Part, -
1 1 P12 | abhimatāḥ śabdāḥ eteṣām api prayogaḥ dṛśyate .~(P 12) P I.8.23 -
2 1 1 | prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ
3 1 1 | asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate .~(1.1.22) P I.
4 1 1 | anyārthe vartate tasya eṣaḥ prayogaḥ .~(1.1.24) P I.83.10 - 84.
5 1 1 | dvitīyasya tṛtīyasya ca prayogaḥ prāpnoti .~(1.1.44.4) P
6 1 2 | apratyayikāyāḥ prakṛteḥ prayogaḥ bhavati agnicit somasut
7 1 2 | aprakṛtikasya pratyayasya prayogaḥ bhavati adhunā , iyān iti
8 1 2 | laukike prayoge prātipadikānām prayogaḥ na asti .~(1.2.64.3). P
9 1 2 | yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ .~(1.2.64.7) P I.
10 1 2 | bhavati tāvatām śabdānām prayogaḥ iti eṣaḥ pakṣaḥ nyāyyaḥ .~(
11 1 2 | yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet ekena api
12 1 2 | yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet evam ucyate :
13 1 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ .~(1.2.64.7)
14 1 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt
15 1 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktaḥ
16 1 2 | sāmānyena uktatvāt viśeṣasya prayogaḥ na bhaviṣyati .~(1.2.72.
17 1 3 | na ca āpūrvasya gṛṇāteḥ prayogaḥ asti .~(1.3.54) P I.283.
18 1 4 | anyārthe vartate tasya eṣaḥ prayogaḥ .~(1.4.21.2). P I.322.1 -
19 1 4 | atra gateḥ prāk dhātoḥ prayogaḥ yathā syāt .~(1.4.80) P
20 1 4 | iti atra gateḥ prāk dhātoḥ prayogaḥ prāpnoti .~(1.4.80) P I.
21 1 4 | na atra gateḥ prāk dhatoḥ prayogaḥ bhavati iti tataḥ khakāram
22 1 4 | 464 {22/24} uktārthānāmapi prayogaḥ dṛśyate .~(1.4.93) P I.348.
23 2 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ .~(2.2.29.2).
24 2 2 | tasya arthasya aparasya prayogaḥ na upapadyate .~(2.2.29.
25 2 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt
26 2 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet tat
27 3 1 | 19 {50/100} parabhūtānām prayogaḥ yathā syāt .~(3.1.2) P II.
28 3 1 | dvayasajādīnām ca kevalānām prayogaḥ dṛśyate .~(3.1.2) P II.3.
29 3 1 | apratyayikāyāḥ prakṛteḥ prayogaḥ prāpnoti .~(3.1.2) P II.
30 3 1 | aprakṛtikasya pratyayasya prayogaḥ prāpnoti .~(3.1.2) P II.
31 3 1 | III.58 {24/25} chāndasaḥ prayogaḥ .~(3.1.11.1). P II.20.21 -
32 3 1 | tasya arthasya upasargasya prayogaḥ na prāpnoti .~(3.1.12.3)
33 3 1 | uktatvāt ācārārthasya āṅaḥ prayogaḥ na bhavati .~(3.1.12.3)
34 3 1 | eva viśeṣavācinoḥ eva va prayogaḥ bhavati .~(3.1.40) P II.
35 3 1 | ekasyāḥ ākṛteḥ caritaḥ prayogaḥ dvitīyasyāḥ tṛtīyasyāḥ ca
36 3 1 | saṅgṛhītam iti kṛtvā dvitīyaḥ prayogaḥ upāsyate .~(3.1.94.2) P
37 3 1 | 21/25} āṅpūrvasya eṣaḥ prayogaḥ bhaviṣyati .~(3.1.109) P
38 3 2 | 232 {15/15} tasya eṣaḥ prayogaḥ .~(3.2.15) P II.100.11 -
39 3 2 | 15/30} neṣatu neṣṭāt iti prayogaḥ dṛśyate .~(3.2.135) P II.
40 3 3 | luṅlṛṭoḥ ca ayathākālam prayogaḥ prasajyeta .~(3.3.135) P
41 3 4 | 378 {38/40} evam ca kṛtvā prayogaḥ aniyataḥ bhavati .~(3.4.
42 4 2 | cāṣolūkayoḥ chandasi ādyudāttaḥ prayogaḥ dṛśyate .~(4.2.45.1) P II.
43 4 4 | 743 - 745 {8/23} kevalasya prayogaḥ mā bhūt .~(4.4.20) P II.
44 4 4 | 745 {23/23} kevalasya prayogaḥ mā bhūt iti .~(4.4.23) P
45 5 1 | IV.75 - 77 {10/10} eṣaḥ prayogaḥ upapannaḥ bhavati .~(5.1.
46 5 1 | yathā eva tasya kāthañcitkaḥ prayogaḥ evam vṛttiḥ api bhaviṣyati .~(
47 5 2 | vākye syāt yathā iha asteḥ prayogaḥ na bhavati gomān yavamān
48 5 3 | yaḥ asahāyavācī tasya eṣaḥ prayogaḥ .~(5.3.55.1) P II.413.2 -
49 6 1 | sthāne dvirvacanam syāt dviḥ prayogaḥ vā dvirvacanam iti .~(6.
50 6 1 | 478 {55/90} tat yadā dviḥ prayogaḥ dvirvacanam aviśeṣeṇa vihitasya
51 6 1 | IV.530 {9/13} āṅpūrvasya prayogaḥ .~(6.1.207) P III.117.14 -
52 6 4 | prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ
53 6 4 | asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate .~(6.4.14) P III.
54 7 1 | 61.2 {5/21} na eṣaḥ asti prayogaḥ .~(7.1.68) P III.262.14 -
55 7 2 | V.121.7 - 11 {5/5} eṣaḥ prayogaḥ upapannaḥ bhavati~(7.2.26)
56 7 3 | 233.4 {5/18} vāvaśatīḥ iti prayogaḥ dṛśyate .~(7.3.87) P III.
57 8 1 | arthāḥ tāvatām śabdānām prayogaḥ prāpnoti .~(8.1.4.2) P III.
58 8 2 | cet śakalasya anarthakaḥ prayogaḥ syāt .~(8.2.59) P III.411.
59 8 2 | evam dvitīyaḥ agniśabdasya prayogaḥ prāpnoti .~(8.2.83.3) P
60 8 2 | ādheyaśabdasya api tarhi dvitīyasya prayogaḥ na prāpnoti uktārthānām
61 8 2 | 15/18} uktārthānām api prayogaḥ dṛśyate .~(8.2.83.3) P III.
|