Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
saptamadhyayaparisamapteh 4
saptamah 1
saptame 7
saptami 52
saptamibahuvacanasya 7
saptamibhavati 1
saptamiharinau 1
Frequency    [«  »]
52 gatih
52 nyase
52 purusah
52 saptami
52 tah
52 yatah
51 anavakasah
Patañjali
Mahabhasya

IntraText - Concordances

saptami

   Part,  -
1 1 1 | 235 - 238 {1/38} <V>īdūtau saptamī iti eva </V>. īdūtau saptamī 2 1 1 | saptamī iti eva </V>. īdūtau saptamī iti eva siddham .~(1.1.19) 3 1 1 | 235 - 238 {9/38} na atra saptamī lupyate .~(1.1.19) P I.72. 4 1 1 | evam tarhi āha ayam īdūtau saptamī iti na sa asti saptamī īdūtau .~( 5 1 1 | īdūtau saptamī iti na sa asti saptamī īdūtau .~(1.1.19) P I.72. 6 1 1 | 238 {38/38} <V>īdutau saptamī iti eva lupte arthagrahaṇāt 7 1 1 | 9 R I.256 - 263 {52/91} saptamī adhikaraṇe ca iti kṛtrimasya 8 1 1 | 506 {41/62} hali iti eṣā saptamī an iti prathamāyāḥ ṣaṣṭhīm 9 1 1 | sarvatra eva atra kṛtasāmarthyā saptamī akṛtasāmārthyā pañcamī iti 10 1 1 | ikaḥ yaṇ aci : aci iti eṣā saptamī yaṇ iti prathamāyāḥ ṣaṣṭhīm 11 1 1 | tathā lasārvadhātuke iti eṣā saptamī tāsyādibhyaḥ iti pañcamyāḥ 12 1 1 | yadi ca idānīm aci iti eṣā saptamī yaṇ iti prathamāyāḥ ṣaṣṭhīm 13 2 1 | 24 R II.496 - 504 {26/96} saptamī śauṇḍaiḥ : akṣaśauṇḍaḥ , 14 2 1 | 28} bhavet siddham yadā saptamī yadā tu anyāḥ vibhaktayaḥ 15 2 3 | abhihitam adhikaraṇam iti kṛtvā saptamī na prāpnoti .~(2.3.1.3) 16 2 3 | yataḥ anabhidhānam tadāśrayā saptamī bhaviṣyati .~(2.3.1.3) P 17 2 3 | anabhidhāne ca anabhihitāśrayā saptamī bhaviṣyati na punaḥ abhihitāśrayaḥ 18 2 3 | 767 {15/39} anabhihite hi saptamī vidhīyate na abhihite pratiṣedhaḥ .~( 19 2 3 | sādhunipuṇābhyām arcāyām saptamī iti saptamī .~(2.3.8) P 20 2 3 | sādhunipuṇābhyām arcāyām saptamī iti saptamī .~(2.3.8) P I.446.15 - 447. 21 2 3 | yadā brahmadatte adhikaraṇe saptamī tadā pañcālebhyaḥ dvitīyā 22 2 3 | 16/44} <V>tadyuktāt kāle saptamī </V>. tadyuktāt kāle saptamī 23 2 3 | saptamī </V>. tadyuktāt kāle saptamī vaktavyā .~(2.3.28) P I. 24 2 3 | V>. adhvanaḥ prathamā ca saptamī ca vaktayvā .~(2.3.28) P 25 2 3 | 800 {38/44} tadyuktāt kāle saptamī vaktavyā iti .~(2.3.28) 26 2 3 | 44} adhvanaḥ prathamā ca saptamī ca iti .~(2.3.28) P I.455. 27 2 3 | 27} sādhvasādhuprayoge ca saptamī vaktavyā .~(2.3.36) P I. 28 2 3 | kārakārhāṇām ca kārakatve saptamī vaktavyā .~(2.3.36) P I. 29 2 3 | akārakārhāṇām cākārakatve saptamī vaktavyā .~(2.3.36) P I. 30 2 3 | 19/27} tadviparyāse ca saptamī vaktavyā .~(2.3.36) P I. 31 2 3 | 27} nimittātkarmasaṃyoge saptamī vaktavyā .~(2.3.36) P I. 32 2 3 | dvitīyaḥ bhāvaḥ ārabhyate tatra saptamī vaktavyā .~(2.3.37) P I. 33 3 1 | 186 {2/11} tatra upapadam saptamī iti iyati ucyamāne yatra 34 3 1 | iyati ucyamāne yatra eva saptamī śrūyate tatra eva syāt : 35 3 1 | punaḥ kriyamāṇe yatra ca saptamī śrūyate ya ca na śrūyate 36 4 3 | 42} bhavet siddham yadā saptamī .~(4.3.23.2) P II.304.20 - 37 4 3 | ācāryapravṛttiḥ jñāpayati bhavati atra saptamī iti yat ayam ghakālataneṣu 38 4 3 | jñāpakam iti cet avyayāt saptamī prāpnoti .~(4.3.24) P II. 39 4 3 | alugvacanam jñāpakam bhavati atra saptamī iti .~(4.3.24) P II.305. 40 5 1 | bhavati ivaśabdena yoge saptamī iti .~(5.1.116) P II.365. 41 6 1 | kim iyam ṣaṣṭhī āhosvit saptamī .~(6.1.9) P III.13.7 - 16. 42 6 1 | IV.311 - 317 {6/159} atha saptamī sanyaṅoḥ parataḥ pūrvasya 43 6 1 | 391 {19/49} aci iti eṣā saptamī dīrghāt iti pañcamyāḥ ṣaṣṭhīm 44 6 1 | 23} tathā ca aci iti eṣā saptamī āt iti pañcamyāḥ ṣaṣṭhīm 45 6 3 | 588 {5/32} anyārthe ca eṣā saptamī draṣṭavyā .~(6.3.9) P III. 46 6 3 | 597 {42/42} putre iti eṣā saptamī ṛtaḥ iti pañcamyāḥ ṣaṣṭhīm 47 6 3 | 637 {30/47} khiti iti eṣā saptamī hrasvaḥ iti prathamāyāḥ 48 6 4 | kim tarhi arthinirdeśe eṣā saptamī : bhāve ca arthe karmaṇi 49 6 4 | tarhi bhāvakarmaṇoḥ iti eṣā saptamī syādiṣu iti saptamyāḥ ṣaṣṭhīm 50 7 1 | sarvanāmasthāne iti eṣā saptamī acaḥ iti pañcamyāḥ ṣaṣṭhīm 51 7 2 | 15 {32/32} ānaḥ iti eṣā saptamī ataḥ iti pañcamyāḥ ṣaṣṭhīm 52 8 2 | 429 {9/9} aci iti eṣā saptamī idutau iti prathamāyāḥ ṣaṣṭhīm


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License