Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
strainanam 2
straini 2
stran 1
stri 53
striayam 1
stribhavah 3
stribhyah 2
Frequency    [«  »]
53 bhavakarmanoh
53 kiti
53 sthanivadbhavah
53 stri
53 yan
52 drastavyam
52 gatih
Patañjali
Mahabhasya

IntraText - Concordances

stri

   Part,  -
1 1 2 | 133 {110/186} haritasya strī hariṇī hariṇasya api hariṇī , 2 1 2 | 133 {111/186} śyetasya strī śyenī śyenasya api śyenī , 3 1 2 | 133 {112/186} rohitasya strī rohiṇī rohiṇasya api rohiṇī , 4 1 2 | styāyateḥ ḍraṭ </V>:<V> strī </V>.<V> sūteḥ sap prasave 5 1 2 | ca loke api styāyateḥ eva strī sūteḥ ca pumān .~(1.2.64. 6 1 2 | adhikaraṇasādhanā loke strī : styāyati asyām garbhaḥ 7 1 2 | 95} kasya punaḥ styānam strī pravṛttiḥ pumān .~(1. 8 1 2 | vivakṣātaḥ. saṃstyānavivakṣāyām strī prasavavivakṣāyām pumān 9 1 2 | idam vijñāyate : śabdaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ 10 1 2 | viśeṣaḥ iti āhosvit arthaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ 11 1 2 | yadi vijñāyate śabdaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ 12 1 2 | atha vijñāyate arthaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ 13 1 2 | evam vijñāyate śabdaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ 14 1 2 | viśeṣaḥ iti na api arthaḥ strī tallakṣaṇaḥ cet eva viśeṣaḥ 15 1 2 | 165 {19/27} śabdārthau strī tatsadbhāvena ca tallakṣaṇaḥ 16 1 2 | dvayam ca eva hi jāyate strī pumān .~(1.2.69) P 17 1 4 | aṅgam iti iyati ucyamāne strī iyatī strīyati iti atra 18 2 3 | 22 R II.809 - 814 {11/47} strī pumān napuṃsakam iti ata 19 2 4 | 882 - 893 {124/129} atha strī pratiṣedhena āśrīyate asti 20 2 4 | pratiṣedhena āśrīyate asti atra strī iti kṛtvā bhavitavyam pratiṣedhena .~( 21 4 1 | III.439 - 452 {2/95} strī nāma .~(4.1.3.1) P II.195. 22 4 1 | dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam 23 4 1 | dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam 24 4 1 | 8/95} <V>stanakeśavatī strī syāt .~(4.1.3.1) P II.195. 25 4 1 | dṛṣṭvā etat avasīyate iyam strī iti asti tat bhrūkuṃse .~( 26 4 1 | dṛṣṭvā etat avasīyate iyam strī ayam pumān iti na tat khaṭvāvṛkṣayoḥ 27 4 1 | strīkṛtam śabdam dṛṣṭvā strī iti avasīyate puṃskṛtam 28 4 1 | styāyateḥ ḍraṭ </V>:<V> strī</V> .~(4.1.3.1) P II.195. 29 4 1 | ca loke api styāyateḥ eva strī sūteḥ ca pumān .~(4.1.3. 30 4 1 | adhikaraṇasādhanā loke strī : styāyati asyām garbhaḥ 31 4 1 | bhāvasādhanam : styānam strī pravṛttiḥ ca pumān .~(4. 32 4 1 | 95} kasya punaḥ styānam strī pravṛttiḥ pumān .~(4. 33 4 1 | 95} saṃstyānavivakṣāyām strī prasavavivakṣāyām pumān 34 4 1 | lokataḥ nāma etat bhavati strī pumān napuṃsakam iti .~( 35 4 1 | 452 - 458 {41/90} iha ca strī : īkāraḥ na prāpnoti .~( 36 4 1 | 90} yat api ucyate iha ca strī īkāraḥ na prāpnoti iti .~( 37 4 1 | 461 {21/21} adjādīnām strī iti .~(4.1.6.1) P II.201. 38 4 1 | 478 - 479 {27/27} katham strī nāma sabhāyām sādhvī syāt .~( 39 4 1 | ṅīn prasajyeta : baidasya strī baidī .~(4.1.15.2) P II. 40 4 1 | 493 - 495 {2/3} pūtakratoḥ strī pūtakratāyī .~(4.1.36.1) 41 4 1 | R III.500 - 509 {35/132} strī puṃśabdena abhidhīyate .~( 42 4 1 | 509 {130/132} sūryasya strī sūryā .~(4.1.48) P II.217. 43 4 1 | 590 {37/200} niyamāt hi strī paryudasyate ekaḥ gotre 44 4 1 | 9/9} caṭakāyāḥ apatyam strī caṭakā .~(4.1.130) P II. 45 4 1 | III.606 - 608 {38/41} na strī vaṃśyā .~(4.1.147) P II. 46 4 1 | 608 {39/41} asti gārgā strī .~(4.1.147) P II.260.8 - 47 4 3 | 17} citrāyām jātā citrā strī citrā .~(4.3.34) P II.307. 48 4 3 | 702 {4/17} revatī revatī strī revatī .~(4.3.34) P II.307. 49 4 3 | 702 {5/17} rohiṇī rohiṇī strī .~(4.3.34) P II.307.21 - 50 6 3 | R IV.601 - 609 {63/162} strī , ī strī , striyām .~(6. 51 6 3 | 609 {63/162} strī , ī strī , striyām .~(6.3.34.2) P 52 7 1 | 273.19 R V.81- 84 {10/32} strī , ī strī striyām iti .~( 53 7 1 | 81- 84 {10/32} strī , ī strī striyām iti .~(7.1.95- 96.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License