Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nalopabhavah 2
nalopadini 5
nalopadividhau 1
nalopah 60
nalopahpratipadikantasya 1
nalopam 1
nalopapratisedhah 2
Frequency    [«  »]
60 halah
60 krti
60 luki
60 nalopah
60 prakrtya
60 rajñah
60 vuñ
Patañjali
Mahabhasya

IntraText - Concordances

nalopah

   Part,  -
1 1 1 | I.310 - 318 {25/123} <V>nalopaḥ vṛtrahabhiḥ</V> .~(1.1.39. 2 1 1 | 318 {29/123} asiddhaḥ nalopaḥ .~(1.1.39.2) P I.97.3 - 3 1 1 | 353 - 357 {11/76} nalopa : nalopaḥ ca na sidhyati : agne trī 4 1 1 | 2 R I.353 - 357 {12/76} nalopaḥ prātipadikāntasya iti nalopaḥ 5 1 1 | nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti .~(1.1.47.3) 6 1 1 | 353 - 357 {48/76} nalopa : nalopaḥ ca na sidhyati : agne trī 7 1 1 | 2 R I.353 - 357 {49/76} nalopaḥ prātipadikāntasya iti nalopaḥ 8 1 1 | nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti .~(1.1.47.3) 9 1 1 | halaḥ upadhāyāḥ kṅiti iti nalopaḥ prāpnoti .~(1.1.57.2) P 10 1 2 | 3/15} vanam , dhanam iti nalopaḥ prātipadikāntasya iti nalopaḥ 11 1 2 | nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta .~(1.2.45.1) 12 2 4 | 8663 - 864 {14/17} anaḥ nalopaḥ ca ca striyām bhāṣyate 13 3 1 | 130 - 132 {44/56} sici eva nalopaḥ yathā syāt .~(3.1.44.1) 14 3 1 | jñāpakam eva na sijantasya nalopaḥ bhavati iti .~(3.1.44.1) 15 3 1 | III.153 - 154 {54/64} śnāt nalopaḥ iti .~(3.1.78) P II.60.17 - 16 3 1 | III.153 - 154 {55/64} nāt nalopaḥ iti ucyamāne yajñānām yatnānām 17 3 1 | 64} dīrghatvam kriyatām nalopaḥ iti .~(3.1.78) P II.60.17 - 18 4 1 | 466 - 468 {4/22} asiddhaḥ nalopaḥ .~(4.1.10) P II.203.18 - 19 4 1 | 22} parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra 20 4 1 | 538 {12/119} yadi ādeśaḥ nalopaḥ vaktavyaḥ .~(4.1.78.2) P 21 4 1 | yadi pūrvāntaḥ kriyate nalopaḥ vaktavyaḥ .~(4.1.158) P 22 4 1 | R III.613 - 614 {11/38} nalopaḥ prātipadikāntasya iti nalopaḥ 23 4 1 | nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti .~(4.1.158) 24 4 1 | 12/38} parādau punaḥ sati nalopaḥ prātipadikāntasya iti nalopaḥ 25 4 1 | nalopaḥ prātipadikāntasya iti nalopaḥ sidhyati .~(4.1.158) P II. 26 4 1 | nyāse eva carmivarmiṇoḥ nalopaḥ ca iti .~(4.1.158) P II. 27 4 3 | sādhuḥ sāmanyaḥ vemanyaḥ nalopaḥ prātipadikāntasya iti nalopaḥ 28 4 3 | nalopaḥ prātipadikāntasya iti nalopaḥ prāpnoti .~(4.3.24) P II. 29 4 3 | 700 {46/58} luk kriyatām nalopaḥ iti .~(4.3.24) P II.305. 30 4 3 | 697 - 700 {48/58} paratvāt nalopaḥ .~(4.3.24) P II.305.22 - 31 4 3 | R III.697 - 700 {50/58} nalopaḥ kriyatām taddhitotpattiḥ 32 4 3 | 697 - 700 {52/58} paratvāt nalopaḥ .~(4.3.24) P II.305.22 - 33 4 3 | 697 - 700 {53/58} asiddhaḥ nalopaḥ .~(4.3.24) P II.305.22 - 34 4 3 | 58} parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra 35 5 2 | 135 {8/12} padantasya iti nalopaḥ yathā syāt .~(5.2.51.2) 36 5 3 | 3/28} lopaḥ asya bhavati nalopaḥ prātipadikāntasya iti .~( 37 5 3 | 15 R IV.178 - 179 {10/28} nalopaḥ kriyatām sarvādeśaḥ iti .~( 38 5 3 | 178 - 179 {12/28} paratvāt nalopaḥ .~(5.3.5.1) P II.403.2 - 39 5 3 | 178 - 179 {13/28} asiddhaḥ nalopaḥ .~(5.3.5.1) P II.403.2 - 40 5 3 | 28} parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra 41 5 3 | akṛtāyām prātipadikasañjñāyām nalopaḥ prāpnoti .~(5.3.5.1) P II. 42 6 1 | saṃyogāntalopasya asiddhatvāt nalopaḥ na prāpnoti yathā pacan 43 6 1 | saṃyogāntalopasya asiddhatvāt nalopaḥ na bhavati .~(6.1.68) P 44 6 1 | R IV.532 {4/9} asiddhaḥ nalopaḥ .~(6.1.220 - 221) P III. 45 6 3 | 3/11} lopaḥ asya bhavati nalopaḥ prātipadikasya iti .~(6. 46 6 3 | 644 {10/14} anuṣṇaḥ iti nalopaḥ prātipadikāntasya iti nalopaḥ 47 6 3 | nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta .~(6.3.74) P 48 6 4 | grahaṇam kriyate na nāt nalopaḥ iti eva ucyeta .~(6.4.23) 49 6 4 | IV.705 - 707 {2/24} nāt nalopaḥ iti iyati ucyamāne nanditā 50 6 4 | tarhi evam vakṣyāmi nāt nalopaḥ aniditām .~(6.4.23) P III. 51 6 4 | 24} dīrghatvam kriyatām nalopaḥ iti kim atra kartavyam .~( 52 6 4 | 705 - 707 {21/24} paratvāt nalopaḥ .~(6.4.23) P III.193.21 - 53 6 4 | asiddhatvāt </V>. asiddhaḥ nalopaḥ .~(6.4.120.2) P III.218. 54 7 1 | 267.12 R V.66 - 69 {7/74} nalopaḥ prātipadikāntasya iti nalopaḥ 55 7 1 | nalopaḥ prātipadikāntasya iti nalopaḥ bhaviṣyati .~(7.1.73) P 56 7 2 | 119.16 - 120.10 {13/15} nalopaḥ ca vaktavyaḥ .~(7.2.20) 57 8 2 | 358 {1/4} subvidhim prati nalopaḥ asiddhaḥ bhavati iti ucyate .~( 58 8 2 | ca akṛtāyām padasañjñāyām nalopaḥ prāpnoti .~(8.2.2.2) P III. 59 8 2 | asiddhaḥ ruḥ tasya asiddhatvāt nalopaḥ prāpnoti .~(8.2.7.2) P III. 60 8 2 | padatvāt allopaḥ na bhatvāt nalopaḥ na bhaviṣyati .~(8.2.8)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License