Part, -
1 1 SS1 | 18 R I.54 - 60 {1/74} <V>akārasya vivṛtopadeśaḥ ākāragrahaṇārthaḥ</
2 1 SS1 | 16.18 R I.54 - 60 {2/74} akārasya vivṛtopadeśaḥ kartavyaḥ .~(;
3 1 SS1 | 17/74} yat ayam a* a iti akārasya vivṛtasya saṃvṛtatāpratyāpattim
4 1 SS1 | 69 {9/109} <V>ekatvāt akārasya siddham</V> .~(;SS 1.2)
5 1 SS1 | sambhavi ca idam kāryam akārasya uccāraṇam nāma anekaḥ api
6 1 SS1 | 62/109} ānyabhāvyam tu akārasya .~(;SS 1.2) P I.16.19 -
7 1 SS1 | cet bhavati ānyabhāvyam akārasya .~(;SS 1.2) P I.16.19 -
8 1 SS1 | deśapṛthaktvadarśanāt manyāmahe ānyabhāvyam akārasya iti .~(;SS 1.2) P I.16.19 -
9 1 SS1 | bahavaḥ tasmāt ānyabhāvyam akārasya .~(;SS 1.2) P I.16.19 -
10 1 SS3 | jñāpayati nākārasthasya akārasya lopaḥ bhavati iti yat ayam
11 1 SS3 | 84 - 93 {40/138} parasya akārasya lope kṛte dvayoḥ akārayoḥ
12 1 SS3 | tu ācāryaḥ nākārasthasya akārasya lopaḥ bhavati iti .~(;SS
13 1 1 | R I.136 - 140 {2/68} <V>ākārasya taparakaraṇam savarṇārtham</
14 1 1 | 24 R I.136 - 140 {3/68} ākārasya taparakaraṇam kriyate .~(
15 1 1 | 44.14 R 140 - 146 {4/80} ākārasya guṇaḥ prāpnoti .~(1.1.3.
16 1 1 | ācāryapravṛttiḥ jñāpayati na ākārasya guṇaḥ bhavati iti yat ayam
17 1 1 | 140 - 146 {18/80} yadi ca ākārasya guṇaḥ syāt kitkaraṇam anarthakam
18 1 1 | 80} paśyati tu ācāryaḥ na ākārasya guṇaḥ bhavati iti .~(1.1.
19 1 1 | ucyate kitkaraṇam jñāpakam ākārasya guṇaḥ na bhavati iti .~(
20 1 1 | 21 R I.155 - 161 {55/118} akārasya : acikīrṣīt , ajihīrṣīt .~(
21 1 1 | 21 R I.155 - 161 {58/118} ākārasya tarhi prāpnoti : ayāsīt ,
22 1 1 | 38} nanu ca anyā ākṛtiḥ akārasya ākārasya ca .~(1.1.69.3)
23 1 1 | ca anyā ākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) P I.179.
24 1 1 | 535 {10/38} ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3)
25 1 1 | 38} ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) P I.179.
26 1 1 | 535 {19/38} ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3)
27 1 1 | 38} ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) P I.179.
28 2 4 | 26 R II.866 - 867 {18/32} akārasya akāravacane prayojanam na
29 2 4 | 866 - 867 {23/32} ye anye akārasya ādeśāḥ prāpnuvanti tadbādhanārtham .~(
30 3 1 | antyasya vidhayaḥ bhavanti iti akārasya akārvacanane prayojanam
31 3 1 | 183 {43/95} asti anyat akārasya akāravacane prayojanam .~(
32 3 1 | 45/95} vakṣyati etat tat akārasya akāravacanam samasaṅkhyārtham
33 3 4 | III.407 - 408 {1/18} <V>akārasya śitkaraṇam sarvādeśārtham</
34 3 4 | 407 - 408 {7/18} nanu ca akārasya akāravacane prayojanam na
35 3 4 | 408 {8/18} asti anyat akārasya akāravacane prayojanam .~(
36 5 3 | antyasya vidhayaḥ bhavanti iti akārasya akāravacane prayojanam na
37 5 3 | 179 {21/28} asti anyat akārasya akāravacane prayojanam .~(
38 6 1 | uttarasya ādeḥ parasya iti akārasya lopaḥ prāpnoti .~(6.1.69.
39 6 4 | IV.717 - 721 {9/54} śapaḥ akārasya śravaṇam bhaviṣyati .~(6.
40 6 4 | antyasya vidhayaḥ bhavanti iti akārasya bhaviṣyati .~(6.4.123) P
41 6 4 | 20 R IV.778 - 779 {19/21} akārasya ca lopaḥ bhavati .~(6.4.
42 6 4 | tataḥ dhātoḥ : dhātoḥ ca ākārasya lopaḥ bhavati iti .~(6.4.
43 7 1 | uttarasya ādeḥ parasya iti akārasya prasajyeta .~(7.1.27) P
44 7 1 | ādeśe śitkaraṇānarthakyam akārasya akāravacanānarthakyāt</V> .~(
45 7 1 | V.30.10 - 31.14 {14/32} akārasya akāravacanānarthakyāt .~(
46 7 1 | V.30.10 - 31.14 {15/32} akārasya akāravacane prayojanam na
47 7 2 | V.96.5 - 101.2 {14/103} akārasya .~(7.2.3) P III.279.5 -
48 7 2 | V.96.5 - 101.2 {17/103} ākārasya tarhi prāpnoti .~(7.2.3)
49 7 3 | 241.1 {16/34} <V>na vā akārasya anvācayavacanāt yathā kyaṅi
50 7 3 | V.239.9 - 241.1 {19/34} akārasya anvācayavacanāt .~(7.3.118 -
51 7 4 | antyasya vidhayaḥ bhavanti iti ākārasya bhaviṣyati .~(7.4.47) P
52 8 3 | 464 - 465 {5/27} na punaḥ ākārasya syāt .~(8.3.56) P III.438.
53 8 3 | antaratamanirvṛttau satyām ākārasya prasajyeta .~(8.3.56) P
54 8 4 | 467.3 R V.509 - 512 {5/51} ākārasya tathā hrasvaḥ tadartham
55 8 4 | 3 R V.509 - 512 {11/51} ākārasya tathā hrasvaḥ .~(8.4.68)
56 8 4 | atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ
57 8 4 | R V.509 - 512 {15/51} <V>akārasya pratyāpattau dīrghapratiṣedhaḥ .</
58 8 4 | dīrghapratiṣedhaḥ .</V> akārasya pratyāpattau dīrghasya pratiṣedhaḥ
59 8 4 | 512 {27/51} aparaḥ āha : akārasya pratyāpattau dīrghapratiṣedhaḥ .~(
60 8 4 | 3 R V.509 - 512 {28/51} akārasya pratyāpattau dīrghasya pratiṣedhaḥ
|