Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vukah 4
vukam 1
vun 5
vuñ 60
vuña 1
vuñadayah 1
vunah 3
Frequency    [«  »]
60 nalopah
60 prakrtya
60 rajñah
60 vuñ
60 yani
59 anye
59 asiddhah
Patañjali
Mahabhasya

IntraText - Concordances

vuñ

   Part,  -
1 1 3 | 6 R II.214 - 217 {35/63} vuñ chaṇ .~(1.3.9.3) P I.265. 2 3 2 | kimartham nindādibhyaḥ vuñ vidhīyate na ṇvulā eva siddham .~( 3 4 1 | janapadatadavadhyoḥ iti vuñ na bhavati .~(4.1.54.2) 4 4 1 | 569 {6/43} gotrāśrayaḥ vuñ yathā syāt .~(4.1.90.3) 5 4 1 | gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti .~(4.1.90.3) 6 4 1 | gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti .~(4.1.90.3) 7 4 1 | evam tarhi <V>rājanyāt vuñ manuṣyāt ca jñāpakam laukikam 8 4 1 | gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti .~(4.1.90.3) 9 4 1 | 625 {61/80} gotrāśrayaḥ vuñ na prāpnoti .~(4.1.165.2) 10 4 1 | evam tarhi <V>rājanyāt vuñ manuṣyāt ca jñāpakam laukikam 11 4 1 | gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti .~(4.1.165.2) 12 4 2 | 642 - 643 {3/19} <V>añaḥ vuñ pūrvavipratiṣiddham</V> .~( 13 4 2 | III.642 - 643 {4/19} añaḥ vuñ bhavati pūrvavipratiṣedhena .~( 14 4 2 | 7 R III.642 - 643 {8/19} vuñ bhavati pūrvavipratiṣedhena .~( 15 4 2 | vakṣyati etat pūrvaḥ api vuñ param añam bādhate iti .~( 16 4 2 | 11/52} tatra gotrāśrayaḥ vuñ prāptaḥ .~(4.2.45.1) P II. 17 4 2 | 647 {21/52} gotrāśrayaḥ vuñ prāptaḥ tadbādhanārtham .~( 18 4 2 | 647 {22/52} <V>gotrāt vuñ na ca tat gotram</V> .~( 19 4 2 | 644 - 647 {23/52} gotrāt vuñ bhavati iti ucyate na ca 20 4 2 | 26/52} kāśikosalīyāḥ iti vuñ na bhavati .~(4.2.45.1) 21 4 2 | jñāpayati ācāryaḥ pūrvaḥ api vuñ param añam bādhate iti .~( 22 4 2 | 52} nanu ca uktam gotrāt vuñ na ca tat gotram iti .~( 23 4 2 | tadantavidhiḥ pūrvaḥ ca vuñ param añam bādhate iti .~( 24 4 2 | 25} <V>rājanyādibhyaḥ vuñ</V> .~(4.2.52) P II.282. 25 4 2 | 9/25} rājanyādibhyaḥ vuñ vaktavyaḥ .~(4.2.52) P II. 26 4 2 | manuṣye manuṣyatatsthe ca vuñ vidhīyate .~(4.2.100) P 27 4 2 | R III.671 - 672 {16/21} vuñ eva iṣyate .~(4.2.100) P 28 4 2 | paratvāt yopadhalakṣaṇaḥ vuñ bādhate .~(4.2.104.2) P 29 4 2 | paratvāt yopadhalakṣaṇaḥ vuñ bādhate .~(4.2.104.2) P 30 4 2 | V>bahvacaḥ antodāttāt vuñ</V> .~(4.2.104.2) P II.293. 31 4 2 | vidyāyonisambandhebhyaḥ vuñ .~(4.2.104.2) P II.293.8 - 32 4 2 | vidyāyonisambandhebhyaḥ vuñ chāt bhavati vipratiṣedhena .~( 33 4 2 | gotrakṣatriyākhyebhyaḥ bahulam vuñ</V> .~(4.2.104.2) P II.293. 34 4 2 | gotrakṣatriyākhyebhyaḥ bahulam vuñ chāt bhavati vipratiṣedhena .~( 35 4 2 | 164/269} <V>gotracaraṇāt vuñ</V> .~(4.2.104.2) P II.293. 36 4 2 | 683 {165/269} gotracaraṇāt vuñ chāt bhavati vipratiṣedhena .~( 37 4 2 | īñaḥ aṇ bhavati iti etasmāt vuñ bhavati vipratiṣedhena .~( 38 4 2 | V>yopadhaprasthādīnām vuñ</V> .~(4.2.104.2) P II.293. 39 4 2 | 269} yopadhaprasthādīnām vuñ ṭhaññiṭhābhyām bhavati vipratiṣedhena .~( 40 4 2 | 683 {205/269} yopadhāt vuñ bhavati iti asya avakāśaḥ 41 4 2 | 210/269} prasthānāntāt vuñ bhavati iti asya avakāśaḥ 42 4 2 | 683 {215/269} purāntāt vuñ bhavati iti asya avakāśaḥ 43 4 2 | 683 {220/269} vahāntāt vuñ bhavati iti asya avakāśaḥ 44 4 2 | 683 {226/269} oḥ ca ṭhañaḥ vuñ bhavati vipratiṣedhena .~( 45 4 2 | III.674 - 683 {249/269} vuñ ca oḥ ṭhañam bādhiṣyate .~( 46 4 2 | 683 {258/269} dhanvanaḥ vuñ bhavati iti asya avakāśaḥ 47 4 2 | janapadāt janapadāvadeḥ vuñ yathā syāt .~(4.2.124) P 48 4 2 | gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham vakṣyati .~( 49 4 2 | vāvacanāt manuṣyatatsthayoḥ vuñ iti etat bhavati vipratiṣedhena .~( 50 4 2 | 4/14} manuṣyatatsthayoḥ vuñ bhavati iti asya avakāśaḥ 51 4 2 | 300.8 R III.685 {8/14} vuñ bhavati vipratiṣedhena .~( 52 4 2 | R III.685 {13/14} anena vuñ kacchādipāṭhāt aṇ bhaviṣyati .~( 53 4 2 | 10 - 15 R III.686 {5/11} vuñ bhūt iti .~(4.2.133) 54 4 2 | gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham</V> .~( 55 4 2 | garttottarapadāt chavidheḥ janapadāt vuñ bhavati pūrvavipratiṣedhena .~( 56 4 2 | 17 - 22 R III.686 {7/11} vuñ bhavati pūrvavipratiṣedhena .~( 57 4 2 | janapadāt janapadāvadeḥ vuñ yathā syāt .~(4.2.137) P 58 4 3 | gotrakṣatriyākhyebhyaḥ bahulam vuñ iti eva siddham .~(4.3.98) 59 4 3 | 18} tataḥ kulālādibhyaḥ vuñ .~(4.3.116) P II.316.18 - 60 5 3 | 246 {10/13} gotrāśrayaḥ vuñ yathā syāt .~(5.3.118) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License