Part, -
1 1 7 | kim cit sāmanyaviśeṣavat lakṣaṇam pravartyam yena alpena yatnena
2 1 9 | api kāryaḥ ubhayathā api lakṣaṇam pravartyam iti .~
3 1 10 | bhagavataḥ pāṇineḥ ācāryasya lakṣaṇam pravṛttam .~(P 10.1) P I.
4 1 P14 | 47 {42/59} lakṣyam ca lakṣaṇam ca etat samuditam vyākaraṇam
5 1 P14 | 43/59} kim punaḥ lakṣyam lakṣaṇam ca .~(P 14) P I.11.14 -
6 1 P14 | 59} śabdaḥ lakṣyam sūtram lakṣaṇam .~(P 14) P I.11.14 - 12.
7 1 1 | 21 R I.155 - 161 {71/118} lakṣaṇam hi nāma dhvanati bhramati
8 1 1 | iti paribhāṣā na kartavyā lakṣaṇam vā na praṇeyam .~(1.1.39.
9 1 1 | 122/123} na hi doṣāṇām lakṣaṇam asti .~(1.1.39.2) P I.97.
10 1 1 | 476 - 478 {5/23} pratyayaḥ lakṣaṇam yasya kāryasya tat lupte
11 1 2 | 46 {10/28} evam tarhi lakṣaṇam kariṣyate : āyāmaḥ dāruṇyam
12 1 3 | kriyāvacanaḥ dhātuḥ iti etat lakṣaṇam kriyeta .~(1.3.1.2) P I.
13 1 3 | bhāvavacanaḥ dhātuḥ iti evam lakṣaṇam kriyeta .~(1.3.1.3) P I.
14 1 3 | 198 {16/34} yadi tarhi lakṣaṇam kriyate na idānīm pāṭhaḥ
15 1 4 | 11 R II.335 - 339 {32/60} lakṣaṇam hi bhavati yvoḥ vṛddhiprasaṅge
16 1 4 | śākalyasya samhitā varṣasya na lakṣaṇam .~(1.4.84) P I.346.20 -
17 1 4 | 21 R II.458 - 460 {30/45} lakṣaṇam hi nāma saḥ bhavati yena
18 1 4 | 45} na hi avaśyam tat eva lakṣaṇam bhavati yena punaḥ punaḥ
19 1 4 | nimittvāya kalpate tat api lakṣaṇam bhavati .~(1.4.84) P I.346.
20 1 4 | chātraḥ dṛṣṭaḥ tasya tat eva lakṣaṇam bhavati .~(1.4.84) P I.346.
21 1 4 | śabdāvirāmaḥ saṃhitā iti etat lakṣaṇam kariṣyate .~(1.4.109) P
22 1 4 | hrādāvirāmaḥ saṃhā iti etat lakṣaṇam kariṣyate .~(1.4.109) P
23 1 4 | akālavyapetam saṃhitā iti etat lakṣaṇam kariṣyate. <V>paurvāparyam
24 2 1 | bahuvrīhyavayavasya tatpuruṣasya lakṣaṇam ārabhyate .~(2.1.1.10).
25 2 1 | bahuvrīhyavayavasya tatpuruṣasya tat lakṣaṇam asti tasya antodāttatvam
26 2 1 | 569 {22/27} adhikāraḥ ca lakṣaṇam ca .~(2.1.4) P I.377.23 -
27 2 1 | 27} yasya samāsasya anyat lakṣaṇam na asti idam tasya lakṣaṇam
28 2 1 | lakṣaṇam na asti idam tasya lakṣaṇam bhaviṣyati .~(2.1.4) P I.
29 2 1 | vartate gaṅgā ca eva hi lakṣaṇam na vārāṇasī .~(2.1.16) P
30 2 1 | saha samasyate iti etat lakṣaṇam kriyeta .~(2.1.36) P I.388.
