Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayjonam 1
prayogabhavat 1
prayogagrahanam 3
prayogah 61
prayogam 13
prayoganiyamah 1
prayoganiyamartham 9
Frequency    [«  »]
61 ekacah
61 iyati
61 pasyati
61 prayogah
60 akarasya
60 halah
60 krti
Patañjali
Mahabhasya

IntraText - Concordances

prayogah

   Part,  -
1 1 P12 | abhimatāḥ śabdāḥ eteṣām api prayogaḥ dṛśyate .~(P 12) P I.8.23 - 2 1 1 | prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ 3 1 1 | asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate .~(1.1.22) P I. 4 1 1 | anyārthe vartate tasya eṣaḥ prayogaḥ .~(1.1.24) P I.83.10 - 84. 5 1 1 | dvitīyasya tṛtīyasya ca prayogaḥ prāpnoti .~(1.1.44.4) P 6 1 2 | apratyayikāyāḥ prakṛteḥ prayogaḥ bhavati agnicit somasut 7 1 2 | aprakṛtikasya pratyayasya prayogaḥ bhavati adhunā , iyān iti 8 1 2 | laukike prayoge prātipadikānām prayogaḥ na asti .~(1.2.64.3). P 9 1 2 | yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ .~(1.2.64.7) P I. 10 1 2 | bhavati tāvatām śabdānām prayogaḥ iti eṣaḥ pakṣaḥ nyāyyaḥ .~( 11 1 2 | yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet ekena api 12 1 2 | yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet evam ucyate : 13 1 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ .~(1.2.64.7) 14 1 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt 15 1 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktaḥ 16 1 2 | sāmānyena uktatvāt viśeṣasya prayogaḥ na bhaviṣyati .~(1.2.72. 17 1 3 | na ca āpūrvasya gṛṇāteḥ prayogaḥ asti .~(1.3.54) P I.283. 18 1 4 | anyārthe vartate tasya eṣaḥ prayogaḥ .~(1.4.21.2). P I.322.1 - 19 1 4 | atra gateḥ prāk dhātoḥ prayogaḥ yathā syāt .~(1.4.80) P 20 1 4 | iti atra gateḥ prāk dhātoḥ prayogaḥ prāpnoti .~(1.4.80) P I. 21 1 4 | na atra gateḥ prāk dhatoḥ prayogaḥ bhavati iti tataḥ khakāram 22 1 4 | 464 {22/24} uktārthānāmapi prayogaḥ dṛśyate .~(1.4.93) P I.348. 23 2 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ .~(2.2.29.2). 24 2 2 | tasya arthasya aparasya prayogaḥ na upapadyate .~(2.2.29. 25 2 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt 26 2 2 | ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet tat 27 3 1 | 19 {50/100} parabhūtānām prayogaḥ yathā syāt .~(3.1.2) P II. 28 3 1 | dvayasajādīnām ca kevalānām prayogaḥ dṛśyate .~(3.1.2) P II.3. 29 3 1 | apratyayikāyāḥ prakṛteḥ prayogaḥ prāpnoti .~(3.1.2) P II. 30 3 1 | aprakṛtikasya pratyayasya prayogaḥ prāpnoti .~(3.1.2) P II. 31 3 1 | III.58 {24/25} chāndasaḥ prayogaḥ .~(3.1.11.1). P II.20.21 - 32 3 1 | tasya arthasya upasargasya prayogaḥ na prāpnoti .~(3.1.12.3) 33 3 1 | uktatvāt ācārārthasya āṅaḥ prayogaḥ na bhavati .~(3.1.12.3) 34 3 1 | eva viśeṣavācinoḥ eva va prayogaḥ bhavati .~(3.1.40) P II. 35 3 1 | ekasyāḥ ākṛteḥ caritaḥ prayogaḥ dvitīyasyāḥ tṛtīyasyāḥ ca 36 3 1 | saṅgṛhītam iti kṛtvā dvitīyaḥ prayogaḥ upāsyate .~(3.1.94.2) P 37 3 1 | 21/25} āṅpūrvasya eṣaḥ prayogaḥ bhaviṣyati .~(3.1.109) P 38 3 2 | 232 {15/15} tasya eṣaḥ prayogaḥ .~(3.2.15) P II.100.11 - 39 3 2 | 15/30} neṣatu neṣṭāt iti prayogaḥ dṛśyate .~(3.2.135) P II. 40 3 3 | luṅlṛṭoḥ ca ayathākālam prayogaḥ prasajyeta .~(3.3.135) P 41 3 4 | 378 {38/40} evam ca kṛtvā prayogaḥ aniyataḥ bhavati .~(3.4. 42 4 2 | cāṣolūkayoḥ chandasi ādyudāttaḥ prayogaḥ dṛśyate .~(4.2.45.1) P II. 43 4 4 | 743 - 745 {8/23} kevalasya prayogaḥ bhūt .~(4.4.20) P II. 44 4 4 | 745 {23/23} kevalasya prayogaḥ bhūt iti .~(4.4.23) P 45 5 1 | IV.75 - 77 {10/10} eṣaḥ prayogaḥ upapannaḥ bhavati .~(5.1. 46 5 1 | yathā eva tasya kāthañcitkaḥ prayogaḥ evam vṛttiḥ api bhaviṣyati .~( 47 5 2 | vākye syāt yathā iha asteḥ prayogaḥ na bhavati gomān yavamān 48 5 3 | yaḥ asahāyavācī tasya eṣaḥ prayogaḥ .~(5.3.55.1) P II.413.2 - 49 6 1 | sthāne dvirvacanam syāt dviḥ prayogaḥ dvirvacanam iti .~(6. 50 6 1 | 478 {55/90} tat yadā dviḥ prayogaḥ dvirvacanam aviśeṣeṇa vihitasya 51 6 1 | IV.530 {9/13} āṅpūrvasya prayogaḥ .~(6.1.207) P III.117.14 - 52 6 4 | prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ 53 6 4 | asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate .~(6.4.14) P III. 54 7 1 | 61.2 {5/21} na eṣaḥ asti prayogaḥ .~(7.1.68) P III.262.14 - 55 7 2 | V.121.7 - 11 {5/5} eṣaḥ prayogaḥ upapannaḥ bhavati~(7.2.26) 56 7 3 | 233.4 {5/18} vāvaśatīḥ iti prayogaḥ dṛśyate .~(7.3.87) P III. 57 8 1 | arthāḥ tāvatām śabdānām prayogaḥ prāpnoti .~(8.1.4.2) P III. 58 8 2 | cet śakalasya anarthakaḥ prayogaḥ syāt .~(8.2.59) P III.411. 59 8 2 | evam dvitīyaḥ agniśabdasya prayogaḥ prāpnoti .~(8.2.83.3) P 60 8 2 | ādheyaśabdasya api tarhi dvitīyasya prayogaḥ na prāpnoti uktārthānām 61 8 2 | 15/18} uktārthānām api prayogaḥ dṛśyate .~(8.2.83.3) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License