Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akararantat 1
akarasrayam 3
akarasthasya 1
akarasya 60
akarat 10
akaratkarau 2
akaravacanam 5
Frequency    [«  »]
61 iyati
61 pasyati
61 prayogah
60 akarasya
60 halah
60 krti
60 luki
Patañjali
Mahabhasya

IntraText - Concordances

akarasya

   Part,  -
1 1 SS1 | 18 R I.54 - 60 {1/74} <V>akārasya vivṛtopadeśaḥ ākāragrahaṇārthaḥ</ 2 1 SS1 | 16.18 R I.54 - 60 {2/74} akārasya vivṛtopadeśaḥ kartavyaḥ .~(; 3 1 SS1 | 17/74} yat ayam a* a iti akārasya vivṛtasya saṃvṛtatāpratyāpattim 4 1 SS1 | 69 {9/109} <V>ekatvāt akārasya siddham</V> .~(;SS 1.2) 5 1 SS1 | sambhavi ca idam kāryam akārasya uccāraṇam nāma anekaḥ api 6 1 SS1 | 62/109} ānyabhāvyam tu akārasya .~(;SS 1.2) P I.16.19 - 7 1 SS1 | cet bhavati ānyabhāvyam akārasya .~(;SS 1.2) P I.16.19 - 8 1 SS1 | deśapṛthaktvadarśanāt manyāmahe ānyabhāvyam akārasya iti .~(;SS 1.2) P I.16.19 - 9 1 SS1 | bahavaḥ tasmāt ānyabhāvyam akārasya .~(;SS 1.2) P I.16.19 - 10 1 SS3 | jñāpayati nākārasthasya akārasya lopaḥ bhavati iti yat ayam 11 1 SS3 | 84 - 93 {40/138} parasya akārasya lope kṛte dvayoḥ akārayoḥ 12 1 SS3 | tu ācāryaḥ nākārasthasya akārasya lopaḥ bhavati iti .~(;SS 13 1 1 | R I.136 - 140 {2/68} <V>ākārasya taparakaraṇam savarṇārtham</ 14 1 1 | 24 R I.136 - 140 {3/68} ākārasya taparakaraṇam kriyate .~( 15 1 1 | 44.14 R 140 - 146 {4/80} ākārasya guṇaḥ prāpnoti .~(1.1.3. 16 1 1 | ācāryapravṛttiḥ jñāpayati na ākārasya guṇaḥ bhavati iti yat ayam 17 1 1 | 140 - 146 {18/80} yadi ca ākārasya guṇaḥ syāt kitkaraṇam anarthakam 18 1 1 | 80} paśyati tu ācāryaḥ na ākārasya guṇaḥ bhavati iti .~(1.1. 19 1 1 | ucyate kitkaraṇam jñāpakam ākārasya guṇaḥ na bhavati iti .~( 20 1 1 | 21 R I.155 - 161 {55/118} akārasya : acikīrṣīt , ajihīrṣīt .~( 21 1 1 | 21 R I.155 - 161 {58/118} ākārasya tarhi prāpnoti : ayāsīt , 22 1 1 | 38} nanu ca anyā ākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) 23 1 1 | ca anyā ākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) P I.179. 24 1 1 | 535 {10/38} ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) 25 1 1 | 38} ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) P I.179. 26 1 1 | 535 {19/38} ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) 27 1 1 | 38} ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) P I.179. 28 2 4 | 26 R II.866 - 867 {18/32} akārasya akāravacane prayojanam na 29 2 4 | 866 - 867 {23/32} ye anye akārasya ādeśāḥ prāpnuvanti tadbādhanārtham .~( 30 3 1 | antyasya vidhayaḥ bhavanti iti akārasya akārvacanane prayojanam 31 3 1 | 183 {43/95} asti anyat akārasya akāravacane prayojanam .~( 32 3 1 | 45/95} vakṣyati etat tat akārasya akāravacanam samasaṅkhyārtham 33 3 4 | III.407 - 408 {1/18} <V>akārasya śitkaraṇam sarvādeśārtham</ 34 3 4 | 407 - 408 {7/18} nanu ca akārasya akāravacane prayojanam na 35 3 4 | 408 {8/18} asti anyat akārasya akāravacane prayojanam .~( 36 5 3 | antyasya vidhayaḥ bhavanti iti akārasya akāravacane prayojanam na 37 5 3 | 179 {21/28} asti anyat akārasya akāravacane prayojanam .~( 38 6 1 | uttarasya ādeḥ parasya iti akārasya lopaḥ prāpnoti .~(6.1.69. 39 6 4 | IV.717 - 721 {9/54} śapaḥ akārasya śravaṇam bhaviṣyati .~(6. 40 6 4 | antyasya vidhayaḥ bhavanti iti akārasya bhaviṣyati .~(6.4.123) P 41 6 4 | 20 R IV.778 - 779 {19/21} akārasya ca lopaḥ bhavati .~(6.4. 42 6 4 | tataḥ dhātoḥ : dhātoḥ ca ākārasya lopaḥ bhavati iti .~(6.4. 43 7 1 | uttarasya ādeḥ parasya iti akārasya prasajyeta .~(7.1.27) P 44 7 1 | ādeśe śitkaraṇānarthakyam akārasya akāravacanānarthakyāt</V> .~( 45 7 1 | V.30.10 - 31.14 {14/32} akārasya akāravacanānarthakyāt .~( 46 7 1 | V.30.10 - 31.14 {15/32} akārasya akāravacane prayojanam na 47 7 2 | V.96.5 - 101.2 {14/103} akārasya .~(7.2.3) P III.279.5 - 48 7 2 | V.96.5 - 101.2 {17/103} ākārasya tarhi prāpnoti .~(7.2.3) 49 7 3 | 241.1 {16/34} <V>na akārasya anvācayavacanāt yathā kyaṅi 50 7 3 | V.239.9 - 241.1 {19/34} akārasya anvācayavacanāt .~(7.3.118 - 51 7 4 | antyasya vidhayaḥ bhavanti iti ākārasya bhaviṣyati .~(7.4.47) P 52 8 3 | 464 - 465 {5/27} na punaḥ ākārasya syāt .~(8.3.56) P III.438. 53 8 3 | antaratamanirvṛttau satyām ākārasya prasajyeta .~(8.3.56) P 54 8 4 | 467.3 R V.509 - 512 {5/51} ākārasya tathā hrasvaḥ tadartham 55 8 4 | 3 R V.509 - 512 {11/51} ākārasya tathā hrasvaḥ .~(8.4.68) 56 8 4 | atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ 57 8 4 | R V.509 - 512 {15/51} <V>akārasya pratyāpattau dīrghapratiṣedhaḥ .</ 58 8 4 | dīrghapratiṣedhaḥ .</V> akārasya pratyāpattau dīrghasya pratiṣedhaḥ 59 8 4 | 512 {27/51} aparaḥ āha : akārasya pratyāpattau dīrghapratiṣedhaḥ .~( 60 8 4 | 3 R V.509 - 512 {28/51} akārasya pratyāpattau dīrghasya pratiṣedhaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License