Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iyat 3
iyata 25
iyate 1
iyati 61
iyatisati 1
iyaya 5
iyayitha 1
Frequency    [«  »]
61 akartum
61 am
61 ekacah
61 iyati
61 pasyati
61 prayogah
60 akarasya
Patañjali
Mahabhasya

IntraText - Concordances

iyati

   Part,  -
1 1 1 | nāsikāvacanaḥ anunāsikaḥ iti iyati ucyamāne yamānusvārāṇām 2 1 1 | mukhavacanaḥ anunāsikaḥ iti iyati ucyamāne kacaṭatapānām eva 3 1 1 | 382 {2/20} uḥ raparaḥ iti iyati ucyamāne kaḥ idānīm raparaḥ 4 1 1 | sthānī ādeśaḥ analvidhau iti iyati ucyamāne sañjñādhikaraḥ 5 1 1 | sthānivat analvidhau iti iyati ucyamāne kaḥ idānīm sthānivat 6 1 1 | lope pratyayalakṣaṇam iti iyati ucyamāne saurathī vahatī 7 1 1 | acām ādiḥ tat vṛddham iti iyati ucyamāne dāttāḥ , rākṣitāḥ 8 1 1 | yasya ādiḥ tat vṛddham iti iyati ucyamāne iha eva syāt : 9 1 1 | yasya acām tat vṛddham iti iyati ucyamāne sabhāsannayane 10 1 2 | 10 - 11 {2/13} apit iti iyati ucyamāne ārdhadhātukasya 11 1 2 | ekaśeṣa ekavibhaktau iti iyati ucyamāne yatra eva sarvam 12 1 2 | sarūpāṇām śeṣaḥ ekavibhaktau iti iyati ucyamāne dvibahvoḥ api śeṣaḥ 13 1 2 | sarūpāṇām ekaḥ ekavibhaktau iti iyati ucyamāne ādeśaḥ ayam vijñāyeta .~( 14 1 3 | kartrāye kriyāphale iti iyati ucyamāne yam eva samprati 15 1 4 | tadādi pratyaye aṅgam iti iyati ucyamāne strī iyatī strīyati 16 1 4 | iti iyati ucyamāne strī iyatī strīyati iti atra api prasajyeta .~( 17 1 4 | tadādi pratyaye aṅgam iti iyati ucyamāne dadhi adhunā madhu 18 1 4 | pratyayavidhiḥ tadādi aṅgam iti iyati ucyamāne dāśatayasya api 19 1 4 | 367 {2/9} tasau matau iti iyati ucyamāne ihaiva syāt payasvān 20 1 4 | abhipraiti saḥ sampradānam iti iyati ucyamāne karmaṇaḥ eva sampradānasañjñā 21 1 4 | abhipraiti sampradānam iti iyati ucyamāne abhiprayataḥ eva 22 1 4 | yam eti sa sampradānam iti iyati ucyamāne yam eva sampratyeti 23 1 4 | ucyeta ṣādhakam karaṇam iti iyati ucyamāne sarveṣām kārakāṇām 24 1 4 | kartuḥ īpsitam karma iti iyati ucyamāne iha: agneḥ māṇavakam 25 2 1 | tripurī iti na eva idam iyati eva avatiṣṭhate .~(2.1.51. 26 2 2 | kimartham. anekam anyārthe iti iyati ucyamāne vakyārthe api bahuvrīhiḥ 27 2 2 | 72} anekam padārthe iti iyati ucyamāne svapadārthe api 28 2 2 | kimartham. anyapadārthe iti iyati ucyamāne ekasya api padasya 29 2 3 | 778 {4/9} kārakamadhye iti iyati ucyamāne iha eva syāt : 30 2 4 | gākuṭādibhyaḥ añṇit ṅit iti iyati ucyamāne iṇādeśasya api 31 3 1 | tatra upapadam saptamī iti iyati ucyamāne yatra eva saptamī 32 3 3 | vartamānasāmīpye vartmānāḥ iti iyati ucyamāne vartamāne ye pratyayāḥ 33 3 4 | 2/6} nādhāpratyaye iti iyati ucyamāne iha eva syāt dvidhākṛtya .~( 34 4 1 | śivādibhyaḥ yathāvihitam iti iyati ucyamāne prasajyeta .~( 35 4 1 | 39} atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta .~( 36 4 1 | 39} atra yathāvihitam iti iyati ucyamāne prasjyeta .~( 37 4 1 | 39} atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta .~( 38 4 1 | tatra yathāvihitam iti iyati ucyamāne prasajyeta .~( 39 4 3 | 711 {2/13} yajñebhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ 40 4 3 | 711 {9/13} kratubhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ 41 5 1 | 25 {29/31} tatra vacanāt iyatī vivakṣā bhaviṣyati .~(5. 42 5 1 | tasya dakṣiṇā yajñebhyaḥ iti iyati ucyamāne ye ete sañjñībhūtakāḥ 43 5 1 | ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ 44 5 4 | IV.251 {2/8} astriyām iti iyati ucyamāne prācīnā brāhmaṇī 45 6 1 | IV.494 {6/12} karṣāt iti iyati ucyamāne yatra eva ākārāt 46 6 1 | 499 {36/52} sayaṅoḥ iti iyati ucyamāne haṃsaḥ , vatsaḥ , 47 6 1 | IV.532 {2/9} vatyāḥ iti iyati ucyamāne rājavatī , atra 48 6 2 | śabdārthaprakṛtau eva iti iyati ucyamāne pūrveṇa atiprasaktam 49 6 2 | upamānam prakṛtau eva iti iyati ucyamāne iha api prasajyeta .~( 50 6 2 | 2/14} guṇāt kārtsnye iti iyati ucyamāne iha api prasajyeta 51 6 2 | 14} sarvam kārtsnye iti iyati ucyamāne iha api prasajyeta 52 6 2 | 563 {8/14} sarvam guṇe iti iyati ucyamāne iha api prasajyeta 53 6 3 | 28} anekācaḥ hrasvaḥ iti iyati ucyamāne khaṭvātarā mālātarā , 54 6 4 | 707 {2/24} nāt nalopaḥ iti iyati ucyamāne nanditā nandakaḥ 55 7 2 | 162.2 {21/23} māntasya iti iyati ucyamāne yatra eva mānte 56 7 4 | caṅi upadhāyāḥ hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , 57 7 4 | ṇau upadhāyāḥ hrasvaḥ iti iyati ucyamāne , kārayati , hārayati 58 7 4 | 54} ṇau caṅi hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , 59 7 4 | 10 {9/10} guṇaḥ iti iyati ucyamāne guṇena mukte ittvam 60 8 2 | 407 {2/15} kvinaḥ kuḥ iti iyati ucyamāne vakārasya eva kutvam 61 8 2 | 414 {3/12} bahuvacane iti iyati ucyamāne iha eva syāt .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License