Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayasvaravidhau 2
pratyayasvare 1
pratyayasvarena 6
pratyayasya 54
pratyayat 27
pratyayataddhitatadrajasañjñanam 1
pratyayau 10
Frequency    [«  »]
54 esam
54 niti
54 prathama
54 pratyayasya
54 pratyekam
54 purastat
54 sampratyayah
Patañjali
Mahabhasya

IntraText - Concordances

pratyayasya

   Part,  -
1 1 1 | 10 R I.252 - 254 {3/39} pratyayasya ādiḥ udāttaḥ bhavati iti 2 1 1 | ekasyāḥ prakṛteḥ anekasya pratyayasya yugapat paratvena sambhavaḥ 3 1 1 | ṭakitoḥ ādyantavidhāne pratyayasya pratiṣedhaḥ vaktavyaḥ .~( 4 1 1 | lope pratyayalakṣaṇam pratyayasya prādurbhāvaḥ iti .~(1.1. 5 1 2 | 34} pratyayāpratyayayoḥ pratyayasya ādivat syāt .~(1.2.45.6) 6 1 2 | prakṛtinivṛttiḥ tatra aprakṛtikasya pratyayasya prayogaḥ bhavati adhunā , 7 1 3 | ācāryapravṛttiḥ jñāpayati na pratyayasya uvaṅādeśaḥ bhavati iti yat 8 1 3 | bhāvavacane dhātau tadarthasya pratyayasya pratiṣedhaḥ vaktavyaḥ : 9 1 3 | 289.9 - 21 R II.273 {2/21} pratyayasya grahaṇam kartavyam .~(1. 10 2 4 | prakrṭinipātanam kriyate kena idānīm pratyayasya lopaḥ bhaviṣyati .~(2.4. 11 2 4 | 21} yathā hi paribhāṣitam pratyayasya lukślulupaḥ bhavanti iti 12 2 4 | lukślulupaḥ bhavanti iti pratyayasya eva bhaviṣyati .~(2.4.70) 13 3 1 | 100} prakṛtiniyame sati pratyayasya niyamaḥ na prāpnoti .~(3. 14 3 1 | 19 {88/100} aprakṛtikasya pratyayasya prayogaḥ prāpnoti .~(3.1. 15 3 1 | 2/113} ñniti ādiḥ nityam pratyayasya ca .~(3.1.3.2). P II.6.15 - 16 3 1 | 185 {19/41} dhātuvihitasya pratyayasya kṛtsañjñā siddhā bhavati .~( 17 3 1 | 2/55} samartham upapadam pratyayasya iti vaktavyam .~(3.1.92. 18 3 1 | 40/55} nimittam upapadam pratyayasya iti vaktavyam .~(3.1.92. 19 3 2 | III.292 {16/80} <V>tatra pratyayasya ādeśanimittatvāt aprasiddhiḥ</ 20 3 2 | R III.292 {17/80} tatra pratyayasya ādeśanimittatvāt aprasiddhiḥ .~( 21 3 2 | śatṛśānacau dhātumātrāt parasya pratyayasya bhavataḥ .~(3.2.127.1) P 22 3 3 | cet abhidhānalakṣaṇatvāt pratyayasya siddham</V> .~(3.3.19) P 23 3 3 | 60} abhidhānalakṣaṇatvāt pratyayasya siddham .~(3.3.19) P II. 24 4 1 | 108} yathā paribhāṣitam pratyayasya lukślulupaḥ bhavanti iti 25 4 1 | lukślulupaḥ bhavanti iti pratyayasya bhaviṣyati .~(4.1.1.1) P 26 4 1 | 32/52} tatra nityatvāt pratyayasya .~(4.1.82) P II.234.2 - 27 4 1 | V>yūni luk aci iti cet pratyayasya ayatheṣṭaprasaṅgaḥ</V> .~( 28 4 1 | 17} yūni luk aci iti cet pratyayasya ayatheṣṭam prāpnoti .~(4. 29 4 1 | uktam yūni luk aci iti cet pratyayasya ayatheṣṭaprasaṅgaḥ iti .~( 30 4 1 | 608 {5/41} <V>gotrastriyāḥ pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt 31 4 1 | 608 {6/41} gotrastriyāḥ pratyayasya ṇitkaraṇam anarthakam .~( 32 4 1 | 610 {5/17} <V>phāṇṭāhṛteḥ pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt 33 4 1 | 610 {6/17} phāṇṭāhṛteḥ pratyayasya ṇitkaraṇam anarthakam .~( 34 4 3 | 723 {4/15} <V>saṅghādiṣu pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt 35 4 3 | III.723 {5/15} saṅghādiṣu pratyayasya ṇitkaraṇam anarthakam .~( 36 5 1 | pratyayānupapattiḥ </V>. upadhyartham iti pratyayasya iha anupapattiḥ .~(5.1.13) 37 5 1 | parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate .~( 38 5 1 | parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate iti .~( 39 5 2 | 103 - 105 {31/43} anyasya pratyayasya vacanāt cakārasya ca anukarṣaṇārthasya 40 6 1 | 358 {13/73} aniṣṭasya pratyayasya śravaṇam prasajyeta .~(6. 41 6 1 | 18 R IV.461 - 463 {30/42} pratyayasya antaḥ udāttaḥ bhavati iti .~( 42 6 1 | 18 R IV.461 - 463 {32/42} pratyayasya ādiḥ udāttaḥ bhavati iti .~( 43 6 1 | āgamasya vikārasya prakṛteḥ pratyayasya ca pṛthak svaranivṛttyartham 44 6 1 | 25 R IV.485 - 486 {11/28} pratyayasya ca .~(6.1.158.2) P III.97. 45 6 4 | pratyayāpratyayoḥ grahaṇe pratyayasya eva grahaṇam bhavati iti .~( 46 6 4 | 25 R IV.759 - 760 {9/26} pratyayasya lukślulupaḥ bhavanti iti 47 7 1 | R V.13.4 - 15.5 {12/49} pratyayasya ādīnām iti .~(7.1.3) P III. 48 7 1 | 56.13 {16/23} aniṣṭasya pratyayasya śravaṇam prasajyeta .~(7. 49 8 3 | avayavaṣaṣṭhī : ādeśasya yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti .~(8.3.59. 50 8 3 | tarhi ādeśaḥ yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti .~(8.3.59. 51 8 3 | 17/47} iha tarhi akārṣīt pratyayasya yaḥ sakāraḥ iti ṣatvam na 52 8 3 | joṣiṣat , mandiṣat iti pratyayasya yaḥ sakāraḥ iti ṣatvam na 53 8 3 | 20/47} eṣaḥ api iṭi kṛte pratyayasya sakāraḥ .~(8.3.59.2) P III. 54 8 3 | astu ādeśaḥ yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti .~(8.3.59.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License