Part, -
1 1 SS5 | sati dvirvacane triyakāram asati dvirvacane dviyakāram .~(;
2 1 1 | 80} sati lope dviśakāram asati lope triśakāram .~(1.1.10)
3 1 1 | 6 R I.207 - 211 {72/80} asati api lope dviśakāram eva .~(
4 1 1 | 6 R I.207 - 211 {76/80} asati lope kadā cit dviśakāram
5 1 1 | 28 R I.360 - 364 {52/69} asati punaḥ niyame kāmacāraḥ ekayā
6 1 1 | 7 R I.396 - 397 {19/27} asati lope anekāl .~(1.1.55) P
7 1 1 | 36} alvidhau pratiṣedhe asati api viśeṣaṇe samāśrīyamaṇe
8 1 1 | api viśeṣaṇe samāśrīyamaṇe asati tasmin viśeṣaṇe aprāptiḥ
9 1 1 | 421 {33/137} atha idānīm asati api sthānivadbhāve dīrghatve
10 1 2 | sati kittve ṇilopaḥ syāt asati na syāt .~(1.2.9). P I.195.
11 1 2 | 11 R II.16 - 21 {44/56} asati punaḥ kittve anavakāśam
12 1 2 | 11 R II.16 - 21 {49/56} asati api kittve sāvakāśam dīrghatvam .~(
13 1 2 | 54/56} yathā eva tarhi asati kittve sāvakāśam dīrghatvam
14 1 2 | II.27 - 31 {34/68} tena asati kittve ittvam na bhaviṣyati .~(
15 1 2 | ṅīpsanniyogena raḥ ucyamānaḥ asati ṅīpi na bhavati .~(1.2.18)
16 1 3 | 199 - 202 {32/63} kārye ca asati yadi śravaṇam api na syāt
17 2 1 | viśeṣaḥ parāṅgavadbhāve sati asati vā .~(2.1.2) P I.375.2 -
18 2 3 | 22 R II.771 - 772 {8/27} asati etasmin supām supaḥ bhavanti
19 2 4 | 21 R II.870 - 872 {36/40} asati paurvāparye viṣayasaptamī
20 2 4 | 24 R II.907 - 911 {27/83} asati lope anekāl .~(2.4.85.2)
21 3 1 | III.56 - 57 {17/38} kārye asati yadi śravaṇam api na syāt
22 3 1 | asti viśeṣaḥ sati vā śapi asati vā .~(3.1.31). P II.40.4 -
23 3 1 | R III.133 - 135 {43/54} asati lope anekāl .~(3.1.44.2)
24 3 1 | 185 {9/41} sādhanābhāvāt asati api dhātvadhikāre prātipadikāt
25 3 4 | R III.411 - 412 {10/13} asati anyasmin prayojane jñāpakam
26 4 1 | R III.574 - 590 {43/200} asati niyame na eṣaḥ doṣaḥ .~(
27 4 1 | III.574 - 590 {100/200} asati niyame eṣaḥ doṣaḥ .~(4.1.
28 4 2 | 4 R III.638 {6/6} tena asati pratyaye na bhavitavyam .~(
29 4 3 | 28/58} sā eṣā jñāpakena asatī vibhaktiḥ ākṛṣyate .~(4.
30 6 1 | 7 R IV.294 - 301 {10/99} asati khalu api sambhave bādhanam
31 6 1 | 301 {50/99} yat api ucyate asati khalu api sambhave bādhanam
32 6 1 | 302 - 307 {87/97} tat etat asati prayojane ubhegrahaṇam sahārtham
33 6 1 | 21 R IV.487 - 491 {7/92} asati khalu sambhave vipratiṣedhaḥ
34 6 2 | 3 R IV.538 - 542 {21/63} asati khalu api sambhave bādhanam
35 6 2 | 6 R IV.566 - 570 {46/52} asati punaḥ kṛdgrahaṇe kriyāpradhānam
36 6 4 | 16 R IV.681 - 683 {18/20} asati anyasmin āśrayāt siddhatvam
37 6 4 | 5 R IV.799 - 804 {31/61} asati khalu api sambhave bādhanam
38 6 4 | 804 {42/61} yat api ucyate asati khalu api sambhave bādhanam
39 7 1 | āmi acām antyāt pare sati asati vā .~(7.1.52 - 54) P III.
40 7 1 | V.51.16 - 54.14 {20/68} asati āmi dvirvacanena bhavitavyam
41 7 1 | 265.16 R V.62- 66 {6/79} asati khalu api sambhave bādhanam
42 7 1 | 66 {35/79} yat api ucyate asati khalu api sambhave bādhanam
43 7 1 | 62- 66 {43/79} śrutibhede asati pratijñābhedaḥ kim kariṣyati .~(
44 7 1 | 7 {38/39} nanu ca idānīm asati api sthānivadbhāvapratiṣedhe
45 7 2 | 107 {15/39} tulyajātīye asati yathā eva prakṛtilakṣaṇasya
46 7 2 | V.107.9 - 115.2 {51/108} asati iṭpratiṣedhe niyamaḥ na
47 7 2 | V.107.9 - 115.2 {52/108} asati niyame kaḥ doṣaḥ .~(7.2.
48 7 2 | 2 - 130.4 {51/56} tasmāt asati api .~(7.2.36) P III.292.
49 7 2 | V.145.2 - 146.3 {11/25} asati niyame kaḥ doṣaḥ .~(7.2.
50 7 2 | 147 {21/25} tulyajātīye asati yathā eva prakṛtilakṣaṇasaya
51 7 2 | atra viśeṣaḥ sati vā iṭi asati vā .~(7.2.73) P III.301.
52 7 2 | atra viśeṣaḥ sati vā iṭi asati vā iti .~(7.2.73) P III.
53 7 2 | 16 R V.186 - 188 {6/17} asati khalu api sambhave bādhanam
54 7 3 | 13 {10/14} atha idānīm asati api sthānivadbhāve dīrghatve
55 7 4 | V.264.8 - 266.10 {22/39} asati khalu api sambhave bādhanam
56 7 4 | 10 {36/39} yat api ucyate asati khalu api sambhave bādhanam
57 8 1 | 15 R V.347 - 349 {15/24} asati punaḥ tiṅgrahaṇe kriyāpradhānam
|