Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yalopavacanat 5
yalopavidhim 7
yalope 7
yam 51
yamah 1
yamahanah 4
yamam 6
Frequency    [«  »]
51 uktatvat
51 uttarapadasya
51 vyavadhanam
51 yam
50 apah
50 atvam
50 vacane
Patañjali
Mahabhasya

IntraText - Concordances

yam

   Part,  -
1 1 1 | 44.14 R 140 - 146 {39/80} yam vidhim prati upadeśaḥ anarthakaḥ 2 1 1 | prātipadikārthe nirdiṣṭe yām yām vibhaktim āśrayitum 3 1 1 | prātipadikārthe nirdiṣṭe yām yām vibhaktim āśrayitum buddhiḥ 4 1 1 | prātipadikārthe nirdiṣṭe yām yām vibhaktim āśrayitum 5 1 1 | prātipadikārthe nirdiṣṭe yām yām vibhaktim āśrayitum buddhiḥ 6 1 1 | sambandhāt etat gantavyam : yam prati ādiḥ antyaḥ iti ca 7 1 2 | sambandhāt etat gantavyam : yam prati yat apradhānam tam 8 1 2 | sambandhāt etat gantavyam : yam prati yat apradhānam tasya 9 1 3 | 8 R II.271 - 272 {24/27} yam samudāyam yaḥ avayavaḥ na 10 1 3 | 9 - 21 R II.273 {18/21} yam samudāyam yaḥ avayavaḥ na 11 1 3 | kriyāphale iti iyati ucyamāne yam eva samprati eti kriyāphalam 12 1 3 | II.286 - 290 {17/30} tena yam ca abhipraiti yam ca abhipraiṣyati 13 1 3 | tena yam ca abhipraiti yam ca abhipraiṣyati yam ca 14 1 3 | abhipraiti yam ca abhipraiṣyati yam ca abhiprāgāt tatra sarvatra 15 1 4 | 17 R II.400 - 401 {2/17} yam abhipraiti saḥ sampradānam 16 1 4 | 400 - 401 {10/17} karmaṇā yam eti sa sampradānam iti iyati 17 1 4 | sampradānam iti iyati ucyamāne yam eva sampratyeti tatra eva 18 1 4 | II.400 - 401 {17/17} tena yam ca abhipraiti yam ca abhipraiṣyati 19 1 4 | tena yam ca abhipraiti yam ca abhipraiṣyati yam ca 20 1 4 | abhipraiti yam ca abhipraiṣyati yam ca abhiprāgād ābhimukhyamātre 21 1 4 | V>kārakam cet vijānīyāt yām yām manyeta bhavet</V> .~( 22 1 4 | kārakam cet vijānīyāt yām yām manyeta bhavet</V> .~( 23 2 1 | 151} satyam evamātmakaḥ yām ca na anatareṇa vyapekṣām 24 2 2 | 677 {69/93} sa tatra gatvā yam paśyati tam adhyavasyati 25 2 3 | 13 R II.777 - 778 {5/9} yam ca vidhyati yataḥ ca vidhyati 26 2 3 | 782 - 784 {16/29} karmaṇā yam abhipraiti saḥ sampradānam 27 3 1 | 2 R III.12 - 19 {5/100} yam icchati pūrvam āha tam : 28 3 1 | 19 {7/100} madhye api yam icchati āha tam : avyayasarvanāmnām 29 3 1 | 14 R III.20 - 21 {5/15} yam icchati antodāttam karoti 30 3 1 | 21 {7/15} madyodāttam yam icchati tatra repham anubandham 31 3 1 | 21 {9/15} anudāttam api yam icchati tatra pakāram anubandham 32 3 1 | 21 {11/15} svaritam api yam icchati karoti tatra takāram 33 3 1 | 11.9 R III.30 -31 {14/17} yam samudāyam yaḥ avayavaḥ na 34 3 1 | 21 R III.92 - 97 {43/80} yam bhavān svatrantraprayojakam 35 3 2 | R III.279 - 285 {23/60} yam khalu api bhavān muktasaṃśayam 36 3 4 | R III.388 - 393 {10/86} yam icchati svārthe āha tam .~( 37 3 4 | 393 {13/86} karmaṇi api yam icchati āha tam .~(3.4.67. 38 3 4 | karaṇādhikaraṇayoḥ api yam icchati āha tam .~(3.4.67. 39 3 4 | sampradānāpādānayoḥ api yam icchati āha tam .~(3.4.67. 40 3 4 | 393 {23/86} nanu ca uktam yam icchati svārthe āha tam .~( 41 4 1 | 545 - 547 {12/29} tataḥ yām kām cit evam nimittatvena 42 4 4 | 8 - 15 R III.748 {14/16} yam vidhim prati upadeśaḥ anarthakaḥ 43 5 1 | R IV.3 - 6 {26/41} tataḥ yām kām cit evam prakṛtim avadhitvena 44 5 2 | IV.121 - 122 {16/21} tena yam prati avayavaḥ guṇaḥ tasmin 45 6 3 | 4 R IV.644 - 645 {24/26} yam vidhim prati upadeśaḥ anarthakaḥ 46 7 1 | R V.18.15 - 20.3 {37/38} yam vidhim prati upadeśaḥ anarthakaḥ 47 7 1 | R V.50.5 - 51.2 {10/27} yam vidhim prati upadeśaḥ anarthakaḥ 48 8 1 | idam na sidhyati yaḥ pacati yam pacati iti .~(8.1.66) P 49 8 2 | 10 R V.409 - 410 {27/28} yam vidhim prati upadeśaḥ anarthakaḥ 50 8 4 | 498 {7/17} <V>siddham tu yam prati upasargaḥ tatsthasya 51 8 4 | 15 - 458.2 R V.498 {9/17} yam prati upasargaḥ tatsthasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License