Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratayah 2
pratayayah 3
pratayayavidhih 1
prathama 54
prathamabhavagrahanam 2
prathamabhavah 6
prathamadvirvacanam 3
Frequency    [«  »]
54 alah
54 esam
54 niti
54 prathama
54 pratyayasya
54 pratyekam
54 purastat
Patañjali
Mahabhasya

IntraText - Concordances

prathama

   Part,  -
1 1 1 | ṣaṣṭhī ikaḥ iti vikṛtau prathamā yaṇ iti .~(1.1.66 - 67.3) 2 1 4 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati iti .~(1.4.97) 3 2 1 | 65} tatra prātipadikārthe prathamā iti prathamāyāḥ eva dvivacanam 4 2 2 | punaḥ vākye ṣaṣṭhī samāse prathamā .~(2.2.5.1). P I.409.6 - 5 2 2 | 12} tatra prātipadikārthe prathamā iti prathamā bhavati .~( 6 2 2 | prātipadikārthe prathamā iti prathamā bhavati .~(2.2.5.1). P I. 7 2 2 | 14 R II.704 - 710 {67/90} prathamā tarhi na prāpnoti .~(2.2. 8 2 2 | 710 {79/90} yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam 9 2 2 | prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt iti .~(2.2.24. 10 2 2 | 90} tatra prātipadikārthe prathamā iti prathamā bhaviṣyati .~( 11 2 2 | prātipadikārthe prathamā iti prathamā bhaviṣyati .~(2.2.24.2). 12 2 3 | utpattiḥ na bhaviṣyati iti prathamā tasya na prāpnoti .~(2.3. 13 2 3 | prātipadikārthaḥ ucyate ca prathamā .~(2.3.1.1) P I.439.2 - 14 2 3 | R II.751 - 762 {57/122} prathamā te na prāpnoti .~(2.3.1. 15 2 3 | ekatvādīnām anabhidhānam ucyate ca prathamā .~(2.3.1.1) P I.439.2 - 16 2 3 | R II.751 - 762 {72/122} prathamā te prāpnoti .~(2.3.1.1) 17 2 3 | R II.751 - 762 {77/122} prathamā .~(2.3.1.1) P I.439.2 - 18 2 3 | R II.751 - 762 {82/122} prathamā bhavati .~(2.3.1.1) P I. 19 2 3 | R II.751 - 762 {96/122} prathamā te na prāpnoti .~(2.3.1. 20 2 3 | 105/122} teṣu anabhihiteṣu prathamā bhaviṣyati .~(2.3.1.1) P 21 2 3 | anuktāḥ ekatvādayaḥ iti kṛtvā prathamā bhaviṣyati .~(2.3.1.1) P 22 2 3 | 762 {111/122} yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam 23 2 3 | prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt iti .~(2.3.1. 24 2 3 | 767 - 769 {5/30} anavakāśā prathamā .~(2.3.1.4) P I.443.1 - 25 2 3 | vacanāt bhaviṣyati. sāvakāśā prathamā .~(2.3.1.4) P I.443.1 - 26 2 3 | dvitīyādayaḥ kriyantām prathamā iti prathamā bhaviṣyati 27 2 3 | kriyantām prathamā iti prathamā bhaviṣyati vipratiṣedhena .~( 28 2 3 | 18 R II.767 - 769 {20/30} prathamā bhaviṣyati vipratiṣedhena .~( 29 2 3 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati .~(2.3.5) P I. 30 2 3 | prathamānupapattiḥ tu </V>. prathamā na upapadyate .~(2.3.9). 31 2 3 | 11 R II.779 - 782 {35/55} prathamā na upapadyate .~(2.3.9). 32 2 3 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati~(2.3.12) P I. 33 2 3 | kārakavibhaktirbalīyasī iti prathamā bhaviṣyati .~(2.3.19) P 34 2 3 | 800 {18/44} <V>adhvanaḥ prathamā ca </V>. adhvanaḥ prathamā 35 2 3 | prathamā ca </V>. adhvanaḥ prathamā ca saptamī ca vaktayvā .~( 36 2 3 | 797 - 800 {41/44} adhvanaḥ prathamā ca saptamī ca iti .~(2.3. 37 2 3 | prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt .~(2.3.46.1). 38 2 3 | 814 {33/47} etanmātre eva prathamā yathā syāt karmādiviśiṣṭe 39 2 3 | jñāpayati na karmādiviśiṣṭe prathamā bhavati iti yat ayam sambodhane 40 2 3 | tarhi ukteṣu api ekatvādiṣu prathamā yathā syāt .~(2.3.46.1). 41 2 3 | prātipadikārthaḥ iti kṛtvā prathamā na prāpnoti .~(2.3.46.2). 42 2 3 | 14/54} atha abhihite prathamā iti etat lakṣaṇam kariyṣyate .~( 43 2 3 | abhihitalakṣaṇāyāmanabhihite prathamā vidheyā .~(2.3.46.2). P 44 2 3 | prathamābhāvaḥ </V>. abhihitānabhhite prathamā prāpnoti .~(2.3.46.2). P 45 2 3 | abhihitam adhikaraṇam iti kṛtvā prathamā prāpnoti .~(2.3.46.2). P 46 2 3 | tarhi tiṅsamānādhikaraṇe prathamā iti etat lakṣaṇaṃ kariṣyate .~( 47 2 3 | tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamā vidheyā .~(2.3.46.2). P 48 2 3 | aprathamā vidhinā āśrīyate prathamā pratiṣedhena iti .~(2. 49 2 3 | vidhinā āśrīyate atha api prathamā pratiṣedhena na tadā doṣaḥ 50 2 3 | prātipadikārthaḥ vyatiriktaḥ iti kṛtvā prathamā na prāpnoti .~(2.3.50). 51 2 3 | tatra ṣaṣṭhīm pratiṣidhya prathamā vidheyā .~(2.3.50). P I. 52 2 3 | 69/72} rājaśabdāt tu tadā prathamā .~(2.3.50). P I.463.9 - 53 6 3 | 3 R IV.638 - 639 {25/42} prathamā eva .~(6.3.68.1) P III.166. 54 8 4 | 494 - 495 {8/9} ahnaśabdāt prathamā pūrvasūtranirdeśaḥ ca .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License