Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visesaya 1
visesayet 4
visesayisyah 1
visesayisyamah 63
visesayisyasi 2
visesayisyate 1
visesayitum 17
Frequency    [«  »]
63 ekasmin
63 sankhya
63 svam
63 visesayisyamah
63 yavat
62 dhatuh
62 ekavacanam
Patañjali
Mahabhasya

IntraText - Concordances

visesayisyamah

   Part,  -
1 1 SS5 | idudbhyām tu visarjanīyam viśeṣayiṣyāmaḥ .~(;SS 5.3) P I.28.16 - 2 1 1 | midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu gṛhyamāṇena ikam viśeṣayiṣyāmaḥ : eteṣām yaḥ ik iti .~(1. 3 1 1 | jusisārvadhātukārdhadhātukahrasvādyoḥ guṇeṣu ikā gṛhyamāṇam viśeṣayiṣyāmaḥ : eteṣām guṇaḥ bhavati ikaḥ .~( 4 1 1 | ucyate tat kṅitparatvena viśeṣayiṣyāmaḥ .~(1.1.5.1) P I.53.17 - 5 1 1 | 42} dhātum kṅitparatvena viśeṣayiṣyāmaḥ .~(1.1.5.2) P I.54.13 - 6 1 1 | prāpnoti iti aṅgena saṃyogādim viśeṣayiṣyāmaḥ .~(1.1.7.3) P I.57.27 - 7 1 1 | prāpnoti iti padena saṃyogāntam viśeṣayiṣyāmaḥ .~(1.1.7.3) P I.57.27 - 8 1 1 | prāpnoti iti dhātuna saṃyogādim viśeṣayiṣyāmaḥ .~(1.1.7.3) P I.57.27 - 9 1 1 | 47} īdādibhiḥ dvivacanam viśeṣayiṣyāmaḥ īdādiviśiṣṭena ca dvivacanena 10 1 1 | udāttaḥ iti aṅgena vibhaktim viśeṣayiṣyāmaḥ asthyādibhiḥ anaṅam : aṅgasya 11 1 1 | iti gṛhyamāṇena vibhaktim viśeṣayiṣyāmaḥ aṅgena akāram : tyadādīnām 12 1 1 | 33/36} tena bahuvrīhim viśeṣayiṣyāmaḥ : samāsaḥ yaḥ bahuvrīhiḥ 13 1 1 | tarhi rephavakārābhyām padam viśeṣayiṣyāmaḥ dhātunā ikam : rephavakārāntasya 14 1 1 | evam tarhi yaṅā ānantaryam viśeṣayiṣyāmaḥ .~(1.1.51.4) P I.127.25 - 15 1 1 | 64} yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ yajādīnām yaḥ kit iti .~( 16 1 2 | vacipracchiśamādiprabhṛtihanigamidīrgheṣu gṛhyamāṇena acam viśeṣayiṣyāmaḥ : eṣām acaḥ dīrghaḥ bhavati 17 1 2 | napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu acā gṛhyamāṇam viśeṣayiṣyāmaḥ : napuṃsakasya hrasvaḥ bhavati 18 1 4 | vayam ekatvādibhiḥ karmādīn viśeṣayiṣyāmaḥ .~(1.4.21.1) P I.321.2 - 19 1 4 | 60} karmādibhiḥ ekatvādīn viśeṣayiṣyāmaḥ .~(1.4.21.1) P I.321.2 - 20 3 1 | 38} yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ .~(3.1.9) P II.19.25 - 20. 21 3 1 | dhātum eva atra aniṭvena viśeṣayiṣyāmaḥ .~(3.1.43). P II.49.2 - 22 3 1 | 95} dhātunā atra vihitam viśeṣayiṣyāmaḥ vidinā ca ānataryam .~(3. 23 3 1 | atra api dhātunā vihitam viśeṣayiṣyāmaḥ abhyastena ānantaryam .~( 24 4 1 | 20/21} ajādibhiḥ striyam viśeṣayiṣyāmaḥ .~(4.1.4) P II.201.8 - 17 25 4 1 | 477 {49/81} tena aṇam viśeṣayiṣyāmaḥ .~(4.1.14) P 205.7 - 207. 26 4 1 | 54} tat bahvajgrahaṇena viśeṣayiṣyāmaḥ .~(4.1.54.2) P II.222.19 - 27 4 1 | 516 {38/54} tena svāṅgam viśeṣayiṣyāmaḥ .~(4.1.54.2) P II.222.19 - 28 4 1 | 49/54} tena bahuvrīhim viśeṣayiṣyāmaḥ .~(4.1.54.2) P II.222.19 - 29 4 1 | aupagavīyāḥ .gotreṇa iñam viśeṣayiṣyāmaḥ .