Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prapnoti 2649
prapnotu 1
prapnunvanti 2
prapnutah 59
prapnuvan 32
prapnuvantah 3
prapnuvanti 106
Frequency    [«  »]
59 gavah
59 kniti
59 padasya
59 prapnutah
59 prayujyate
59 sarvadesah
58 aham
Patañjali
Mahabhasya

IntraText - Concordances

prapnutah

   Part,  -
1 1 1 | lope sati ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti , āhosvit 2 1 1 | ārdhadhātukanimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti .~(1. 3 1 1 | kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti vaktavyam .~( 4 1 1 | sthānivadbhāvāt vṛddhitatve prāpnutaḥ .~(1.1.56.8) P I.138.11 - 5 1 1 | lībhīgrahaṇena grahaṇāt nukṣukau prāpnutaḥ .~(1.1.56.8) P I.138.11 - 6 1 1 | yvoḥ sthānivadbhāvāt āyāvau prāpnutaḥ .~(1.1.57.3) P I.146.6 - 7 1 1 | iṭaḥ vidhipratiṣedhau na prāpnutaḥ .~(1.1.63.3) P I.168.1 - 8 1 2 | ṅakārakakārau itau ādeśau prāpnutaḥ .~(1.2.1.1) P I.191.2 - 9 1 4 | anyārthau kva ca ekasmin yugapat prāpnutaḥ .~(1.4.2.1) P I.304.11 - 10 1 4 | vṛkṣebhyaḥ iti atra yugapat prāpnutaḥ .~(1.4.2.1) P I.304.11 - 11 1 4 | antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ .~(1.4.2.3) P I.309.23 - 12 1 4 | antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ .~(1.4.2.3) P I.309.23 - 13 1 4 | upasargāt pūrvau aḍāṭau prāpnutaḥ .~(1.4.13.2) P I.317.5 - 14 1 4 | madhyamottamau aniyatau tau śeṣe api prāpnutaḥ .~(1.4.105, 107 - 108.1) 15 1 4 | madhyamottamau aniyatau tau śeṣe api prāpnutaḥ .~(1.4.105, 107 - 108.1) 16 1 4 | 100} madhyamottamau api na prāpnutaḥ .~(1.4.105, 107 - 108.1) 17 1 4 | 100} madhyamottamau api na prāpnutaḥ .~(1.4.105, 107 - 108.1) 18 1 4 | 100} madhyamottamau api na prāpnutaḥ .~(1.4.105, 107 - 108.1) 19 1 4 | iti eva ucyate. tau iha na prāpnutaḥ : paramatvam pacasi .~(1. 20 1 4 | api tarhi tadantavidhinā prāpnutaḥ : atitvam pacati .~(1.4. 21 1 4 | tatra ca madhyamottamau na prāpnutaḥ : tvattaraḥ pacasi mattaraḥ 22 1 4 | 478 {10/30} iha api tarhi prāpnutaḥ : atitvam pacati .~(1.4. 23 2 2 | abrāhmaṇatā paratvāt tvatalau prāpnutaḥ .~(2.2.6). P I.410.8 - 412. 24 2 2 | api dvivacanabahuvacane prāpnutaḥ dvayoḥ api ekavacanabahuvacane 25 2 3 | api dvivacanabahuvacane prāpnutaḥ .~(2.3.1.1) P I.439.2 - 26 2 3 | api ekavavacanabahuvacane prāpnutaḥ .~(2.3.1.1) P I.439.2 - 27 2 3 | bahuṣu api ekavacanadvivacane prāpnutaḥ .~(2.3.1.1) P I.439.2 - 28 2 4 | dvau ṣyaṅau dvau ṣphau ca prāpnutaḥ .~(2.4.26) P I.478.5 - 479 29 2 4 | 862 {42/68} dvau tiśabdau prāpnutaḥ .~(2.4.26) P I.478.5 - 479 30 3 1 | gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ .~(3.1.7.3). P II.15. 5 - 31 3 1 | gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ .~(3.1.26.1) P II.31.7 - 32 3 1 | gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ iti .~(3.1.26.1) P II.31. 33 3 1 | 200 {14/25} liṅloṭau api prāpnutaḥ .~(3.1.94.3) P II.80.15 - 34 3 2 | viśeṣavihitau lanluṭau apavādau prāpnutaḥ .~(3.2.110.1) P II.117.25 - 35 3 2 | bhavati śatṛśānacau api prāpnutaḥ .~(3.2.120) P II.122.5 - 36 3 2 | tatra ca śatṛśānacau na prāpnutaḥ .~(3.2.124.2) P II.125.21 - 37 3 2 | 54/80} iha ca śatṛśānacau prāpnutaḥ .~(3.2.124.2) P II.125.21 - 38 3 2 | 296 {27/50} iha api tarhi prāpnutaḥ .~(3.2.127.1) P II.128.25 - 39 3 2 | akarmakebhyaḥ iti bhāvakarmaṇoḥ api prāpnutaḥ .~(3.2.127.2) P II.129.24 - 40 3 3 | laṭ bhavati śatṛśānacau prāpnutaḥ .~(3.3.142) P II.163.15 - 41 3 4 | śatṛkvasūca bhāvakarmaṇoḥ api prāpnutaḥ .~(3.4.69) P II.179.27 - 42 5 1 | 18/59} na atra tvatalau prāpnutaḥ .~(5.1.119.3) P II.368.5 - 43 5 2 | tebhyaḥ lacā mukte iniṭhanau prapnutaḥ iniṭhanau ca na iṣyete .~( 44 6 1 | 7/49} aidautau api tarhi prapnutaḥ .~(6.1.87.1) P III.66.25 - 45 6 1 | 455 {76/103} tahilopau ca prāpnutaḥ bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ 46 6 1 | 33} yadi parādiḥ iḍguṇau prāpnutaḥ .~(6.1.135.2) P III.94.3 - 47 6 4 | upasargāt pūrvam aḍāṭau prāpnutaḥ .~(6.4.1.3) P III.179.11 - 48 6 4 | 102} na atra guṇavṛddhī prāpnutaḥ .~(6.4.22.4) P III.190.10 - 49 6 4 | yuṣmadasmadantasya yūyavayau prāpnutaḥ .~(6.4.130) P III.221.2 - 50 6 4 | vinmatubantāt ajādī tadā prāpnutaḥ .~(6.4.161) P III.231.2 - 51 7 1 | anākau bhavataḥ sarvādeśau prāpnutaḥ .~(7.1.1.1) P III.236.1 - 52 7 1 | nandanaḥ kārakaḥ atra na prāpnutaḥ na hi etābhyām yuśabdavuśabdābhyām 53 7 1 | 57} ugillakṣaṇau ṅībnumau prāpnutaḥ .<V> dhātvantasya ca </V>. 54 7 1 | 14 {37/68} kṛte api nuṭi prāpnutaḥ akṛte api .~(7.1.52 - 54) 55 7 2 | 56/103} na atra sagiṭau prāpnutaḥ .~(7.2.3) P III.279.5 - 56 7 2 | akṛte iṭpratiṣedhe ittvottve prāpnutaḥ .~(7.2.10) P III.283.10 - 57 7 3 | 45} kṛtāyām api vṛddhau prāpnutaḥ akṛtāyām api .~(7.3.3) P 58 7 3 | ca sthānivadbhāvāt āyāvau prāpnutaḥ .~(7.3.3) P III.317.8 - 59 8 2 | nalope kṛte dīrghatvaittve prāpnutaḥ. na eṣaḥ doṣaḥ .~(8.2.2.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License