Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yukta 12
yuktagrahanani 1
yuktah 47
yuktam 62
yuktapurnantah 2
yuktarohyadisu 2
yuktarthasampratyayat 1
Frequency    [«  »]
62 natvam
62 svare
62 varnah
62 yuktam
61 akartum
61 am
61 ekacah
Patañjali
Mahabhasya

IntraText - Concordances

yuktam

   Part,  -
1 1 10 | suvarṇam kayā cit ākṛtyā yuktam piṇḍaḥ bhavati .~(P 10.2) 2 1 SS1 | 16.18 R I.54 - 60 {66/74} yuktam yat sataḥ tatra prakḷptiḥ 3 1 1 | 182 {15/40} bhavet idam yuktam udāharaṇam : adīdhet iti .~( 4 1 1 | 14 R I.242 - 244 {24/32} yuktam punaḥ yat nityeṣu nāma śabdeṣu 5 1 1 | I.242 - 244 {26/32} atha yuktam yat nityeṣu śabdeṣu ādeśāḥ 6 1 1 | 242 - 244 {27/32} bāḍham yuktam .~(1.1.20.2) P I.74.23 - 7 1 1 | 247 {29/34} etat ca atra yuktam yat sarveṣu eva sānubandhakagrahaṇeṣu 8 1 1 | 15 R I.346 - 349 {3/35} yuktam punaḥ yat nityeṣu nāma śabdeṣu 9 1 1 | I.346 - 349 {5/35} atha yuktam yat nityeṣu śabdeṣu ādeśāḥ 10 1 1 | 346 - 349 {6/35} bāḍham yuktam .~(1.1.46.2) P I.112.23 - 11 1 1 | 16 R I.349 - 351 {13/44} yuktam tatra yat anavakāśam mitkaraṇam 12 1 1 | 16 R I.349 - 351 {38/44} yuktam punaḥ yat śabdanimittakaḥ 13 1 1 | I.352 {6/16} bhavet idam yuktam udāharaṇam kuṇḍāni vanāni 14 1 1 | R I.352 {9/16} etat api yuktam .~(1.1.47.1) P I.114.18 - 15 1 1 | 18 R I.436 - 438 {24/41} yuktam tatra yat ekādeśaśāstram 16 1 1 | 438 {25/41} iha punaḥ na yuktam .~(1.1.57.4) P I.146.17 - 17 1 2 | 16 R II.12 - 13 {7/14} yuktam tatra yat anavakāśam kitkaraṇam 18 1 2 | tarhi <V>prāk api vṛtteḥ yuktam vṛttam ca api</V> .<V> iha 19 1 2 | api</V> .<V> iha yāvatā yuktam vaktuḥ ca kāmacāraḥ prāk 20 1 2 | 18/21} prāk api vṛtteḥ yuktam vanaspatibhiḥ nagaram vṛttam 21 1 2 | vanaspatibhiḥ nagaram vṛttam ca api yuktam vanaspatibhiḥ nagaram .~( 22 1 2 | II.106 - 109 {4/53} tatra yuktam bahuvacanam .~(1.2.58) P 23 1 2 | 106 - 109 {45/53} tatra yuktam bahuvacanam .~(1.2.58) P 24 1 2 | 7 R II.110 {5/6} tatra yuktam bahuvacanam .~(1.2.60) P 25 1 2 | syāt sarve syuḥ katham yuktam || kāraṇam udyamanam cet 26 1 2 | 7 R II.168 - 169 {21/27} yuktam punaḥ yat niyataviṣayāḥ 27 1 2 | 168 - 169 {22/27} bāḍham yuktam .~(1.2.68, 70 - 71) P I. 28 1 3 | 207 {26/28} etat ca atra yuktam yat itkāryābhāvāt itsañjñā 29 1 3 | 6 R II.214 - 217 {47/63} yuktam punaḥ yat vṛttinimittakaḥ 30 2 1 | 14 R II.517 - 525 {9/65} yuktam punaḥ yat jahatsvārthā nāma 31 2 1 | 517 - 525 {10/65} bāḍham yuktam .