~(4.1.90.3) P II.243.20 - 30 4 1 | 625 {79/80} gotreṇa iñam viśeṣayiṣyāmaḥ .~(4.1.165.2) 266.21- 268. 31 4 3 | samartham anudāttāditvena viśeṣayiṣyāmaḥ .~(4.3.140) P II.323.4 - 32 5 3 | 14/15} idamā thakārādim viśeṣayiṣyāmaḥ .~(5.3.5.2) P II.403.16 - 33 6 1 | 87} ekājgrahaṇena aṅgam viśeṣayiṣyāmaḥ .~(6.1.1.2) P III.3.24 - 34 6 1 | 293 {65/87} grahiṇā aṅgam viśeṣayiṣyāmaḥ .~(6.1.1.2) P III.3.24 - 35 6 1 | 79/87} suptiṅbhyām padam viśeṣayiṣyāmaḥ .~(6.1.1.2) P III.3.24 - 36 6 1 | sāntasaṃyogena nopadhām viśeṣayiṣyāmaḥ .~(6.1.13.2) P III.20.23 - 37 6 1 | sarvanāmasthānaparatayā sāntasaṃyogam viśeṣayiṣyāmaḥ .~(6.1.13.2) P III.20.23 - 38 6 1 | 330 {44/156} anā akāram viśeṣayiṣyāmaḥ .~(6.1.13.2) P III.20.23 - 39 6 1 | 47/156} ankāreṇa aṅgam viśeṣayiṣyāmaḥ .~(6.1.13.2) P III.20.23 - 40 6 1 | tatra yajādiparatyā ankāram viśeṣayiṣyāmaḥ anā akāram .~(6.1.13.2) 41 6 1 | sarvam upadeśagrahaṇena viśeṣayiṣyāmaḥ .~(6.1.186.3) P III.111. 42 6 4 | 36} sanam jhalgrahaṇena viśeṣayiṣyāmaḥ .~(6.4.19.2) P III.185.17 - 43 6 4 | 701 {93/102} tena uvarṇam viśeṣayiṣyāmaḥ .~(6.4.22.4) P III.190.10 - 44 6 4 | 713 {11/21} tena sanam viśeṣayiṣyāmaḥ .~(6.4.42.1) P III.196.14 - 45 6 4 | tatra dhātunā saṃyogam viśeṣayiṣyāmaḥ .~(6.4.82) P III.209.24 - 46 6 4 | 749 - 751 {24/26} ivarṇam viśeṣayiṣyāmaḥ .~(6.4.82) P III.209.24 - 47 6 4 | 8/36} liṭā atra ādeśādim viśeṣayiṣyāmaḥ .~(6.4.120.1) P III.217. 48 6 4 | akāreṇa tapareṇa avarṇam viśeṣayiṣyāmaḥ .~(6.4.123) P III.219.21 - 49 7 1 | khalu aṅgena yuśabdavuśabdau viśeṣayiṣyāmaḥ .~(7.1.1.1) P III.236.1 - 50 7 2 | vayam tu khalu aṅgena akāram viśeṣayiṣyāmaḥ .~(7.2.3) P III.279.5 - 51 7 2 | 87/103} sicā anantaryam viśeṣayiṣyāmaḥ .~(7.2.3) P III.279.5 - 52 7 2 | ubhayam upadeśagrahaṇena viśeṣayiṣyāmaḥ .~(7.2.10) P III.283.10 - 53 7 2 | eva ātmanepadanimittatvena viśeṣayiṣyāmaḥ .~(7.2.36) P III.292.2 - 54 7 2 | khalu aṅgena takāradakārau viśeṣayiṣyāmaḥ .~(7.2.106) P III.311.2 - 55 7 2 | 28} akāreṇa tapareṇa acam viśeṣayiṣyāmaḥ .~(7.2.117.1) P III.314. 56 7 3 | 45} acām ādinā atra yvau viśeṣayiṣyāmaḥ .~(7.3.3) P III.317.8 - 57 7 3 | uttarapadena atra acām ādi viśeṣayiṣyāmaḥ acām ādinā yvau .~(7.3.3) 58 7 3 | 15} śamādibhiḥ atra śitam viśeṣayiṣyāmaḥ .~(7.3.71) P III.333.12 - 59 7 3 | aci iti vartate tena jusam viśeṣayiṣyāmaḥ .~(7.3.83) P III.335.8 - 60 7 4 | vayam tu khalu aṅena acam viśeṣayiṣyāmaḥ .~(7.4.55) P III.352.9 - 61 8 1 | 4/14} suptiṅbhyām padam viśeṣayiṣyāmaḥ .~(8.1.1.3) P III.364.14 - 62 8 1 | anuvartate tena eva bahuvrīhim viśeṣayiṣyāmaḥ .~(8.1.9) P III.367.22 - 63 8 3 | sunotyādibhiḥ atra upasargam viśeṣayiṣyāmaḥ sunotyādīnām yaḥ upasargaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License