Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarapadarthapradhanye 1
uttarapadarthatisaye 2
uttarapadarthe 2
uttarapadasya 51
uttarapadat 1
uttarapadatisaye 1
uttarapadatve 4
Frequency    [«  »]
51 odanam
51 sau
51 uktatvat
51 uttarapadasya
51 vyavadhanam
51 yam
50 apah
Patañjali
Mahabhasya

IntraText - Concordances

uttarapadasya

   Part,  -
1 1 1 | 11/23} na evam vijñāyate uttarapadasya vṛddhiḥ uttarapadavṛddhiḥ 2 1 1 | 24 R I.123 -124 {13/23} uttarapadasya iti evam prakṛtya vṛddhiḥ 3 1 2 | R II.102 {1/7} <V>samāse uttarapadasya bahuvacanasya lupaḥ</V> .~( 4 1 2 | 3 R II.102 {2/7} samāse uttarapadasya bahuvacanasya lupaḥ yuktavadbhāvaḥ 5 1 2 | 3 R II.102 {5/7} samāse uttarapadasya eva .~(1.2.51.3) P I.228. 6 2 1 | tṛtīyāpūrvapadaḥ samasyatesupā uttarapadasya ca lopaḥ bhavati iti .~( 7 2 1 | yuktapūrṇāntaḥ samasyate uttarapadasya ca lopaḥ vaktavyaḥ .~(2. 8 2 1 | evam tarhi tadarthasya uttarapadasya arthaśabdaḥ ādeśaḥ kariṣyate .~( 9 2 1 | 603 {80/105} tadarthasya uttarapadasya arthaśabdaḥ ādeśaḥ bhavati .~( 10 2 1 | iha api tarhi tadarthasya uttarapadasya arthaśabdaḥ ādeśaḥ prāpnoti .~( 11 2 1 | samāsaḥ tatra tadarthasya uttarapadasya arthaśabdaḥ ādeśaḥ bhavati 12 2 2 | ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ .~(2. 13 2 2 | ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ .~(2. 14 2 2 | dhātujasya bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ .~( 15 2 2 | astyarthānām bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ .~( 16 2 2 | 748 - 749 {4/33} <V>na uttarapadasya antodāttavacanam jñāpakam 17 2 2 | 20 R II.748 - 749 {7/33} uttarapadasya antodāttavacanam jñāpakam 18 2 2 | jātikālasukhādibhyaḥ parasyāḥ niṣṭhāyāḥ uttarapadasya antodāttatvam śāsti tat 19 2 4 | samāsasya api syāt kadā cit uttarapadasya .~(2.4.26) P I.478.5 - 479 20 2 4 | 903 - 904 {7/14} <V>na uttarapadasya karmapravacanīyayogāt samāsāt 21 2 4 | 9 R II.903 - 904 {11/14} uttarapadasya karmapravacanīyayogāt samāsāt 22 3 2 | 24 R III.292 {21/80} <V>uttarapadasya ca subantanimittatvāt śatṛśānacoḥ 23 3 2 | 127.24 R III.292 {22/80} uttarapadasya ca subantanimittatvāt śatṛśānacoḥ 24 5 2 | yalopavacanāt alugvijñānam iti cet uttarapadasya lugvacanam</V> .~(5.2.12) 25 5 2 | yalopavacanāt alugvijñānam iti cet uttarapadasya luk vaktavyaḥ .~(5.2.12) 26 5 2 | 108 {11/14} <V>anutpattau uttarapadasya ca vāvacanam</V> .~(5.2. 27 5 2 | anutpattau pūrvapadasya uttarapadasya ca yalopaḥ vaktavyaḥ .~( 28 5 3 | 22} ekākṣarapūrvapadānām uttarapadasya lopaḥ vaktavyaḥ .~(5.3.84) 29 6 1 | uttarapadavibhaktyoḥ ekādeśaḥ uttarapadasya antavat bhavati yathā śakyeta 30 6 1 | ekādeśe hi a prasiddhiḥ uttarapadasya aparatvāt</V> .~(6.1.85. 31 6 1 | R IV.406 - 411 {92/118} uttarapadasya aparatvāt .~(6.1.85.2) P 32 6 2 | 5 R IV.563 - 564 {10/10} uttarapadasya vṛddhiḥ asmin saḥ ayam uttarapadavṛddhiḥ , 33 6 2 | kṛdgrahaṇānarthakyam anyasya uttarapadasya abhāvāt</V> .~(6.2.139) 34 6 2 | 566 - 570 {18/52} anyasya uttarapadasya abhāvāt .~(6.2.139) P III. 35 6 2 | udāttaḥ bhavati āhosvit uttarapadasya .~(6.2.143) P III.136.8 - 36 6 2 | 573 {10/33} astu tarhi uttarapadasya .~(6.2.143) P III.136.8 - 37 6 2 | tat jñāpayati ācāryaḥ na uttarapadasya antaḥ udāttatḥ bhavati iti .~( 38 6 2 | prathamapūraṇayoḥ kriyāgaṇane uttarapadasya iti .~(6.2.148) P III.137. 39 6 2 | 138.4 R IV.574 {19/21} uttarapadasya ādyudāttatvam yathā syāt .~( 40 6 3 | R IV.632 {1/2} sañjñāyām uttarapadasya iti vaktavyam iha api yathā 41 6 3 | vāde ḍatvam valabhāvaḥ ca uttarapadasya iñi</V> .~(6.3.109.2) P 42 6 3 | vaktavyam valabhāvaḥ ca uttarapadasya iñi vaktavyaḥ .~(6.3.109. 43 7 3 | V.192.4 - 194.11 {28/45} uttarapadasya iti .~(7.3.3) P III.317. 44 7 3 | V.192.4 - 194.11 {32/45} uttarapadasya acām ādeḥ yau yvau iti .~( 45 7 3 | antareṇa api uttarapadagrahaṇam uttarapadasya eva bhaviṣyati .~(7.3.10) 46 7 3 | prayojanam je proṣṭhapadānām uttarapadasya yathā syāt pūrvapadasya 47 7 3 | 202.9 - 203.3 {6/8} yadā uttarapadasya vṛddhiḥ tadā evam vigrahaḥ 48 8 1 | 45} <V>strīnapuṃsakayoḥ uttarapadasya ambhāvaḥ .</V> strīnapuṃsakayoḥ 49 8 1 | ambhāvaḥ .</V> strīnapuṃsakayoḥ uttarapadasya ambhāvaḥ vaktavyaḥ .~( 50 8 1 | pūrvapadasya ca ambhāvaḥ uttarapadasya ca atvam napuṃsakatvam ca .~( 51 8 1 | pūrvapadasya ca ambhāvaḥ nipātyate uttarapadasya ca atvam napuṃsakatvam ca .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License