Part, -
1 1 4 | viproṣya strīṣu iva ayam aham vadet .~(P 4.5) P I.3.6 -
2 1 P12 | 39 {21/62} abhyantaraḥ aham loke na tu aham lokaḥ .~(
3 1 P12 | abhyantaraḥ aham loke na tu aham lokaḥ .~(P 12) P I.8.23 -
4 1 1 | 435 {2/64} <V>stoṣyāmi aham pādikam audavāhim tataḥ
5 1 2 | 109 {28/53} nāmaprayoge : aham devadattaḥ bravīmi .~(1.
6 1 2 | 21 R II.106 - 109 {29/53} aham yajñadattaḥ bravīmi .~(1.
7 1 2 | 53} yuvapratyayaprayoge : ahaṃ gārgyāyaṇaḥ bravīmi .~(1.
8 1 2 | 21 R II.106 - 109 {31/53} aham vātsyāyanaḥ bravīmi .~(1.
9 1 2 | idam api siddham bhavati : aham gārgyaḥ bravīmi .~(1.2.58)
10 1 2 | 21 R II.106 - 109 {35/53} aham vātsyaḥ bravīmi .~(1.2.58)
11 1 2 | idam api siddham bhavati : aham paṭuḥ bravīmi .~(1.2.58)
12 1 2 | 21 R II.106 - 109 {38/53} aham paṇḍitaḥ bravīmi .~(1.2.
13 1 2 | II.109 - 110 {2/9} katham aham bravīmi , āvām brūvaḥ ,
14 1 2 | vācanikāni na svābhāvikāni aham api evam vakṣyāmi : ekasmin
15 1 3 | 17 R II.212 - 214 {4/40} aham papaca .~(1.3.9.2) P I.264.
16 1 4 | 20/20} tat yathā bhuñjīya aham odanam yadi mṛduviśadaḥ
17 1 4 | 411 {14/16} sa āha na aham kaṭam kariṣyāmi ghaṭaḥ mayā
18 1 4 | R II.471 - 476 {25/100} aham ca devadattaḥ ca pacāvaḥ .~(
19 1 4 | uttamaḥ iti asya avakāśaḥ aham pacāmi .~(1.4.105, 107 -
20 1 4 | ubhayam prāpnoti tvam ca aham ca pacāvaḥ .~(1.4.105, 107 -
21 1 4 | 471 - 476 {53/100} tvam ca aham ca pacasi pacāmi ca iti .~(
22 1 4 | pacasi pacāmi ca tvam ca aham ca iti .~(1.4.105, 107 -
23 1 4 | R II.471 - 476 {60/100} aham ca devadattaḥ ca pacāmi
24 1 4 | 63/100} tat yathā tvam ca aham ca vṛttrahan ubhau samprayujyāvahai
25 2 1 | puruṣaḥ api rājānam apekṣate aham asya iti .~(2.1.1.5). P
26 2 3 | 789 - 791 {19/33} etena aham sañjñāye .~(2.3.18) P I.
27 2 3 | 826 - 827 {38/39} smarāmi aham mātaram .~(2.3.52) P I.465.
28 2 3 | 826 - 827 {39/39} smarāmi aham pitaram iti .~(2.3.54) P
29 2 4 | 880 - 881 {29/49} āyuṣman aham prājitā iti .~(2.4.56) P
30 2 4 | sarvāṇi dvandve bahvarthāni aham api idam acodyam codye .~(
31 2 4 | samarthāt taddhitaḥ utpadyate aham api idam acodyam codye .~(
32 3 1 | III.115 - 119 {8/64} iyaja aham uvapa aham .~(3.1.36.1)
33 3 1 | 8/64} iyaja aham uvapa aham .~(3.1.36.1) P II.44.20 -
34 3 1 | idānīm idam bhavati : icchāmi aham kāśakaṭīkāram iti .~(3.1.
35 3 1 | evam tarhi <V>amāvasoḥ aham ṇyatoḥ nipātayāmi avṛddhitām .~(
36 3 2 | 115.2 R III.260 {5/14} aham sūram ubhayataḥ dadarśa .~(
37 3 2 | 115.2 R III.260 {6/14} aham dyāvāpṛthivī ātatāna .~(
38 3 2 | 271 - 273 {33/41} suptaḥ aham kila vilalāpa .~(3.2.115.
39 3 2 | 271 - 273 {34/41} mattaḥ aham kila vilalāpa .~(3.2.115.
40 3 2 | 273 {35/41} suptaḥ nu aham kila vilalāpa .~(3.2.115.
41 3 2 | 273 {36/41} mattaḥ nu aham kila vilalāpa .~(3.2.115.
42 3 4 | III.369 - 373 {34/80} saḥ aham lunīhi lunīhi iti evam lunāni .~(
43 3 4 | 373 {57/80} idam tarhi saḥ aham bhuṅkṣva bhuṅkṣva iti evam
44 3 4 | yadi me bhavān idam kuryāt aham api te idam dadyām .~(3.
45 3 4 | 40} iha tarhi iṣam ūrjam aham itaḥ ādi ātaḥ lopaḥ iṭi
46 6 4 | 743 {6/26} iṣam ūrjam aham itaḥ ādi .~(6.4.64) P III.
47 7 1 | 8/13} tvam brāhmaṇaḥ , aham brāhmaṇaḥ , yuvām brāhmaṇau ,
48 7 1 | 13} tvam brāhmaṇakulam , aham brāhmaṇakulam , yuvām brāhmaṇakule ,
49 7 3 | R V.232.6 - 233.4 {7/18} aham bhuvanam cākaśīmi .~(7.3.
50 7 4 | yaḥ nayet , prāptijñam tam aham manye prārabdhaḥ tena saṅgrahaḥ</
51 8 2 | 417 {6/14} striyām : gārgī aham , bhoḥ āyuṣmatī bhava gārgi .~(
52 8 2 | 7/14} asūyake : sthālī aham , bhoḥ āyuṣmān edhi sthāli3n .~(
53 8 2 | 416 - 417 {11/14} sthālī aham bhoḥ āyuṣmān edhi sthālin .~(
54 8 2 | V.417 {3/16} devadattaḥ aham bhoḥ āyuṣmān edhi devadatta
55 8 2 | V.417 {7/16} indravarmā aham bhoḥ āyuṣmān edhi indravarma3n .~(
56 8 2 | 417 {11/16} indrapālitaḥ aham bhoḥ āyuṣmān edhi indrapālita3 .~(
57 8 2 | V.417 {15/16} devadattaḥ aham bhoḥ āyuṣmān edhi bho3ḥ .~(
58 8 4 | R V.503 {3/3} nirviṇṇaḥ aham anena vāsena~(8.4.30) P
|