Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padasatagrahanam 2
padasthiva 1
padasvarah 1
padasya 59
padat 13
padatah 3
padatih 2
Frequency    [«  »]
59 bahirangam
59 gavah
59 kniti
59 padasya
59 prapnutah
59 prayujyate
59 sarvadesah
Patañjali
Mahabhasya

IntraText - Concordances

padasya

   Part,  -
1 1 SS5 | 11 R I.101 - 106 {57/101} padasya iti nalopādīni prāpnuvanti .~(; 2 1 1 | kasmāt na bhavati coḥ kuḥ padasya iti .~(1.1.1.1) P I.37.2 - 3 1 1 | 2 R I.186 - 190 {41/43} padasya saṃyogāntasya .~(1.1.7.3) 4 1 1 | viśeṣyate rephavakārāntasya padasya iti .~(1.1.51.4) P I.127. 5 1 1 | ikam : rephavakārāntasya padasya ikaḥ dhātoḥ iti .~(1.1.51. 6 1 1 | 392 {11/14} vākyasya api padasya api antyasya prasajyeta .~( 7 1 1 | 17 R I.421 - 431 {34/134} pādasya lopaḥ na paranimittakaḥ .~( 8 1 1 | 54} na evam vijñāyate : padasya antaḥ padāntaḥ padantavidhim 9 1 1 | paramaśvalihā paramaśvalihe : padasya iti pratyayalakṣaṇena kutvādīni 10 1 1 | 498 {61/75} bhūt evam : padasya ādiḥ padādiḥ , padādeḥ na 11 1 1 | 23 R I.498 - 500 {15/33} padasya iti vartate vibhaktyantam 12 1 1 | yadi tarhi padādhikāre pādasya tadantavidhiḥ bhavati pādasya 13 1 1 | pādasya tadantavidhiḥ bhavati pādasya pada ājyatigopahateṣu : 14 1 2 | prātipadikasañjñāyām anekasya api padasya prātipadikasañjñā prāpnoti : 15 1 2 | subantam padam iti padasañjñā , padasya padāt iti nighātaḥ yathā 16 1 2 | 133 {113/186} <V>na padasya arthe prayogāt</V> .~(1. 17 1 2 | R II.119 - 133 {116/186} padasya arthe prayogāt .~(1.2.64. 18 1 2 | 186} aparaḥ āha : na padasya arthe prayogāt .~(1.2.64. 19 1 2 | R II.119 - 133 {124/186} padasya arthe prayogāt .~(1.2.64. 20 1 2 | yathājātīyakānām dvitīyasya padasya prayoge sāmarthyam asti 21 1 2 | ca tiṅantānām dvitīyasya padasya prayoge sāmarthyam asti .~( 22 2 1 | 24 R II.537 - 540 {26/30} padasya vidhiḥ padavidhiḥ , padayoḥ 23 2 2 | iyati ucyamāne ekasya api padasya bahuvrīhiḥ syāt .~(2.2.24. 24 2 2 | padānām samāsaḥ tataḥ anyasya padasya arthaḥ anyapadārthaḥ .~( 25 3 1 | varṇau āśritya ekādeśaḥ padasya svaritatvam .~(3.1.3.3) 26 3 1 | antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate .~( 27 3 1 | antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate .~( 28 3 1 | antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate .~( 29 3 2 | III.245 - 246 {4/28} <V>padasya ca</V> .~(3.2.71) P II.108. 30 3 2 | 18 R III.245 - 246 {5/28} padasya ca iti vaktavyam .~(3.2. 31 4 3 | III.731 - 733 {9/35} <V>padasya hi anudāttāditvam</V> .~( 32 4 3 | R III.731 - 733 {10/35} padasya hi nighātaḥ subantam ca 33 4 3 | 731 - 733 {28/35} yadi ca padasya nighātaḥ garbhaśabdaḥ ayam 34 5 2 | astrigrahaṇe na antareṇa tṛtīyasya padasya prayogam antarādayaḥ arthāḥ 35 5 2 | astrigrahaṇe antareṇa api tṛtīyasya padasya prayogam antarādayaḥ arthāḥ 36 6 1 | varṇau āśritya ekādeśaḥ padasya svaritatvam .~(6.1.85.2) 37 6 1 | anudāttāḥ pade , anudāttāḥ padasya iti .~(6.1.158.1) P III. 38 8 1 | 12 R V.279 - 288 {50/121} padasya iti prakṛtya dvirvacanam 39 8 1 | R V.279 - 288 {118/121} padasya padāt iti vakṣyati tat padagrahaṇam 40 8 1 | dvirvacanam rājā rājā vāk vāk padasya iti nalopādīni na sidhyanti .~( 41 8 1 | padagrahaṇam ca anarthakam padasya eva hi dvirvacanena arthaḥ 42 8 1 | 11 R V.300 - 302 {15/27} padasya arthaḥ vīpsā .~(8.1.4.3) 43 8 1 | 11 R V.300 - 302 {24/27} padasya arthaḥ vīpsā subantam ca 44 8 1 | ṅyāpprātipadikāt ātiśāyikaḥ padasya dvirvacanam .~(8.1.4.4) 45 8 1 | 372.7 R V.320 -322 {14/21} padasya iti na eṣā sthānaṣaṣṭhī .~( 46 8 1 | 9 R V.322 - 324 {24/34} padasya iti hi vartate vibhaktyantam 47 8 1 | 10 R V.340 - 341 {4/19} padasya iti vartate na hi sagatikam 48 8 2 | varṇau āśritya ekādeśaḥ padasya udāttatvam .~(8.2.6.2) P 49 8 2 | varṇau āśritya ekādeśaḥ padasya nighātaḥ .~(8.2.6.2) P III. 50 8 2 | 394.5 - 9 R V.375 {8/10} padasya iti na eṣā sthānaṣaṣṭhī .~( 51 8 2 | R V.402 - 403 {9/11} <V>padasya lopaḥ vihitaḥ iti matam .</ 52 8 2 | iti matam .</V> evam tarhi padasya lopaḥ draṣṭavyaḥ .~(8.2. 53 8 2 | 409.17 - 24 R V.403 {7/8} padasya lopaḥ vihitaḥ iti matam .~( 54 8 2 | padanivṛttyartham iti na evam vijñāyate padasya nivṛttyartham padanivṛttyartham 55 8 2 | 419.6 - 9 R V.423 {2/6} pādasya ardharcasya antyam 56 8 3 | 24 R V.444 - 446 {15/28} padasya iti vartate ṅamaḥ iti ca 57 8 3 | 18 R V.458 - 460 {26/39} padasya iti vartate tat kṛtvo'rthagrahaṇena 58 8 3 | 18 R V.458 - 460 {27/39} padasya kṛtvo'rthe vartamānasya 59 8 4 | 9/11} na evam vijñāyate padasya antaḥ padāntaḥ padāntāt


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License