Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sangramayateh 2
sangrhitah 12
sangrhitam 23
sani 57
sanisramsah 1
sanisrasah 1
saniti 1
Frequency    [«  »]
57 nau
57 paratah
57 pratisidhyate
57 sani
57 sarvesam
57 tuk
57 vavacanam
Patañjali
Mahabhasya

IntraText - Concordances

sani

   Part,  -
1 1 1 | 23 R I.245 - 246 {9/18} sani mīmāghurabhalabha iti .~( 2 1 1 | parārtham mama bhaviṣyati : sani ataḥ it bhavati iti .~(1. 3 1 1 | tarhi sakārādiḥ apekṣyate sani sakārādau iti , iha bhūt : 4 1 1 | 62} atha na anutpanne sani prakḷptyā bhavitavyam .~( 5 1 2 | R II.27 - 31 {19/68} <V>sani jhalgrahaṇam viduḥ</V> .~( 6 1 2 | V>jñāpakāt na parokṣāyām sani jhalgrahaṇam viduḥ </V>||< 7 6 1 | sanyaṅantasya cet aśeḥ sani aniṭaḥ .~(6.1.1.2) P III. 8 6 1 | sanyaṅantasya iti cet aśeḥ sani aniṭaḥ</V> .~(6.1.9) P III. 9 6 1 | sanyaṅantasya iti cet aśeḥ sani aniṭaḥ dvirvacanam vaktavyam .~( 10 6 1 | vidhīyate smipūṅrañjvaśām sani iti .~(6.1.9) P III.13.7 - 11 6 1 | 77/159} tatra ajantānām sani iti dīrghatvam na prāpnoti .~( 12 6 1 | R IV.311 - 317 {143/159} saṅi jhali iti kutvādīni na sidhyanti .~( 13 6 4 | 23 R IV.665 - 669 {14/80} sani dīrghaḥ bhavati .~(6.4.1. 14 6 4 | IV.679 - 680 {18/23} acaḥ sani .~(6.4.16.1) P III.184.13 - 15 6 4 | 680 {19/23} ajantānām sani dīrghaḥ bhavati .~(6.4.16. 16 6 4 | 680 {21/23} hanigamyoḥ ca sani dīrghaḥ bhavati .~(6.4.16. 17 6 4 | 1 - 7 R IV.681 {3/10} <V>sani dīrghe upadhādhikāraḥ cet 18 6 4 | 185.1 - 7 R IV.681 {4/10} sani dīrghe upadhādhikāraḥ cet 19 6 4 | anuvartate ajjhanagamām sani kvijhaloḥ ca iti kvijhaloḥ 20 6 4 | 15 R IV.683 - 686 {35/36} sani jhalādau iti .~(6.4.19.2) 21 6 4 | atha kim ayam samuccayaḥ , sani ca jhalādau ca iti , āhosvit 22 6 4 | sanviśeṣaṇam jhalgrahaṇam , sani jhalādau iti .~(6.4.42.1) 23 6 4 | 713 {3/21} yadi samuccayaḥ sani ajhalādau api prāpnoti .~( 24 6 4 | 713 {8/21} nanu ca uktam sani ajhalādau api prāpnoti iti .~( 25 6 4 | 22 R IV.712 - 713 {12/21} sani jhalādau iti .~(6.4.42.1) 26 6 4 | 712 - 713 {19/21} tataḥ sani .~(6.4.42.1) P III.196.14 - 27 6 4 | 22 R IV.712 - 713 {20/21} sani ca janasanakhanām anunāsikasya 28 6 4 | 12 R IV.713 - 716 {20/83} sani ca ye vibhāṣā ca .~(6.4. 29 7 2 | 107.9 - 115.2 {27/108} iṭ sani iti evam bhaviṣyati .~( 30 7 2 | 107.9 - 115.2 {32/108} iṭ sani iti sani vibhāṣā yasya 31 7 2 | 32/108} iṭ sani iti sani vibhāṣā yasya vibhāṣā iti 32 7 4 | 12 - 14 {1/5} <V>istvam sani rādhaḥ hiṃsāyām</V> .~(7. 33 7 4 | 261.12 - 14 {2/5} istvam sani rādhaḥ hiṃsāyām iti vaktavyam .~( 34 7 4 | V.276.1 - 278.3 {40/48} sani yādṛśam abhyāsarūpam tat 35 7 4 | atidiśyate na ca mīmādīnām sani abhyāsarūpam asti .~(7.4. 36 7 4 | 276.1 - 278.3 {46/48} atra sani api ṇyantasya eva upādānam 37 8 2 | R V.385 - 387 {1/27} <V>saṅi latvasalopasaṃyogādilopakutvadīrghatvāni .~( 38 8 2 | 24 R V.385 - 387 {2/27} saṅi iti prakṛtya latvasalopasaṃyogādilopakutvadīrghatvāni 39 8 2 | 24 R V.385 - 387 {5/27} saṅi iti vacanāt na bhavati .~( 40 8 2 | dhica iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .~( 41 8 2 | aṅgāt iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .~( 42 8 2 | jhalojhali iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .~( 43 8 2 | iti kakāralopaḥ prāpnoti saṅi iti vacanāt na bhavati .~( 44 8 2 | jhali iti kutvam prāpnoti saṅi iti vacanāt na bhavati .~( 45 8 2 | iti dīrghatvam prāpnoti saṅi iti vacanāt na bhavati .~( 46 8 3 | 23 R V.434 - 435 {16/22} saṅi ḍhaḥ iti vaktavyam .~(8. 47 8 3 | vijñāyeta stautiṇyoḥ eva ṣaṇi iti .~(8.3.61) P III.441. 48 8 3 | evam vijñāyi stautiṇyoḥ ṣaṇi eva iti .~(8.3.61) P III. 49 8 3 | V.470 - 471 {13/35} atha ṣaṇi iti kimartham .~(8.3.61) 50 8 3 | 21 R V.470 - 471 {28/35} sani yaḥ abhyāsaḥ tasmāt prāptiḥ 51 8 3 | 470 - 471 {32/35} nanu ca ṣaṇi iti ucyate .~(8.3.61) P 52 8 3 | 21 R V.470 - 471 {33/35} ṣaṇi iti na eṣā parasaptamī śakyā 53 8 3 | 35} tasmāt eṣā satsaptamī ṣaṇi sati iti .~(8.3.61) P III. 54 8 3 | 472 {10/13} <V>avarṇārtham ṣaṇi pratiṣedhārtham ca .</V> 55 8 3 | 442.8 R V.472 {12/13} ṣaṇi pratiṣedhārtham .~(8.3.64) 56 8 3 | 450.17 - 21 R V.487 {1/9} sani kim udāharaṇam .~(8.3.117) 57 8 3 | 487 {4/9} stautiṇyoḥ eva ṣaṇi iti etasmāt niyamāt na bhaviṣyati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License