Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
varnagrahane 7
varnagrahanena 11
varnagrahanesu 4
varnah 62
varnaih 5
varnaikadesah 9
varnajñanam 1
Frequency    [«  »]
62 laksanam
62 natvam
62 svare
62 varnah
62 yuktam
61 akartum
61 am
Patañjali
Mahabhasya

IntraText - Concordances

varnah

   Part,  -
1 1 P15 | varṇān āha : upadiṣṭāḥ ime varṇāḥ iti .~(P 15) P I.13.1 - 2 1 P15 | 24/80} evaṅguṇāḥ api hi varṇāḥ iṣyante .~(P 15) P I.13. 3 1 SS1 | 75/109} yadi punaḥ ime varṇāḥ śakunivat syuḥ .~(;SS 1. 4 1 SS1 | 82/109} yadi punaḥ ime varṇāḥ ādityavat syuḥ .~(;SS 1. 5 1 SS3 | 138} ye vyapavṛktāḥ api varṇāḥ bhavanti .~(;SS 3 - 4.2) 6 1 SS5 | R I.93 - 94 {1/30} sarve varṇāḥ sakṛt upadiṣṭāḥ .~(;SS 5. 7 1 SS5 | 106 {1/101} kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ .~(; 8 1 SS5 | 106 {2/101} <V>arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām 9 1 SS5 | arthadarśanāt manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 10 1 SS5 | arthāntaragamanāt manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 11 1 SS5 | anarthagateḥ manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 12 1 SS5 | ca manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 13 1 SS5 | 53/101} yadi tarhi ime varṇāḥ arthavantaḥ arthavatkṛtāni 14 1 SS5 | 106 {63/101} anarthakāḥ tu varṇāḥ .~(;SS 5.4) P I.30.1 - 32. 15 1 SS5 | arthadarśanāt manyāmahe anarthakāḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 16 1 SS5 | ataḥ manyāmahe anarthakāḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 17 1 SS5 | hetuḥ upadiṣṭaḥ arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām 18 1 1 | na avatiṣṭhante evam ime varṇāḥ muhūrtam api na avatiṣṭheran .~( 19 1 1 | 15 R I. 373 - 377 {74/86} varṇāḥ ca punaḥ acetanāḥ .~(1.1. 20 1 1 | 373 - 377 {76/86} yadi api varṇāḥ acetanāḥ yaḥ tu asau prayuṅkte 21 1 1 | ete pratyāhārāṇām āditaḥ varṇāḥ taiḥ savarṇānām grahaṇam 22 1 1 | pratinirdiśyate tat iti ayam ca varṇaḥ .~(1.1.70.1) P I.180.14 - 23 1 1 | 14/14} kālasahacaritaḥ varṇaḥ api kālaḥ eva.~(1.1.70.2) 24 1 1 | 43} ye hi drutāyām vṛttau varṇāḥ tribhāgādhikāḥ te madhyamāyām .~( 25 1 1 | 540 {24/43} ye madhyamāyām varṇāḥ tribhāgādhikāḥ te vilambitāyām .~( 26 1 1 | V>siddham tu avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ 27 1 1 | 540 {27/43} avasthitāḥ varṇāḥ drutamadhyamavilambitāsu .~( 28 1 2 | pratinirdiśyate ū iti ayam ca varṇaḥ .~(1.2.27.1) P I.202.9 - 29 1 2 | 14/14} kālasahacaritaḥ varṇaḥ api kālaḥ eva .~(1.2.27. 30 1 2 | 40 {62/91} avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ 31 1 2 | 80 {1/23} kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ .~( 32 1 2 | 80 {4/23} arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām 33 1 2 | 79 - 80 {22/23} ime punaḥ varṇāḥ atyantāya eva anarthakāḥ .~( 34 1 3 | 19} yeṣām vāci akārādayaḥ varṇāḥ vyajyante .~(1.3.48) P I. 35 1 3 | ca eteṣām vāci akārādayaḥ varṇāḥ vyajyante .~(1.3.48) P I. 36 1 3 | eteṣām api vāci akārādayaḥ varṇāḥ vyajyante .~(1.3.48) P I. 37 1 3 | 258 {19/19} vyaktā vāci varṇāḥ yeṣām te ime vyaktavācaḥ 38 1 4 | 13/53} ye drutāyām vṛttau varṇāḥ tribhāgādhikāḥ te madhyamāyām 39 1 4 | madhyamāyām ye madhyamāyām vṛttau varṇāḥ tribhāgādhikāste vilimbitāyām .~( 40 1 4 | 53} siddham tu avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ 41 1 4 | 53} yena eva yatnena ekaḥ varṇaḥ uccyāryate vicchinne varṇe 42 1 4 | 484 {37/53} yathā ekaḥ varṇaḥ hrādena pracchādyate evam 43 1 4 | uccaritapradhvaṃsinaḥ khalu api varṇāḥ .~(1.4.109) P I.354.17 - 44 1 4 | II.478 - 484 {51/53} na varṇaḥ varṇasya sahāyaḥ .~(1.4. 45 1 4 | smin tāvat śabde ayam tāvat varṇaḥ tataḥ ayam tataḥ ayam iti .~( 46 1 4 | avasānam </V>. virāmaparaḥ varṇaḥ vasānasañjñaḥ bhavati iti 47 1 4 | II.484 - 488 {68/79} <V>varṇaḥ antyaḥ avasānam</V> .~( 48 1 4 | vyaktam eva paṭhitavyam antyaḥ varṇaḥ vasānasañjñaḥ bhavati iti .~( 49 2 1 | II.639 - 641 {6/37} anete varṇaḥ iti vaktavyam .~(2.1.69. 50 2 1 | 6 R II.639 - 641 {16/37} varṇaḥ varṇeṣu anete iti vaktavyam .~( 51 3 3 | 23 R III.330 {7/8} śāraḥ varṇaḥ .~(3.3.21) P II.147.18 - 52 4 1 | R III.461 - 463 {33/33} varṇaḥ api ugit pratyayaḥ api ugit 53 4 1 | 477 {19/81} uktam etat varṇaḥ api ugit pratyayaḥ api ugit 54 6 1 | 368 - 369 {29/35} nāsikyaḥ varṇaḥ , nāsikyam nagaram .~(6. 55 6 1 | 32/35} iha tāvat nāsikyaḥ varṇaḥ iti .~(6.1.63) P III.41. 56 6 1 | 50} ṣṭhiveḥ api dvitīyaḥ varṇaḥ ṭhakāraḥ .~(6.1.64) P III. 57 6 1 | 29/50} akasya dvitīyaḥ varṇaḥ ṭhakāraḥ aparasya thakāraḥ .~( 58 6 3 | IV.633 {13/19} uccaritaḥ varṇaḥ pradhvastaḥ ca .~(6.3.59) 59 6 3 | 164.2 R IV.633 {15/19} na varṇaḥ varṇasya sahāyaḥ .~(6.3. 60 6 3 | varṇān āha updiṣṭāḥ ime varṇāḥ iti .~(6.3.109.1) P III. 61 7 1 | R V.22.2 - 23.6 {21/21} varṇaḥ ca ayam tena ṅittve api 62 8 4 | 22/44} ye vyapavṛktāḥ api varṇāḥ bhavanti .~(8.4.1) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License