Part, -
1 1 SS2 | sūtrabhedena ḷkāraḥ plutyādyarthaḥ san pratyākhyāyate .~(;SS 2)
2 1 1 | 190 {14/43} indrīyateḥ san : indidrīyiṣati .~(1.1.7.
3 1 1 | bhavanīyati bhavanīyateḥ san : bibhavanīyiṣati .~(1.1.
4 1 1 | nimittābhāvāt padasañjñābhāvaḥ </V>. san pratyayaḥ yeṣām kāryāṇām
5 1 1 | 9 R I.503 - 506 {51/62} san tarhi sakārādiḥ apekṣyate
6 1 1 | 518 {19/62} guptijkibhyaḥ san iti eṣā pañcamī san iti
7 1 1 | guptijkibhyaḥ san iti eṣā pañcamī san iti prathamāyāḥ ṣaṣṭhīm
8 1 1 | tatra āntaryataḥ sanaḥ san eva bhaviṣyati .~(1.1.66 -
9 1 1 | nanu ca uktam guptijkibhyaḥ san iti eṣā pañcamī san iti
10 1 1 | guptijkibhyaḥ san iti eṣā pañcamī san iti prathamāyāḥ ṣaṣṭhīm
11 1 1 | tatra āntaryataḥ sanaḥ san eva bhaviṣyati iti .~(1.
12 1 1 | 53/62} yadā ca utpannaḥ san tadā kṛtasāmarthyā pañcamī
13 1 2 | iksamīpe hal na tasmāt uttaraḥ san .~(1.2.10) P I.197.13 -
14 1 2 | 23 {20/22} yasmāt uttaraḥ san na asau iksamīpe hal .~(
15 1 2 | II.33 {6/13} akit eva hi san .~(1.2.26) P I.202.2 - 7
16 1 3 | ucyate yaḥ ayam durbalaḥ san balavadbhiḥ saha bhāram
17 1 3 | iti ucyate yaḥ ayam pūrvaḥ san param bādhate .~(1.3.11.
18 1 4 | 335 {38/197} jñaudanīyateḥ san jujñaudanīyiṣati .~(1.4.
19 2 1 | katham punaḥ ayam guṇavacanaḥ san dravyavacanaḥ sampadyate .~(
20 3 1 | 12 {5/109} guptijkibhyaḥ san .~(3.1.1) P II.1.2 - 3.13
21 3 1 | 39 {39/90} icchāyām arthe san vidhīyate icchārtheṣu ca
22 3 1 | uktatatvāt tasya arthasya san na bhaviṣyati .~(3.1.7.1).
23 3 1 | 90} icchāyām abhidheyāyām san vidhīyate .~(3.1.7.1). P
24 3 1 | icchāyām abhidheyāyām san vidhīyate .~(3.1.7.1). P
25 3 1 | 42 {2/48} tumunantāt vā san vaktavyaḥ tasya ca tumunaḥ
26 3 1 | 42 {5/48} liṅuttamāt vā san vaktavyaḥ tasya ca liṅaḥ
27 3 1 | jñāyate kasya ayam arthe san vidhīyate iti .~(3.1.7.3).
28 3 1 | 45 {33/33} sanantāt na san iṣyate</V> .~(3.1.8.1) P
29 3 1 | III.45 - 48 {66/84} dhātoḥ san vidhīyate .~(3.1.8.1) P
30 3 1 | bādhakāḥ bhavanti sāvakāśaḥ ca san .~(3.1.8.1) P II.16.2 -
31 3 1 | R III.172 - 176 {72/74} san .~(3.1.87.5) P II.68.23 -
32 3 2 | tat yathā guptijkidbhyaḥ san yāvādibhyaḥ kan .~(3.2.4)
33 3 2 | R III.292 - 294 {17/49} san brāhmaṇaḥ asti brāhmaṇaḥ .~(
34 3 3 | 327 {6/60} guptijkidbhyaḥ san yāvādibhyaḥ kan iti .~(3.
35 3 4 | tat yathā guptijkidbhyaḥ san yāvādibhyaḥ kan iti .~(3.
36 3 4 | 393 {6/86} guptijkidbhyaḥ san yāvādibhyaḥ kan iti .~(3.
37 4 2 | R III.644 {9/13} parśvāḥ saṇ .~(4.2.43) P II.279.19 -
38 4 2 | III.644 {10/13} parśvāḥ saṇ vaktavyaḥ .~(4.2.43) P II.
39 4 2 | 6 R III.644 {12/13} yadi saṇ kriyate itsañjñā na prāpnoti .~(
40 5 2 | 159 {32/32} sanantāt na san iṣyate</V> .~(5.2.94.4)
41 6 1 | api kva cit api hal ādyaḥ san sarvasya anādyasya halaḥ
42 6 1 | 99} kva cit api dvitīyaḥ san sarvasya prathamasya nivartakaḥ
43 6 1 | prakṛtipratyayasya naṣṭaḥ san bhavati .~(6.1.9) P III.
44 6 1 | prakṛtipratyayasya naṣṭaḥ san bhavati .~(6.1.9) P III.
45 6 1 | 344 {41/65} hvāyakīyateḥ san .~(6.1.32 - 33) P III.29.
46 6 1 | R IV.365 {3/12} kim idam saṅ iti .~(6.1.58) P III.40.
47 6 1 | R IV.497 - 499 {9/52} <V>san ca nit</V> .~(6.1.162) P
48 6 1 | 25 R IV.497 - 499 {10/52} san ca nit kartavyaḥ .~(6.1.
49 6 1 | 25 R IV.497 - 499 {32/52} san ca nit kartavyaḥ iti .~(
50 7 3 | icchati hananīyati hananīyateḥ san jihananīyiṣati iti .~(7.
51 7 4 | svāpakīyati svāpakīyateḥ san sisvāpakīyiṣati iti .~(7.
52 7 4 | karoti svāpayati svāpayateḥ san sisvāpayiṣati iti .~(7.4.
53 8 1 | vipūrvāi icchāyām arthe san vidhīyate .~(8.1.4.2) P
54 8 3 | 471 {29/35} soṣupyateḥ san soṣupiṣate .~(8.3.61) P
|