Part, -
1 1 1 | nāsikāvacanaḥ anunāsikaḥ iti iyati ucyamāne yamānusvārāṇām
2 1 1 | mukhavacanaḥ anunāsikaḥ iti iyati ucyamāne kacaṭatapānām eva
3 1 1 | 382 {2/20} uḥ raparaḥ iti iyati ucyamāne kaḥ idānīm raparaḥ
4 1 1 | sthānī ādeśaḥ analvidhau iti iyati ucyamāne sañjñādhikaraḥ
5 1 1 | sthānivat analvidhau iti iyati ucyamāne kaḥ idānīm sthānivat
6 1 1 | lope pratyayalakṣaṇam iti iyati ucyamāne saurathī vahatī
7 1 1 | acām ādiḥ tat vṛddham iti iyati ucyamāne dāttāḥ , rākṣitāḥ
8 1 1 | yasya ādiḥ tat vṛddham iti iyati ucyamāne iha eva syāt :
9 1 1 | yasya acām tat vṛddham iti iyati ucyamāne sabhāsannayane
10 1 2 | 10 - 11 {2/13} apit iti iyati ucyamāne ārdhadhātukasya
11 1 2 | ekaśeṣa ekavibhaktau iti iyati ucyamāne yatra eva sarvam
12 1 2 | sarūpāṇām śeṣaḥ ekavibhaktau iti iyati ucyamāne dvibahvoḥ api śeṣaḥ
13 1 2 | sarūpāṇām ekaḥ ekavibhaktau iti iyati ucyamāne ādeśaḥ ayam vijñāyeta .~(
14 1 3 | kartrāye kriyāphale iti iyati ucyamāne yam eva samprati
15 1 4 | tadādi pratyaye aṅgam iti iyati ucyamāne strī iyatī strīyati
16 1 4 | iti iyati ucyamāne strī iyatī strīyati iti atra api prasajyeta .~(
17 1 4 | tadādi pratyaye aṅgam iti iyati ucyamāne dadhi adhunā madhu
18 1 4 | pratyayavidhiḥ tadādi aṅgam iti iyati ucyamāne dāśatayasya api
19 1 4 | 367 {2/9} tasau matau iti iyati ucyamāne ihaiva syāt payasvān
20 1 4 | abhipraiti saḥ sampradānam iti iyati ucyamāne karmaṇaḥ eva sampradānasañjñā
21 1 4 | abhipraiti sampradānam iti iyati ucyamāne abhiprayataḥ eva
22 1 4 | yam eti sa sampradānam iti iyati ucyamāne yam eva sampratyeti
23 1 4 | ucyeta ṣādhakam karaṇam iti iyati ucyamāne sarveṣām kārakāṇām
24 1 4 | kartuḥ īpsitam karma iti iyati ucyamāne iha: agneḥ māṇavakam
25 2 1 | tripurī iti na eva idam iyati eva avatiṣṭhate .~(2.1.51.
26 2 2 | kimartham. anekam anyārthe iti iyati ucyamāne vakyārthe api bahuvrīhiḥ
27 2 2 | 72} anekam padārthe iti iyati ucyamāne svapadārthe api
28 2 2 | kimartham. anyapadārthe iti iyati ucyamāne ekasya api padasya
29 2 3 | 778 {4/9} kārakamadhye iti iyati ucyamāne iha eva syāt :
30 2 4 | gākuṭādibhyaḥ añṇit ṅit iti iyati ucyamāne iṇādeśasya api
31 3 1 | tatra upapadam saptamī iti iyati ucyamāne yatra eva saptamī
32 3 3 | vartamānasāmīpye vartmānāḥ vā iti iyati ucyamāne vartamāne ye pratyayāḥ
33 3 4 | 2/6} nādhāpratyaye iti iyati ucyamāne iha eva syāt dvidhākṛtya .~(
34 4 1 | śivādibhyaḥ yathāvihitam iti iyati ucyamāne iñ prasajyeta .~(
35 4 1 | 39} atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta .~(
36 4 1 | 39} atra yathāvihitam iti iyati ucyamāne iñ prasjyeta .~(
37 4 1 | 39} atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta .~(
38 4 1 | tatra yathāvihitam iti iyati ucyamāne iñ prasajyeta .~(
39 4 3 | 711 {2/13} yajñebhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ
40 4 3 | 711 {9/13} kratubhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ
41 5 1 | 25 {29/31} tatra vacanāt iyatī vivakṣā bhaviṣyati .~(5.
42 5 1 | tasya dakṣiṇā yajñebhyaḥ iti iyati ucyamāne ye ete sañjñībhūtakāḥ
43 5 1 | ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ
44 5 4 | IV.251 {2/8} astriyām iti iyati ucyamāne prācīnā brāhmaṇī
45 6 1 | IV.494 {6/12} karṣāt iti iyati ucyamāne yatra eva ākārāt
46 6 1 | 499 {36/52} sayaṅoḥ iti iyati ucyamāne haṃsaḥ , vatsaḥ ,
47 6 1 | IV.532 {2/9} vatyāḥ iti iyati ucyamāne rājavatī , atra
48 6 2 | śabdārthaprakṛtau eva iti iyati ucyamāne pūrveṇa atiprasaktam
49 6 2 | upamānam prakṛtau eva iti iyati ucyamāne iha api prasajyeta .~(
50 6 2 | 2/14} guṇāt kārtsnye iti iyati ucyamāne iha api prasajyeta
51 6 2 | 14} sarvam kārtsnye iti iyati ucyamāne iha api prasajyeta
52 6 2 | 563 {8/14} sarvam guṇe iti iyati ucyamāne iha api prasajyeta
53 6 3 | 28} anekācaḥ hrasvaḥ iti iyati ucyamāne khaṭvātarā mālātarā ,
54 6 4 | 707 {2/24} nāt nalopaḥ iti iyati ucyamāne nanditā nandakaḥ
55 7 2 | 162.2 {21/23} māntasya iti iyati ucyamāne yatra eva mānte
56 7 4 | caṅi upadhāyāḥ hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat ,
57 7 4 | ṇau upadhāyāḥ hrasvaḥ iti iyati ucyamāne , kārayati , hārayati
58 7 4 | 54} ṇau caṅi hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat ,
59 7 4 | 10 {9/10} guṇaḥ vā iti iyati ucyamāne guṇena mukte ittvam
60 8 2 | 407 {2/15} kvinaḥ kuḥ iti iyati ucyamāne vakārasya eva kutvam
61 8 2 | 414 {3/12} bahuvacane iti iyati ucyamāne iha eva syāt .~(
|