Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yañgrahanena 1
yangunau 1
yangunayoh 3
yani 60
yañi 17
yañiñoh 3
yaniyanuvanah 3
Frequency    [«  »]
60 prakrtya
60 rajñah
60 vuñ
60 yani
59 anye
59 asiddhah
59 bahavah
Patañjali
Mahabhasya

IntraText - Concordances

yani

   Part,  -
1 1 P15 | 14.22 R I.47 -53 {75/80} yāni tarhi agrahaṇāni prātipadikāni .~( 2 1 SS1 | sarvaḥ evamarthaḥ yatnaḥ yāni etāni prātipadikāni agrahaṇāni 3 1 SS7 | 115 - 116 {2/17} katham yāni makāreṇa grahaṇāni halaḥ 4 1 1 | I.252 - 254 {26/39} tāni yāni iti atra na syāt .~(1.1. 5 1 1 | 29/84} sarvādīni iti evam yāni anukrāntāni asañjñāyām tāni 6 1 1 | pāṭhaviśeṣaṇam idam : sarveṣām yāni nāmāni tāni sarvādīni .~( 7 1 1 | 278 - 285 {76/84} sarveṣām yāni ca nāmāni tāni sarvādīni .~( 8 1 1 | 310 - 318 {123/123} tasmāt yāni etasyāḥ paribhāṣāyāḥ prayojanāni 9 1 1 | 318 - 320 {26/32} katham yāni avyayībhāvasya avyayatve 10 1 1 | 333 - 339 {94/100} graḥ yaṅi aci vibhāṣā .~(1.1.44.6) 11 1 1 | 7 R I.333 - 339 {97/100} yaṅi iti nitye prāpte anyatra 12 1 1 | R I.333 - 339 {100/100} yaṅi iti nivṛttam~(1.1.44.7) 13 1 1 | 372 - 373 {20/25} tathā yāni etāni goyuktakāni saṅghuṣṭakāni 14 1 1 | 385 - 391 {19/100} graḥ yaṅi iti latvam na prāpnoti .~( 15 1 1 | 421 - 431 {128/134} katham yāni svavidhau sthānivadbhāvasya 16 1 1 | puruṣaḥ ayam prātaḥ utthāya yāni asya pratiśarīram kāryāṇi 17 1 1 | 453 {15/54} iha kāni santi yāni santi kau staḥ , yau staḥ 18 1 2 | viśeṣaṇam iti āhosvit jāteḥ yāni viśeṣaṇāni iti .~(1.2.52. 19 1 2 | 9} atha vijñāyate jāteḥ yāni viśeṣaṇāni iti siddham subhikṣaḥ 20 1 2 | viśeṣaṇam iti na api jāteḥ yāni viśeṣaṇāni iti .~(1.2.52. 21 1 2 | 133 {137/186} ekavibhaktau yāni sarūpāṇi teṣām ekaśeṣaḥ 22 1 2 | 133 {150/186} ekavibhāge yāni sarūpāṇi teṣām ekaśeṣaḥ 23 1 3 | bhavet keṣām cit na syāt yāni na bhāvyante .~(1.3.1.3) 24 2 1 | 9 R II.525 - 531 {66/91} yāni dvandvabhāvīni .~(2.1.1. 25 2 1 | 9 R II.525 - 531 {73/91} yāni dvandvabhāvīni .~(2.1.1. 26 2 2 | 725 - 727 {18/33} katham yāni digapadiṣṭāni kāryāṇi .~( 27 2 4 | 875 - 877 {27/37} katham yāni prayojanāni .~(2.4.49) P 28 3 1 | R III.69 {12/12} kartuḥ yāni sukhādīni .~(3.1.19.1) P 29 3 1 | 92 - 97 {7/80} kim punaḥ yāni etāni sañjñābhūtāni ākhyānāni 30 3 1 | 157 - 160 {48/58} katham yāni prayojanāni .~(3.1.83) P 31 3 4 | 13/40} ṭitaḥ lakārasya yāni ātmanepadāni iti evam etat 32 4 1 | 428 - 438 {160/206} tasmāt yāni etasyā paribhāṣayāḥ prayojanāni 33 4 1 | 509 {56/132} brahmadatte yāni kāryāṇi jaṭini api tāni 34 4 1 | 563 - 565 {19/50} katham yāni prayojanāni .~(4.1.90.2) 35 4 3 | R III.700 - 701 {34/36} yāni tu etāni nirapavādāni arthāpadeśāni 36 5 1 | 338.15 R IV.7 - 10 {19/33} yāni etāni aravanti cakrāṇi tadartham .~( 37 5 1 | 338.15 R IV.7 - 10 {21/33} yāni ca api anaravanti cakrāṇi 38 5 1 | 18 R IV.31 -32 {12/20} yāni etāni śabdasaṅghātagrahaṇāni .~( 39 5 2 | 165 {1/33} sidhmādiṣu yāni akārāntāni tebhyaḥ lacā 40 5 2 | 165 {13/33} tundādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau 41 5 2 | 5 R IV.163 - 165 {14/33} yāni tarhi akārāntāni teṣām pāṭhaḥ 42 5 2 | 165 {23/33} picchādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau 43 5 2 | 5 R IV.163 - 165 {24/33} yāni tarhi akārāntāni teṣām pāṭhaḥ 44 5 3 | 188 -190 {23/35} katham yāni digapadiṣṭāni kāryāṇi .~( 45 6 1 | 326 - 330 {144/156} tasmāt yāni etasyāḥ paribhāṣāyāḥ prayojanāni 46 6 1 | ācāryeṇa prayojanāni paṭhitāni yāni ubhayavanti .~(6.1.13.2) 47 6 1 | R IV.337 {1/11} <V>vaśeḥ yaṅi pratiṣedhaḥ</V> .~(6.1.20) 48 6 1 | 16 R IV.337 {2/11} vaśeḥ yaṅi pratiṣedhaḥ vaktavyaḥ samprasāraṇasya .~( 49 6 1 | 12 - 16 R IV.337 {8/11} yaṅi iti vartate .~(6.1.20) P 50 6 1 | 11} evam tarhi anvācaṣṭe yaṅi iti vartate iti .~(6.1.20) 51 6 4 | cākhāyitā cākhāyitum iti yaṅi āttvam yaṅantasya ca ārdhadhātuke 52 7 4 | 272.2 {1/36} <V>aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt 53 7 4 | 270.5 - 272.2 {2/36} aicoḥ yaṅi dīrghatvam prāpnoti .~(7. 54 7 4 | 5 - 272.2 {25/36} aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt 55 7 4 | 4 - 274.2 {36/36} aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt 56 8 1 | anudāttagrahaṇam .</V> atha yāni anudāttāni iti vaktavyam 57 8 3 | tasyāḥ niyamaḥ yathā syāt yaṅi yaḥ abhyāsaḥ tasmāt prāptiḥ 58 8 3 | pratiṣedham bādhate evam sicaḥ yaṅi iti etam api bādhate .~( 59 8 3 | upasargāt ṣatvam ārabhyate sicaḥ yaṅi iti etasmin punaḥ prāpte 60 8 3 | pratiṣedham bādhiṣyate sicaḥ yaṅi iti etam na bādhiṣyate .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License