Part, -
1 1 1 | 16 R I.134 - 136 {1/21} pratyekam vṛddhiguṇasañjñe bhavataḥ
2 1 1 | 136 {14/21} na ca ucyate pratyekam iti .~(1.1.1.5) P I.41.5 -
3 1 1 | 16 R I.134 - 136 {15/21} pratyekam ca bhujiḥ parisamāpyate .~(
4 1 1 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(1.1.1.5) P
5 1 1 | sahagrahaṇam kriyate iha api pratyekam iti vaktavyam .~(1.1.1.5)
6 1 1 | bhavati iha api na arthaḥ pratyekam iti vacanena .~(1.1.1.6)
7 1 1 | 26 R I.183 - 186 {37/45} pratyekam vākyaparisamāptiḥ dṛṣṭā .~(
8 1 1 | 39/45} vṛddhiguṇasañjñe pratyekam bhavataḥ .~(1.1.7.2) P I.
9 1 1 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(1.1.7.2) P
10 1 1 | etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam
11 1 1 | 45} atha tatra antareṇa pratyekam iti vacanam pratyekam vṛddhiguṇasañjñe
12 1 1 | antareṇa pratyekam iti vacanam pratyekam vṛddhiguṇasañjñe bhavataḥ
13 1 2 | 24 R II.34 - 40 {67/91} pratyekam ca kālaśabdaḥ parisamāpyate :
14 1 2 | 17 R II.57 - 59 {31/31} pratyekam vākyaparisamāptiḥ dṛṣṭā
15 1 2 | tarhi rathāṅgāni vihṛtāni pratyekam vrajikriyām prati asamarthāni
16 1 2 | tarhi anavayavena codyate pratyekam ca parisamāpyate yathā ādityaḥ .~(
17 1 2 | api anavayavena codyate pratyekam ca parisamāpyate .~(1.2.
18 1 3 | 14 R II.196 - 198 {10/34} pratyekam ca ādiśabdaḥ parisamāpyate .~(
19 2 1 | 504 {42/96} ākṛtiḥ tu pratyekam parisamāpyate .~(2.1.1.2)
20 2 1 | 24 R II.496 - 504 {44/96} pratyekam ca etat parisamāpyate na
21 2 1 | 24 R II.537 - 540 {22/30} pratyekam vākyaparisamāptiḥ dṛṣṭā
22 2 1 | 15 R II.565 - 569 {8/27} pratyekam vākyaparisamāptiḥ dṛṣṭā .~(
23 2 1 | tat yathā vṛddhiguṇasañjñe pratyekam bhavataḥ .~(2.1.4) P I.377.
24 2 1 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(2.1.4) P I.
25 2 1 | etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam
26 2 1 | 27} atha tatra antareṇa pratyekam iti vacanam pratyekam guṇavṛddhisañjñe
27 2 1 | antareṇa pratyekam iti vacanam pratyekam guṇavṛddhisañjñe bhavataḥ
28 2 3 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(2.3.46.1).
29 2 3 | 22 R II.809 - 814 {28/47} pratyekam api vākyaparisamāptiḥ dṛśyate .~(
30 2 3 | tat yathā vṛddhiguṇasañjñe pratyekam bhavataḥ .~(2.3.46.1). P
31 2 4 | punaḥ ayam pañcakapālaśabdaḥ pratyekam parisamāpyate āhosvit samudāye
32 2 4 | II.843 - 846 {49/58} yadi pratyekam parisamāpyate purastāt eva
33 2 4 | 846 {52/58} evam tarhi pratyekam parisamāpyate .~~(2.4.1)
34 2 4 | 19 R II.846 - 847 {16/16} pratyekam aṅgaśabdaḥ parisamāpyate .~(
35 3 3 | 317 - 318 {27/29} evam api pratyekam upapadasañjñā na prāpnoti .~(
36 3 3 | R III.317 - 318 {29/29} pratyekam vākyaparisamāptiḥ dṛṣṭā
37 3 3 | vākyaparisamāptiḥ dṛṣṭā iti pratyekam upapadasañjña bhaviṣyati .~(
38 5 2 | 156 {18/56} ākṛtiḥ tu pratyekam parisamāpyate .~(5.2.94.
39 5 2 | 19 R IV.153 - 156 {24/56} pratyekam asāmarthyāt samudāyāt aprātipadikatvāt
40 6 1 | 3 R IV.302 - 307 {89/97} pratyekam vākyaparisamāptiḥ dṛṣṭā .~(
41 6 1 | 91/97} vṛddhiguṇasañjñe pratyekam bhavataḥ .~(6.1.5) P III.
42 6 1 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(6.1.5) P III.
43 6 1 | etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam
44 6 1 | 97} atha tatra antareṇa pratyekam iti vacanam pratyekam guṇvṛddhisañjñe
45 6 1 | antareṇa pratyekam iti vacanam pratyekam guṇvṛddhisañjñe bhavataḥ
46 6 3 | 19 R IV.634 - 635 {13/20} pratyekam phalaśabdaḥ parisamāpyate .~(
47 8 3 | 9 R V.465 - 466 {10/24} pratyekam vākyaparisamāptiḥ dṛṣṭā
48 8 3 | 12/24} guṇavṛddhisañjñe pratyekam bhavataḥ .~(8.3.57 - 58)
49 8 3 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(8.3.57 - 58)
50 8 3 | 9 R V.465 - 466 {24/24} pratyekam vyavāyaśabdaḥ parisamāpyate~(
51 8 4 | 453.9 - 17 R V.491 {8/19} pratyekam vākyaparisamāptiḥ dṛṣṭā
52 8 4 | 10/19} guṇavṛddhisañjñe pratyekam bhavataḥ .~(8.4.2.2) P III.
53 8 4 | hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(8.4.2.2) P
54 8 4 | gargaiḥ saha na bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ
|