Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ugraputri 1
ugrasenah 1
ugraviram 2
uh 54
uha 1
uhah 1
uhakaralopah 1
Frequency    [«  »]
54 san
54 trtiya
54 tulyam
54 uh
53 adyudattatvam
53 bahirangalaksanatvat
53 bhavakarmanoh
Patañjali
Mahabhasya

IntraText - Concordances

uh

   Part,  -
1 1 SS2 | I.70 - 79 {101/115} kṛpa uḥ raḥ laḥ kṛpo ro laḥ iti .~(; 2 1 SS3 | 84 - 93 {87/138} kṛpa , uḥ , raḥ , laḥ kṛpo ro laḥ 3 1 SS6 | tarhi aṇgrahaṇe sandehaḥ uḥ aṇ raparaḥ iti .~(;SS 6) 4 1 SS6 | 111 - 115 {41/81} na hi uḥ sthāne pare aṇaḥ santi .~(; 5 1 SS6 | 18 R I.111 - 115 {66/81} uḥ ac raparaḥ iti eva brūyāt .~(; 6 1 SS6 | V>savarṇe aṇ taparam hi uḥ ṛt</V> .~(;SS 6) P I.34. 7 1 SS6 | 111 - 115 {70/81} yat ayam uḥ ṛt iti ṛkāram taparam karoti 8 1 1 | R I.146 - 155 {118/123} uḥ aṅi guṇaḥ .~(1.1.3.2) P 9 1 1 | R I.146 - 155 {119/123} uḥ aṅi guṇaḥ bhavati .~(1.1. 10 1 1 | R I.146 - 155 {122/123} uḥ iti eva. kṣiprakṣudrayoḥ 11 1 1 | R I.161 - 163 {13/26} <V>uḥ aṇ rapare ca</V> .~(1.1. 12 1 1 | 16 R I.161 - 163 {14/26} uḥ aṇ rapare ca sarvarkārāṇām 13 1 1 | ḷkāragrahaṇam sannihitam bhavati uḥ aṇ raparaḥ , ḷkārasya api 14 1 1 | 15 R I. 373 - 377 {50/86} uḥ sthāne aṇ prasajyamānaḥ 15 1 1 | 377 {61/86} yadā ayam uḥ sthāne tadā anekāl .~(1. 16 1 1 | uraṇraparavacanam anyanivṛttyartham : uḥ sthāne aṇ eva bhavati raparaḥ 17 1 1 | raparatvam anena vidhīyate : uḥ sthāne aṇ ca anaṇ ca aṇ 18 1 1 | 381 {8/41} astu tarhi uḥ sthāne aṇ ca anaṇ ca aṇ 19 1 1 | 378 - 381 {9/41} y<V>aḥ uḥ sthāne saḥ raparaḥ iti cet 20 1 1 | I.378 - 381 {10/41} yaḥ uḥ sthāne saḥ raparaḥ iti cet 21 1 1 | 15/41} atha matam etat uḥ sthāne aṇaḥ ca anaṇaḥ ca 22 1 1 | samavasthitayoḥ sthāne antaratamaḥ uḥ aṇ raparaḥ iti ca sthāne 23 1 1 | vyavasthā bhaviṣyati na punaḥ uḥ aṇ raparaḥ iti .~(1.1.51. 24 1 1 | 19 R I.378 - 381 {32/41} uḥ sthāne aṇ prasajyamānaḥ 25 1 1 | abhisambandhaḥ kariṣyate : uḥ sthāne aṇ sthāne iti .~( 26 1 1 | 19 R I.378 - 381 {41/41} uḥ prasaṅge aṇ prasajyamānaḥ 27 1 1 | aṇgrahaṇam kimartham na uḥ raparaḥ iti eva ucyeta .~( 28 1 1 | 20 - 127.3 R I.382 {2/20} uḥ raparaḥ iti iyati ucyamāne 29 1 1 | 127.3 R I.382 {3/20} yaḥ uḥ sthāne bhavati .~(1.1.51. 30 1 1 | 3 R I.382 {4/20} kaḥ ca uḥ sthāne bhavati .~(1.1.51. 31 1 1 | 24 R I.382 - 385 {4/37} uḥ sthāne aṇ prasajyamānaḥ 32 1 1 | bhavati iti ucyate na ca ayam uḥ eva sthāne aṇ śiṣyate .~( 33 1 1 | 24 R I.382 - 385 {6/37} uḥ ca anyasya ca .~(1.1.51. 34 1 1 | 385 {12/37} yathā eva uḥ ca anyasya ca sthāne aṇ 35 1 1 | raparaḥ bhavati evam yaḥ uḥ sthāne aṇ ca anaṇ ca saḥ 36 1 1 | 2/30} sanāśaṃsabhikṣaḥ uḥ , a sāmpratike .~(1.1.69. 37 3 1 | abhyāsagrahaṇena grahaṇam uḥ attvam raparatvam halādiśeṣaḥ 38 3 1 | iṭi ca iti ākāralopaḥ atuḥ uḥ iti vacanam eva śrūyeta .~( 39 3 1 | savarṇadīrghatvam tāvat bhavati na punaḥ uḥ attvam .~(3.1.36.1) P II. 40 3 1 | 115 - 119 {34/64} paratvāt uḥ attvena bhavitavyam .~(3. 41 3 1 | 119 {37/64} bahiraṅgam uḥ attvam .~(3.1.36.1) P II. 42 3 1 | 115 - 119 {40/64} aṅgasya uḥ attvam .~(3.1.36.1) P II. 43 3 1 | R III.115 - 119 {41/64} uḥ attvam api antaraṅgam .~( 44 3 1 | ubhayoḥ antaraṅgayoḥ paratvāt uḥ attvam .~(3.1.36.1) P II. 45 3 1 | R III.115 - 119 {46/64} uḥ attve kṛte raparatvam halādiśeṣaḥ 46 3 1 | 31/95} loṭaḥ laṅvat eḥ uḥ seḥ hi apit ca chandasi 47 3 4 | 9 R III.409 {4/11} eḥ uḥ iti utvam prāpnoti .~(3. 48 6 1 | punaḥ samprasāraṇe sati uḥ adattvasya sthānivadbhāvāt 49 6 1 | veñaḥ apratyaye parataḥ uḥ iti prāpnoti ut iti ca iṣyate .~( 50 6 3 | nalope kṛte eṣaḥ api hi uḥ sthāne aṇ śiṣyate .~(6.3. 51 6 3 | 14 - 18 R IV.595 {10/11} uḥ sthāne aṇ prasajymānaḥ eva 52 6 3 | bhavati iti ucyate na ca ayam uḥ sthāne aṇ eva śiṣyate .~( 53 6 4 | saptamādhyāyaparisamāpteḥ punaḥ aṅgādhikāre sati uḥ adatvasya sthānivadbhāvān 54 7 1 | upasthitam idam bhavati uḥ aṇ raparaḥ iti .~(7.1.95 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License