Part, -
1 1 1 | 171 {5/41} yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ
2 1 1 | 169 - 171 {6/41} kva ca sthānivadbhāvaḥ na asti .~(1.1.4.3) P I.
3 1 1 | lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaḥ prāpnoti : acinavam asunavam
4 1 1 | ācāryapravṛttiḥ jñāpayati alvidhau sthānivadbhāvaḥ na bhavati iti yat ayam
5 1 1 | na hi idānīm kva cit api sthānivadbhāvaḥ syāt .~(1.1.56.8) P I.138.
6 1 1 | punarlopavacanasāmarthyāt sthānivadbhāvaḥ na bhaviṣyati .~(1.1.57.
7 1 1 | jñāpayati na sambuddhilope sthānivadbhāvaḥ bhavati iti yat ayam eṅhrasvāt
8 1 1 | 431 {92/134} svavidhau api sthānivadbhāvaḥ yathā syāt .~(1.1.57.1)
9 1 1 | yadi tarhi svavidhau api sthānivadbhāvaḥ bhavati dvābhyām , deyam ,
10 1 1 | pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ .~(1.1.57.3) P I.146.6 -
11 1 1 | 436 - 438 {17/41} tasmāt sthānivadbhāvaḥ vaktavyaḥ asiddhatvam ca .~(
12 1 1 | paṭvyā mṛdvyā iti atra sthānivadbhāvaḥ .~(1.1.57.4) P I.146.17 -
13 1 1 | anantarasya vidhim prati sthānivadbhāvaḥ āhosvit pūrvamātrasya .~(
14 1 1 | anantarasya vidhim prati sthānivadbhāvaḥ tasya api anantaralakṣaṇaḥ
15 1 1 | aci sthānivat iti cet ṇau sthānivadbhāvaḥ vaktavyaḥ : avanunāvayiṣati ,
16 1 1 | 11 R I.466 - 468 {11/17} sthānivadbhāvaḥ eva jyāyān .~(1.1.59.3)
17 1 1 | etat ucyate atha vā etarhi sthānivadbhāvaḥ na ārabhyate .~(1.1.62.3)
18 1 1 | 490 {26/56} yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ
19 1 1 | 486 - 490 {27/56} kva ca sthānivadbhāvaḥ na asti .~(1.1.62.4) P I.
20 3 1 | anyatarasyām iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva etat sidhyati .~(
21 3 1 | atiṅ iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva etat sidhyati .~(
22 3 2 | pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ .~(3.2.3) P II.96.13 - 97.
23 6 1 | 307 {85/97} pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvasya vidhiḥ .~(
24 6 1 | api vipratiṣedhe yāvatā sthānivadbhāvaḥ katham eva etat sidhyati .~(
25 6 1 | pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ .~(6.1.12.3) P III.17.12 -
26 6 1 | 355 {28/84} analvidhau sthānivadbhāvaḥ alvidhiḥ ca ayam .~(6.1.
27 6 1 | 414 - 415 {29/39} tasmāt sthānivadbhāvaḥ vaktavyaḥ asiddhatvam ca .~(
28 6 1 | 39} adhītya , pretya iti sthānivadbhāvaḥ .~(6.1.86.1) P III.65.8 -
29 6 1 | 433 {34/77} analvidhau sthānivadbhāvaḥ .~(6.1.93) P III.73.16 -
30 6 1 | 36/77} pratiṣidhyate atra sthānivadbhāvaḥ .~(6.1.93) P III.73.16 -
31 6 1 | 57/59} pratiṣidhyate atra sthānivadbhāvaḥ svaravidhim prati na sthānivat
32 6 1 | 41/41} pratiṣidhyate atra sthānivadbhāvaḥ svarasandhim prati na sthānivat
33 6 4 | nanu ca pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat
34 6 4 | 13/32} pratiṣidhyate atra sthānivadbhāvaḥ yalopavidhim prati na sthānivat
35 7 1 | 32/39} pratiṣidhyate atra sthānivadbhāvaḥ goḥ pūrvaṇittvātvasvareṣu
36 7 1 | goḥ pūrvaṇittvātvasvareṣu sthānivadbhāvaḥ na bhavati iti .~(7.1.90)
37 7 2 | 115.2 {83/108} pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvavidhiḥ .~(
38 7 2 | 15/19} pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat
39 7 3 | 215.1 {53/57} pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvavidhiḥ .~(
40 7 3 | na ca tadānīm kvacit api sthānivadbhāvaḥ syāt~(7.3.116) P III.342.
41 7 4 | 7/29} pratiṣidhyate atra sthānivadbhāvaḥ caṅparanirhrāse na sthānivat
42 7 4 | 249.4 {6/28} yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ
43 7 4 | 247.4 - 249.4 {7/28} kva sthānivadbhāvaḥ na asti .~(7.4.2) P III.
44 7 4 | atra ac lupyate tadāśrayaḥ sthānivadbhāvaḥ bhaviṣyati .~(7.4.2) P III.
45 7 4 | jñāpayati ācāryaḥ itaḥ uttaram sthānivadbhāvaḥ na bhavati iti .~(7.4.2)
46 7 4 | 21/48} pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat
47 8 2 | 18/28} pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat
48 8 2 | 27/28} pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat
49 8 2 | 9/13} pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat
50 8 2 | 20/22} pratiṣidhyate atra sthanivadbhāvaḥ pūrvatrāsiddhe na sthānivat
51 8 2 | 13/21} pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat
52 8 3 | 441 {15/24} analvidhau sthānivadbhāvaḥ .~(8.3.17) P III.427.1 -
53 8 4 | 12/13} pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāseddhe na sthānivat
|