Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parasyahca 1
parasyautvavacanam 1
parat 2
paratah 57
paratantra 5
paratantryam 3
paratantryena 2
Frequency    [«  »]
57 artham
57 asati
57 nau
57 paratah
57 pratisidhyate
57 sani
57 sarvesam
Patañjali
Mahabhasya

IntraText - Concordances

paratah

   Part,  -
1 1 1 | 195 {18/18} chandasi aci parataḥ āṅaḥ ananunāsikasya prasaṅge 2 1 1 | pratyayavidhiḥ na tat pratyaye parataḥ yat ca pratyaye parataḥ 3 1 1 | parataḥ yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ .~( 4 1 1 | lasārvadhātukasya lasārvadhātuke parataḥ tāsyādīnām iti sandehaḥ .~( 5 1 1 | iṣṭhemeyasām iṣṭhemayaḥsu parataḥ bahoḥ iti sandehaḥ .~(1. 6 1 1 | sarvanāmasthānasya sarvanāmasthāne parataḥ gotaḥ iti sandehaḥ .~(1. 7 1 1 | sārvadhātukasya sārvadhātuke parataḥ rudādīnām iti sandehaḥ .~( 8 1 1 | āsaḥ uttarasya ānasya , āne parataḥ āsaḥ iti sandehaḥ .~(1.1. 9 1 1 | sarvanāmnaḥ uttarasya āmaḥ āmi parataḥ sarvanāmnaḥ iti sandehaḥ .~( 10 1 1 | nadyāḥ uttareṣām ṅitām ṅitsu parataḥ nadyāḥ iti sandehaḥ .~(1. 11 1 1 | āpaḥ uttarasya ṅitaḥ ṅiti parataḥ āpaḥ iti sandehaḥ .~(1.1. 12 1 1 | ṅamaḥ uttarasya acaḥ aci parataḥ ṅamaḥ iti sandehaḥ .~(1. 13 1 2 | iti āhosvit ātmanepadeṣu parataḥ yau liṅsicau iti .~(1.2. 14 1 2 | atha vijñāyate ātmanepadeṣu parataḥ yau liṅsicau iti sic viśeṣitaḥ 15 1 2 | punaḥ astu ātmanepadeṣu parataḥ yau liṅsicau iti .~(1.2. 16 1 2 | 25 {15/36} ātmanepadeṣu parataḥ liṅ na asti iti kṛtvā ātmanepade 17 2 4 | ādeśaḥ bhavati ajeḥ yau parataḥ .~(2.4.56) P I.488.8 -24 18 2 4 | 893 {11/129} bahuvacane parataḥ yaḥ tadrājaḥ iti evam kṛtvā 19 2 4 | yasya punaḥ bahuvacane parataḥ luk ucyate tasya īkāreṇa 20 2 4 | 129} yasya api bahuvacane parataḥ luk ucyate tena api astriyām 21 2 4 | ayam āha yasya bahuvacane parataḥ luk .~(2.4.62) P I.490.2 - 22 2 4 | 129} yasya api bahuvacane parataḥ luk tena api atra aluk vaktavyaḥ .~( 23 2 4 | 117/129} yasya bahuvacane parataḥ luk samāsabahutve tena pratiṣedhaḥ 24 2 4 | 119/129} yasya bahuvacane parataḥ luk tasya ayam adhikaḥ doṣaḥ 25 3 1 | pratyayavidhiḥ na tat pratyaye parataḥ .~(3.1.78) P II.60.17 - 26 3 1 | 10/64} yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ .~( 27 3 1 | pratyayavidhiḥ na tat pratyaye parataḥ .~(3.1.78) P II.60.17 - 28 3 1 | 19/64} yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ .~( 29 4 2 | 26} auttarāhaḥ aupariṣṭaḥ pārataḥ .~(4.2.104.1) P II.292.16 - 30 5 3 | IV.191 {14/15} ardhe ca parataḥ aparasya paścabhāvaḥ vaktavyaḥ .~( 31 5 3 | ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti .~(5.3.60) 32 5 3 | IV.215 - 217 {7/29} tayoḥ parataḥ iti .~(5.3.60) P II.417. 33 5 3 | ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti .~(5.3.60) 34 6 1 | 159} atha saptamī sanyaṅoḥ parataḥ pūrvasya dvirvacanam .~( 35 6 1 | 317 {8/159} <V>sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam 36 6 1 | 311 - 317 {9/159} sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam 37 6 1 | 159} yasya api sanyaṅoḥ parataḥ dvirvacanam tena api atra 38 6 1 | 317 {153/159} sanyaṅoḥ parataḥ dvirvacane iṭaḥ dvirvacanam 39 6 1 | IV.366 - 368 {14/36} aci parataḥ śirasaḥ śīrṣabhāvaḥ vaktavyaḥ .~( 40 6 1 | 19/35} yattaskṣudreṣu parataḥ nāsikāyāḥ nasbhāvaḥ vaktavyaḥ .~( 41 6 1 | yadi evam veñaḥ apratyaye parataḥ uḥ iti prāpnoti ut iti ca 42 6 1 | plutāt parasya plute parataḥ bhūt iti .~(6.1.113) 43 6 1 | IV.457 - 459 {4/39} plute parataḥ tiṣṭhatu payaḥ ā3gnidatta .~( 44 6 1 | plutāt parasya plute parataḥ .~(6.1.113) P III.85.5 - 45 6 2 | IV.550 - 555 {8/61} gatau parataḥ gateḥ anudāttatvam ucyate .~( 46 6 4 | āhosvit bhāvakarmavācini parataḥ ye syādayaḥ iti .~(6.4.62. 47 6 4 | vijñāyate bhāvakarmavācini parataḥ ye syādayaḥ iti syasictāsayaḥ 48 6 4 | punaḥ astu bhāvakarmavācini parataḥ ye syādayaḥ iti .~(6.4.62. 49 6 4 | 17/17} bhāvakarmavācini parataḥ sīyuṭ na asti iti kṛtva 50 7 1 | nimittam āśrīyate : asmin parataḥ yuvoḥ anākau bhavataḥ iti .~( 51 7 1 | 15 - 20.3 {8/38} āṅi ca parataḥ ataḥ ettvam bhavati .~(7. 52 7 1 | āhosvit sarvanāmasthāne parataḥ ṅitkāryam atidiśyate .~( 53 7 1 | nimittam āśrīyate : asmin parataḥ kroṣṭuḥ tṛjvat bhavati iti .~( 54 8 1 | 347 {10/39} chandasi gatau parataḥ anudāttatvam yathā syāt 55 8 2 | nābhāvaḥ iti yat ayam ne parataḥ asiddhatvapratiṣedham śāsti .~( 56 8 2 | 364 - 365 {3/14} anudātte parataḥ padādau udāttaḥ iti eva 57 8 4 | cayaḥ dvitīyāḥ bhavanti śari parataḥ pauṣkarasādeḥ ācāryasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License