62 8 1 | anuvartate tena eva bahuvrīhim viśeṣayiṣyāmaḥ .~(8.1.9) P III.367.22 -
63 8 3 | sunotyādibhiḥ atra upasargam viśeṣayiṣyāmaḥ sunotyādīnām yaḥ upasargaḥ
|