Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
knitah 2
knitam 1
knitau 1
kniti 59
knitoh 3
knitparam 1
knitparatvena 2
Frequency    [«  »]
59 bahavah
59 bahirangam
59 gavah
59 kniti
59 padasya
59 prapnutah
59 prayujyate
Patañjali
Mahabhasya

IntraText - Concordances

kniti

   Part,  -
1 1 1 | 21 R I.155 - 161 {13/118} kṅiti iti pratiṣedham vakṣyati .~( 2 1 1 | I.155 - 161 {18/118} kṅiti bhūt : mṛṣṭaḥ , mṛṣṭavān 3 1 1 | 161 {42/118} tataḥ aci kṅiti .~(1.1.3.3) P I.47.14 - 4 1 1 | 161 {43/118} ajādau ca kṅiti mṛjeḥ vṛddhiḥ bhavati : 5 1 1 | niyamārtham : ajādau eva kṅiti na anyatra .~(1.1.3.3) P 6 1 1 | 155 - 161 {49/118} aci kṅiti mṛjeḥ vṛddhiḥ bhavati .~( 7 1 1 | I.155 - 161 {81/118} kṅiti bhūt nyanuvīt , nyadhuvīt .~( 8 1 1 | R I.171 - 174 {1/34} <V>kṅiti pratiṣedhe tannimittagrahaṇam</ 9 1 1 | 13 R I.171 - 174 {2/34} kṅiti pratiṣedhe tannimittagrahaṇam 10 1 1 | 13 R I.171 - 174 {8/34} kṅiti iti ucyate .~(1.1.5.1) P 11 1 1 | 174 {9/34} tena yatra kṅiti anantaraḥ guṇabhāvī asti 12 1 1 | vijñāyate dhātoḥ vihitasya kṅiti iti .~(1.1.5.2) P I.54.13 - 13 1 1 | 177 {11/42} dhātoḥ vihite kṅiti iti .~(1.1.5.2) P I.54.13 - 14 1 1 | upasthitam idam bhavati kṅiti na iti .~(1.1.5.2) P I.54. 15 1 1 | 5 R I.175 - 177 {24/42} kṅiti iti ucyate .~(1.1.5.2) P 16 1 1 | upasthitam idam bhavati kṅiti na iti .~(1.1.5.2) P I.54. 17 1 1 | 182 {18/40} saḥ yathā eva kṅiti na iti etam pratiṣedham 18 1 1 | 182 {25/40} na ca aprāpte kṅiti na iti etasmin pratiṣedhe 19 1 1 | aniditām halaḥ upadhāyāḥ kṅiti iti nalopaḥ prāpnoti .~( 20 1 2 | 22/54} anyaḥ hi śabdaḥ kṅiti iti anyaḥ kiti iti ṅiti 21 1 2 | 11/68} papiva papima : kṅiti iti ākāralopaḥ na syāt .~( 22 1 2 | 24 R II.27 - 31 {15/68} kṅiti iti upadhālopaḥ na syāt .~( 23 1 2 | 44/68} papivān papimān : kṅiti iti ākāralopaḥ na syāt .~( 24 1 2 | jagmivān , jaghnivān : kṅiti iti upadhālopaḥ na syāt .~( 25 1 3 | atiprasaṅgaḥ guṇavṛddhipratiṣedhe kṅiti</V> .~(1.3.10.3) P I.268. 26 1 3 | bhavati guṇavṛddhipratiṣedhe kṅiti .~(1.3.10.3) P I.268.3 - 27 3 1 | 19 R III.64 - 66 {2/51} kṅiti iti guṇapratiṣedhaḥ yathā 28 3 1 | 11 R III.97 - 101 {2/59} kṅiti iti guṇapratiṣedhaḥ yathā 29 3 1 | 2 R III.101 - 104 {6/84} kṅiti ca iti pratiṣedhāt .~(3. 30 3 1 | 31/84} nanu etasyāḥ api kṅiti ca iti pratiṣedhena bhavitavyam .~( 31 3 1 | 104 {33/84} uktam etat kṅiti pratiṣedhe tannimittagrahaṇam 32 3 1 | aniditām halaḥ upadhāyāḥ kṅiti iti .~(3.1.44.1) P II.51. 33 6 1 | anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ jhali kṅiti iti .~(6.1.196) P III.115. 34 6 4 | anunāsikasya kvijhaloḥ kṅiti iti .~(6.4.12 - 13) P III. 35 6 4 | anunāsikasya kvijhaloḥ kṅiti iti .~(6.4.19.2) P III.185. 36 6 4 | gamahanakhanaghasām lopaḥ kṅiti anaṅi iti .~(6.4.22.3) P 37 6 4 | 22} ciṇaḥ iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm lprakalpayiṣyati 38 6 4 | R IV.695 - 701 {71/102} kṅiti ca iti pratiṣedhāt .~(6. 39 6 4 | 24} tataḥ halaḥ upadhāyāḥ kṅiti .~(6.4.23) P III.193.21 - 40 6 4 | 707 {10/24} evam tarhi kṅiti iti vartate .~(6.4.23) P 41 6 4 | 8 R IV.705 - 707 {15/24} kṅiti sati .~(6.4.23) P III.193. 42 6 4 | 713 {15/21} prakṛtam jhali kṅiti iti anuvartate .~(6.4.42. 43 6 4 | anunāsikasya ākāraḥ bhavati jhali kṅiti .~(6.4.42.1) P III.196.14 - 44 6 4 | lopaḥ bhavati iṭi ca ajādau kṅiti .~(6.4.42.2) P III.197.1 - 45 6 4 | 741 - 743 {7/26} nanu ca kṅiti iti vartamāne yathā eva 46 6 4 | 21 R IV.741 - 743 {12/26} kṅiti iti .~(6.4.64) P III.207. 47 6 4 | tarhi acā kṅit viśeṣyate : kṅiti bhavati .~(6.4.64) P III. 48 6 4 | 14 R IV.751 - 752 {6/33} kṅiti anuvartate .~(6.4.87) P 49 6 4 | 759 - 760 {22/26} atha kṅiti iti vartate .~(6.4.104) 50 6 4 | gamahanajanakhanaghasām lopaḥ kṅiti anaṅi iti .~(6.4.104) P 51 6 4 | ciṇaḥ luk iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati 52 6 4 | 20 R IV.767 - 768 {14/36} kṅiti iti vartate .~(6.4.120.1) 53 6 4 | 771 {10/22} thali ca seṭi kṅiti ca seṭi iti .~(6.4.121) 54 7 1 | 17.6 {5/42} parasmin iti kṅiti ca iti pratiṣedhaḥ bhaviṣyati .~( 55 7 1 | ārabhyate saḥ yathā eva kṅiti ca iti etam pratiṣedham 56 7 1 | aniditām halaḥ upadhāyāḥ kṅiti iti .~(7.1.59) P III.261. 57 7 1 | aniditām halaḥ upadhāyāḥ kṅiti iti lopaḥ bhaviṣyati .~( 58 7 2 | vijñāyeta thali ca seṭi kṅiti ca seṭi iti .~(7.2.10) P 59 7 2 | tarhi anunāsikasya kvijhaloḥ kṅiti iti evam atra dīrghatvam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License