Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sampratiyamanarthalope 1
sampratiyamanarthanam 1
sampratiyate 9
sampratyayah 54
sampratyayakah 1
sampratyayamatram 1
sampratyayasya 1
Frequency    [«  »]
54 pratyayasya
54 pratyekam
54 purastat
54 sampratyayah
54 san
54 trtiya
54 tulyam
Patañjali
Mahabhasya

IntraText - Concordances

sampratyayah

   Part,  -
1 1 2 | sāsnālāṅgūlakakudakhuraviṣāṇinām sampratyayaḥ bhavati saḥ śabdaḥ .~(P 2 1 1 | śabdānām sañjñā iti eṣaḥ sampratyayaḥ yathā syāt .~(1.1.1.3) P 3 1 1 | vṛddhyādīnām sañjñā iti eṣaḥ sampratyayaḥ na syāt .~(1.1.1.3) P I. 4 1 1 | 131/139} bhavati ca asya sampratyayaḥ .~(1.1.1.3) P I.37.25 - 5 1 1 | saṅkhyāpradeśeṣu saṅkhyā iti eṣaḥ sampratyayaḥ yathā syāt .~(1.1.23.1) 6 1 1 | ekādikāyāḥ saṅkhyāyāḥ saṅkhyā iti sampratyayaḥ na syāt .~(1.1.23.1) P I. 7 1 1 | kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati nadīpaurṇamāsyāgrahāyaṇībhyaḥ 8 1 1 | kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ iti na ca kaḥ cit doṣaḥ .~( 9 1 1 | kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati .~(1.1.23.1) P I. 10 1 1 | kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati evam iha api prāpnoti .~( 11 1 1 | śabdasañjñāyām śabdasya sampratyayaḥ bhavati na arthasya .~(1. 12 1 1 | ghagrahaṇeṣu ca śabdasya sampratyayaḥ bhavati na arthasya .~(1. 13 1 1 | 325 {5/29} acirakṛtāyām sampratyayaḥ syāt .~(1.1.44.2) P I.102. 14 1 1 | kriyatām pratyagravācinaḥ sampratyayaḥ bhaviṣyati .~(1.1.44.2) 15 1 1 | navāśabdena tadā pratiṣedhavācinaḥ sampratyayaḥ bhavati : yavāgūḥ bhavatā 16 1 1 | bhujinā tadā pratyagravācinaḥ sampratyayaḥ bhavati : yavāgūḥ navā bhavatā 17 1 1 | vibhāṣāpradeśeṣu pratiṣedhasya eva sampratyayaḥ syāt .~(1.1.44.3) P I.103. 18 1 1 | kṛtvā pratiṣedhasya eva sampratyayaḥ syāt .~(1.1.44.3) P I.103. 19 1 1 | 412 {21/40} api ca buddhiḥ sampratyayaḥ iti anarthāntaram .~(1.1. 20 1 1 | 40} kāryā buddhiḥ kāryaḥ sampratyayaḥ kāryasya sampratyayasya 21 1 1 | śabdapūrvakaḥ hi arthe sampratyayaḥ tasmāt arthanivṛttiḥ</V> .~( 22 1 1 | śabdapūrvakaḥ hi arthe sampratyayaḥ .~(1.1.68.2) P I.175.24 - 23 1 1 | śabdapūrvakaḥ hi arthasya sampratyayaḥ .~(1.1.68.2) P I.175.24 - 24 1 1 | śabdapūrvakaḥ ca arthasya sampratyayaḥ iha ca vyākaraṇe śabde kāryasya 25 1 1 | vacanaprāmāṇyāt sañjñinām sampratyayaḥ syāt svarūpagrahaṇāt ca 26 1 1 | nakārāntāyāḥ saṅkhyāyāḥ sampratyayaḥ syāt svarūpagrahaṇāt ca 27 1 2 | ṅidgrahaṇeṣu ca anayoḥ eva sampratyayaḥ syāt .~(1.2.1.1) P I.191. 28 1 2 | acsamudāyasya abhāvāt tadguṇe sampratyayaḥ</V> .~(1.2.31) P I.207.16 - 29 1 2 | tadguṇasya acaḥ samāhāraguṇasya sampratyayaḥ bhaviṣyati .~(1.2.31) P 30 1 2 | gauḥ iti na jātu cit sampratyayaḥ syāt .~(1.2.64.7) P I.240. 31 1 2 | 15/27} na vai eṣaḥ loke sampratyayaḥ .~(1.2.68, 70 - 71) P I. 32 1 3 | 16} prakaraṇe ca sarveṣām sampratyayaḥ yathā syāt .~(1.3.10.2) 33 1 3 | kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati .~(1.3.14.1) P I. 34 1 4 | kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati .~(1.4.32.2). P 35 1 4 | 30} gauṇamukhyayoḥ mukhye sampratyayaḥ bhavati .~(1.4.105, 107 - 36 2 1 | hi guṇābhidhāne guṇinaḥ sampratyayaḥ .~(2.1.1.3). P I.361.25 - 37 2 1 | api guṇasya bhavati loke sampratyayaḥ .~(2.1.55) P I.397.5 - 398. 38 2 1 | api guṇasya bhavati loke sampratyayaḥ .~(2.1.55) P I.397.5 - 398. 39 2 2 | ekasya pratiṣedhena anekasya sampratyayaḥ syāt .~(2.2.6). P I.410. 40 2 2 | ekasya pratiṣedhena bahūnām sampratyayaḥ .~(2.2.6). P I.410.8 - 412. 41 2 2 | 84/134} na vai loke eṣaḥ sampratyayaḥ bhavati .~(2.2.29.2). P 42 3 1 | pṛcchati yaḥ ca ācaṣṭe ubhayoḥ sampratyayaḥ bhavati .~(3.1.1) P II.1. 43 3 2 | sādhaneṣu ca bhavataḥ kaḥ sampratyayaḥ .~(3.2.115.2) P II.120.5 - 44 4 1 | dravye ca bhavataḥ kaḥ sampratyayaḥ .~(4.1.3.2) P II.198.20 - 45 4 2 | 631 {23/26} <V>tathā ca sampratyayaḥ</V> .~(4.2.3) P II.271.19 - 46 4 2 | 24/26} evam ca kṛtvā loke sampratyayaḥ bhavati .~(4.2.3) P II.271. 47 4 3 | 725 - 730 {23/55} <V>na sampratyayaḥ</V> .~(4.3.134) P II.320. 48 4 3 | 725 - 730 {24/55} na sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām 49 4 3 | yat tāvat ucyate na sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām 50 4 3 | R III.725 - 730 {43/55} sampratyayaḥ eva .~(4.3.134) P II.320. 51 5 1 | laukikī vivakṣā yatra prāyasya sampratyayaḥ .~(5.1.16) P II.342.22 - 52 5 1 | utpadyamānena pratyayena prāyasya sampratyayaḥ syāt .~(5.1.16) P II.342. 53 5 1 | utpadyamānena pratyayena prāyasya sampratyayaḥ syāt .~(5.1.19.1) P II.343. 54 6 4 | 756 {6/8} na vai eṣaḥ loke sampratyayaḥ .~(6.4.96) P III.213.6 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License