~(2.1.1.5). P I.364.6 - 32 2 1 | II.517 - 525 {14/65} evam yuktam yat rājā puruṣārthe vartamānaḥ 33 2 1 | 14 R II.517 - 525 {39/65} yuktam punaḥ yat ajahatsvārthā 34 2 1 | 517 - 525 {40/65} bāḍham yuktam .~(2.1.1.5). P I.364.6 - 35 2 1 | 627 {35/63} etat ca atra yuktam yat tasyām eva ubhayam vartate 36 2 2 | 710 {39/90} etat ca atra yuktam yat vibhaktyarthaḥ abhidhīyate .~( 37 2 2 | II.719 - 724 {14/65} atra yuktam bahuvacanam .~(2.2.25) P 38 2 2 | R II.731 - 741 {90/134} yuktam punaḥ yat niyataviṣayāḥ 39 2 2 | 731 - 741 {91/134} bāḍham yuktam .~(2.2.29.2). P I.431.1 - 40 3 1 | 7 R III.33 - 39 {63/90} yuktam iha draṣṭavyam kim nyāyyam 41 3 1 | 39 {64/90} etat ca atra yuktam yat sopasargam karma syāt .~( 42 3 1 | 20 R III.61 - 64 {5/49} yuktam punaḥ idam vicārayatum .~( 43 3 1 | 26 R III.80 - 86 {4/70} yuktam punaḥ idam vicārayitum .~( 44 3 1 | 26 R III.80 - 86 {64/70} yuktam punaḥ idam vicārayitum .~( 45 3 1 | III.80 - 86 {66/70} bāḍham yuktam .~(3.1.26.1) P II.31.7 - 46 3 1 | 26 R III.80 - 86 {70/70} yuktam yat sarvam pacyarthaḥ syāt .~( 47 3 1 | 141 - 146 {18/45} tatra yuktam bahuvacanam ekaśeṣaḥ ca .~( 48 3 1 | 141 - 146 {23/45} tatra yuktam bahuvacanam ekaśeṣaḥ ca .~( 49 3 1 | sāmānyam kaḥ cit viśeṣaḥ yuktam yat ayam api viśeṣaḥ syāt 50 4 1 | R III.452 - 458 {67/90} yuktam tatra anyatvam sādhanabhedāt 51 5 1 | lavaṇaprastham prakṣipet na adaḥ yuktam syāt .~(5.1.119.2) P II. 52 5 1 | 95 {41/59} bhavet idam yuktam udāharaṇam .~(5.1.119.3) 53 6 1 | 20 R IV.449 - 450 {20/29} yuktam yat tasya punaḥ pravṛttiḥ 54 6 1 | 2 R IV.471 - 478 {76/90} yuktam iha draṣṭavyam .~(6.1.135. 55 6 2 | 6 R IV.577 - 579 {32/37} yuktam punaḥ idam vicārayitum .~( 56 6 4 | 25 R IV.759 - 760 {18/26} yuktam yat tasya eva punaḥ pravṛttiḥ 57 6 4 | 23 R IV.796 - 799 {2/53} yuktam punaḥ idam vicārayitum .~( 58 7 1 | R V.26.2 - 28.6 {32/37} yuktam punaḥ idam vicārayitum .~( 59 7 1 | 47 {58/81} nañyuktam iva yuktam anyasmin tatsadṛśe kāryam 60 8 3 | 39} tasmin tu gṛhyamāṇe yuktam caturaḥ viśeṣaṇam bhavati .~( 61 8 3 | tasmin ṣatvam kāryam tat yuktam tat ca me na iha .~(8.3. 62 8 3 | tasmin ṣatvam kāryam tat yuktam tat ca me na iha .~(8.3.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License