Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ne 13
neah 1
nedvasikrti 1
neh 55
nematuh 2
nemih 2
nemuh 2
Frequency    [«  »]
56 sambhavah
55 abhidhanam
55 bhavisyatah
55 neh
55 purvena
54 alah
54 esam
Patañjali
Mahabhasya

IntraText - Concordances

neh

   Part,  -
1 1 1 | 84} sarvanāmnaḥ uttarasya ṅeḥ smai bhavati .~(1.1.27.3) 2 1 1 | 16/71} sthānivadbhāvāt ṇeḥ ūṭh na prāpnoti .~(1.1.58. 3 1 3 | 263 - 268 {59/67} atha neḥ iti na eṣā pañcamī .~(1. 4 1 3 | 5 R II.263 - 268 {62/67} neḥ yaḥ viśiḥ .~(1.3.60.2). 5 1 3 | 263 - 268 {63/67} kaḥ ca neḥ viśiḥ .~(1.3.60.2). P I. 6 1 3 | 8 R II.276 - 284 {1/59} ṇeḥ ātmanepadavidhāne aṇyantasya 7 1 3 | karmaṇaḥ tatra upalabdhiḥ</V> .ṇeḥ ātmanepadavidhāne aṇyantasya 8 1 3 | 8 R II.276 - 284 {11/59} ṇeḥ ātmanepadam bhavati .~(1. 9 1 3 | 45/59} aṇau it kasya idam ṇeḥ grahaṇam .~(1.3.67.1) P 10 1 3 | 276 - 284 {46/59} yamāt ṇeḥ prāk karma kartā vidyate .~( 11 1 3 | 284 {47/59} na ca etasmāt ṇeḥ prāk karma kartā vidyate .~( 12 1 3 | 10 R II.294 - 295 {7/23} ṇeḥ iti vartate .~(1.3.88). 13 1 3 | 23} aṇau iti kasya idam ṇeḥ grahaṇam .~(1.3.88). P I. 14 1 3 | 294 - 295 {22/23} yasmāṇ ṇeḥ prāk karma kartā vidyate .~( 15 1 4 | nadīsañjñā bhavati iti yat ayam ṅeḥ ām nadyāmnībhyaḥ iti pṛthak 16 1 4 | R II.435 {10/10} ekasya ṇeḥ aṇau i ti aparasya ṇicaḥ 17 3 1 | R III.101 - 104 {14/84} ṇeḥ aniṭi iti .~(3.1.30) P II. 18 3 4 | 396 - 400 {38/70} tathā neḥ viśaḥ iti evamādi anukramaṇam 19 3 4 | 400 {55/70} yat api ucyate neḥ viśaḥ iti evamādi anukramaṇam 20 4 2 | III.672 - 673 {10/26} tyap neḥ dhruve .~(4.2.104.1) P II. 21 4 2 | III.672 - 673 {11/26} tyap neḥ dhruve vaktavyaḥ .~(4.2. 22 6 1 | prakṛtipratyayasamudāyasya naṣṭaḥ ṇiḥ bhavati iti ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti .~( 23 6 1 | R IV.450 - 455 {84/103} ṅeḥ yādeśaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ 24 6 1 | R IV.450 - 455 {85/103} ṅeḥ yādeśaḥ bhavati antaraṅgataḥ .~( 25 6 2 | 557 {31/37} yat tarhi neḥ eva prakṛtisvaram śāsti .~( 26 6 3 | 588 {1/32} <V>hṛddyubhyām ṅeḥ upasaṅkhyānam</V> .~(6.3. 27 6 3 | 588 {2/32} hṛddyubhyām ṅeḥ upasaṅkhyānam kartavyam .~( 28 6 4 | 9 R IV.693 - 695 {2/22} ṇeḥ api ca iṭi katham vinivṛttiḥ</ 29 6 4 | iha ca kārayateḥ kāriṣyate ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti .~( 30 6 4 | tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ</V> .~(6.4.22.3) 31 6 4 | 9 R IV.693 - 695 {18/22} ṇeḥ api ca iṭi katham vinivṛttiḥ .~( 32 6 4 | tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ .~(6.4.22.3) P 33 6 4 | 52/102} ṇau ete vidhayaḥ ṇeḥ lyapi ayādeśaḥ .~(6.4.22. 34 6 4 | 6/16} niṣṭhāyām eva seṭi ṇeḥ lopaḥ bhavati na ayatra .~( 35 6 4 | 15/16} ayādeśaḥ bhavati ṇeḥ seṭi .~(6.4.51) P III.202. 36 6 4 | IV.728 -730 {27/41} tataḥ ṇeḥ .~(6.4.52.1) P III.202.11 - 37 6 4 | 6 R IV.728 -730 {33/41} ṇeḥ niṣṭhāyām lopaḥ nipātyate .~( 38 6 4 | 728 -730 {36/41} atra eva ṇeḥ niṣṭhāyām lopaḥ bhavati 39 6 4 | 732 {3/11} <V>ktnau iṭi ṇeḥ guṇavacanam</V> .~(6.4.55) 40 6 4 | 731 - 732 {4/11} ktnau iṭi ṇeḥ guṇaḥ vaktavtyaḥ .~(6.4. 41 6 4 | R IV. 732 - 733 {22/22} ṇeḥ lyapi ayādeśaḥ .~(6.4.57) 42 6 4 | 12/16} iṭaḥ asiddhatvāt ṇeḥ aniṭi iti ṇilopaḥ yathā 43 6 4 | 754 {28/28} ṇau ūttvam ṇeḥ lyapi ayādeśaḥ .~(6.4.90) 44 6 4 | 4 R IV.754 - 755 {15/16} ṇeḥ ṇau lopaḥ ṇau ciṇṇamulpare 45 7 1 | 246.4 R V.20.5 - 10 {8/9} ṅeḥ ām nadyāmnībhyaḥ .~(7.1. 46 7 1 | R V.51.16 - 54.14 {4/68} ṅeḥ ām nadyāmnībhyaḥ iti .~( 47 7 1 | atha asya kasmāt na bhavati ṅeḥ ām nadyāmnībhyaḥ iti .~( 48 7 3 | 12 R V.239.2 - 7 {9/13} ṅeḥ ām nadyāmnībhyaḥ .~(7.3. 49 7 3 | 13} idudbhyām uttarasya ṅeḥ ām bhavati iti .~(7.3.116) 50 7 4 | 1/29} <V>upadhāhrasvatve ṇeḥ ṇici upasaṅkhyānāt</V> .~( 51 7 4 | 247 {2/29} upadhāhrasvatve ṇeḥ ṇici upasaṅkhyānam kartavyam : 52 7 4 | V>sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam</V> .~( 53 7 4 | 48} sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam kartavyam : 54 8 4 | 1 - 10 R V.500 {1/13} <V>neḥ gadādiṣu aḍvyavāye upasaṅkhyānam .~( 55 8 4 | 459.1 - 10 R V.500 {2/13} neḥ gadādiṣu aḍvyavāye upasaṅkhyānam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License