Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayyamanena 1
pratyayyante 3
pratyayyate 1
pratyekam 54
pratyrcam 1
pratyucyate 2
pratyudaharanam 2
Frequency    [«  »]
54 niti
54 prathama
54 pratyayasya
54 pratyekam
54 purastat
54 sampratyayah
54 san
Patañjali
Mahabhasya

IntraText - Concordances

pratyekam

   Part,  -
1 1 1 | 16 R I.134 - 136 {1/21} pratyekam vṛddhiguṇasañjñe bhavataḥ 2 1 1 | 136 {14/21} na ca ucyate pratyekam iti .~(1.1.1.5) P I.41.5 - 3 1 1 | 16 R I.134 - 136 {15/21} pratyekam ca bhujiḥ parisamāpyate .~( 4 1 1 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(1.1.1.5) P 5 1 1 | sahagrahaṇam kriyate iha api pratyekam iti vaktavyam .~(1.1.1.5) 6 1 1 | bhavati iha api na arthaḥ pratyekam iti vacanena .~(1.1.1.6) 7 1 1 | 26 R I.183 - 186 {37/45} pratyekam vākyaparisamāptiḥ dṛṣṭā .~( 8 1 1 | 39/45} vṛddhiguṇasañjñe pratyekam bhavataḥ .~(1.1.7.2) P I. 9 1 1 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(1.1.7.2) P 10 1 1 | etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam 11 1 1 | 45} atha tatra antareṇa pratyekam iti vacanam pratyekam vṛddhiguṇasañjñe 12 1 1 | antareṇa pratyekam iti vacanam pratyekam vṛddhiguṇasañjñe bhavataḥ 13 1 2 | 24 R II.34 - 40 {67/91} pratyekam ca kālaśabdaḥ parisamāpyate : 14 1 2 | 17 R II.57 - 59 {31/31} pratyekam vākyaparisamāptiḥ dṛṣṭā 15 1 2 | tarhi rathāṅgāni vihṛtāni pratyekam vrajikriyām prati asamarthāni 16 1 2 | tarhi anavayavena codyate pratyekam ca parisamāpyate yathā ādityaḥ .~( 17 1 2 | api anavayavena codyate pratyekam ca parisamāpyate .~(1.2. 18 1 3 | 14 R II.196 - 198 {10/34} pratyekam ca ādiśabdaḥ parisamāpyate .~( 19 2 1 | 504 {42/96} ākṛtiḥ tu pratyekam parisamāpyate .~(2.1.1.2) 20 2 1 | 24 R II.496 - 504 {44/96} pratyekam ca etat parisamāpyate na 21 2 1 | 24 R II.537 - 540 {22/30} pratyekam vākyaparisamāptiḥ dṛṣṭā 22 2 1 | 15 R II.565 - 569 {8/27} pratyekam vākyaparisamāptiḥ dṛṣṭā .~( 23 2 1 | tat yathā vṛddhiguṇasañjñe pratyekam bhavataḥ .~(2.1.4) P I.377. 24 2 1 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(2.1.4) P I. 25 2 1 | etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam 26 2 1 | 27} atha tatra antareṇa pratyekam iti vacanam pratyekam guṇavṛddhisañjñe 27 2 1 | antareṇa pratyekam iti vacanam pratyekam guṇavṛddhisañjñe bhavataḥ 28 2 3 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(2.3.46.1). 29 2 3 | 22 R II.809 - 814 {28/47} pratyekam api vākyaparisamāptiḥ dṛśyate .~( 30 2 3 | tat yathā vṛddhiguṇasañjñe pratyekam bhavataḥ .~(2.3.46.1). P 31 2 4 | punaḥ ayam pañcakapālaśabdaḥ pratyekam parisamāpyate āhosvit samudāye 32 2 4 | II.843 - 846 {49/58} yadi pratyekam parisamāpyate purastāt eva 33 2 4 | 846 {52/58} evam tarhi pratyekam parisamāpyate .~~(2.4.1) 34 2 4 | 19 R II.846 - 847 {16/16} pratyekam aṅgaśabdaḥ parisamāpyate .~( 35 3 3 | 317 - 318 {27/29} evam api pratyekam upapadasañjñā na prāpnoti .~( 36 3 3 | R III.317 - 318 {29/29} pratyekam vākyaparisamāptiḥ dṛṣṭā 37 3 3 | vākyaparisamāptiḥ dṛṣṭā iti pratyekam upapadasañjña bhaviṣyati .~( 38 5 2 | 156 {18/56} ākṛtiḥ tu pratyekam parisamāpyate .~(5.2.94. 39 5 2 | 19 R IV.153 - 156 {24/56} pratyekam asāmarthyāt samudāyāt aprātipadikatvāt 40 6 1 | 3 R IV.302 - 307 {89/97} pratyekam vākyaparisamāptiḥ dṛṣṭā .~( 41 6 1 | 91/97} vṛddhiguṇasañjñe pratyekam bhavataḥ .~(6.1.5) P III. 42 6 1 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(6.1.5) P III. 43 6 1 | etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam 44 6 1 | 97} atha tatra antareṇa pratyekam iti vacanam pratyekam guṇvṛddhisañjñe 45 6 1 | antareṇa pratyekam iti vacanam pratyekam guṇvṛddhisañjñe bhavataḥ 46 6 3 | 19 R IV.634 - 635 {13/20} pratyekam phalaśabdaḥ parisamāpyate .~( 47 8 3 | 9 R V.465 - 466 {10/24} pratyekam vākyaparisamāptiḥ dṛṣṭā 48 8 3 | 12/24} guṇavṛddhisañjñe pratyekam bhavataḥ .~(8.3.57 - 58) 49 8 3 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(8.3.57 - 58) 50 8 3 | 9 R V.465 - 466 {24/24} pratyekam vyavāyaśabdaḥ parisamāpyate~( 51 8 4 | 453.9 - 17 R V.491 {8/19} pratyekam vākyaparisamāptiḥ dṛṣṭā 52 8 4 | 10/19} guṇavṛddhisañjñe pratyekam bhavataḥ .~(8.4.2.2) P III. 53 8 4 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(8.4.2.2) P 54 8 4 | gargaiḥ saha na bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License