31 2 1 | suparigṛhītāḥ bhavanti yeṣu lakṣaṇam prapañcaḥ ca .~(2.1.58)
32 2 1 | 633 -634 {11/14} kevalam lakṣaṇam kevalaḥ prapañcaḥ vā na
33 2 3 | itthambhūtasya pṛthagbhūtam lakṣaṇam tatra bhavitavyam .~(2.3.
34 2 3 | itthambhūtasya pṛthagbhūtam lakṣaṇam .~(2.3.21) P I.453.16 -
35 2 3 | tathā hi ayam prādhānyena lakṣaṇam pratinirdiśati .~(2.3.21)
36 2 3 | 795 {14/14} itthambhūtasya lakṣaṇam itthambhūtalakṣaṇam tasmin
37 2 3 | 10 R II.806 - 807 {6/22} lakṣaṇam hi nāma tat bhavati yena
38 2 3 | na khalu avaśyam tat eva lakṣaṇam bhavati yena punaḥ punaḥ
39 2 3 | nimittatvāya kalpate tat api lakṣaṇam bhavati .~(2.3.37) P I.458.
40 2 3 | 807 {22/22} tasya tat eva lakṣaṇam bhavati .~(2.3.42) P I.459.
41 2 3 | abhihite prathamā iti etat lakṣaṇam kariyṣyate .~(2.3.46.2).
42 2 3 | tiṅsamānādhikaraṇe prathamā iti etat lakṣaṇaṃ kariṣyate .~(2.3.46.2).
43 3 1 | 207 {24/25} padkāraiḥ nāma lakṣaṇam anuvartyam .~(3.1.109) P
44 3 2 | tiṣṭhatikriyā mūtrayatikriyāyāḥ lakṣaṇam .~(3.2.126) P II.127.26 -
45 3 2 | gacchatikriyā bhakṣayatikriyāyāḥ lakṣaṇam .~(3.2.126) P II.127.26 -
46 3 2 | adhyayanakriyā āsanakriyāyāḥ lakṣaṇam .~(3.2.126) P II.127.26 -
47 3 2 | āsikriyā adhyayanakriyāyāḥ lakṣaṇam .~(3.2.126) P II.127.26 -
48 3 2 | 42/49} na etat kriyāyāḥ lakṣaṇam .~(3.2.126) P II.127.26 -
49 3 2 | śetikriyā vṛddhikriyāyāḥ lakṣaṇam .~(3.2.126) P II.127.26 -
50 3 2 | āsikriyā vṛddhikriyāyāḥ lakṣaṇam .~(3.2.126) P II.127.26 -
51 3 4 | 407 {38/50} na tu idam lakṣaṇam asti dhātoḥ ādiḥ udāttaḥ
52 4 1 | iti paribhāṣā na kartavyā lakṣaṇam vā na praṇeyam .~(4.1.1.
53 4 1 | 159/206} na hi doṣāṇām lakṣaṇam asti iti .~(4.1.1.2) P II.
54 4 1 | vijānīhi brāhmaṇāgryasya lakṣaṇam </V>iti .~(4.1.48) P II.
55 6 1 | iti paribhāṣā na kartavyā lakṣaṇam vā na praṇeyam .~(6.1.13.
56 6 1 | 143/156} na hi doṣāṇām lakṣaṇam asti .~(6.1.13.2) P III.
57 6 1 | 463 {15/42} na tu idam lakṣaṇam asti .~(6.1.123) P III.86.
58 6 1 | 463 {29/42} na tu idam lakṣaṇam asti .~(6.1.123) P III.86.
59 6 1 | 530 {12/13} padkāraiḥ nāma lakṣaṇam anuvartyam .~(6.1.207) P
60 6 3 | suparigṛhītāḥ bhavanti yeṣu lakṣaṇam prapañcaḥ ca .~(6.3.14)
61 6 3 | 592 - 594 {18/21} kevalam lakṣaṇam kevalaḥ prapañcaḥ vā na
62 8 2 | anuvartyāḥ padakāraiḥ nāma lakṣaṇam anuvartyam .~(8.2.16) P
|