Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
odakantat 1
odanabhissata 2
odanah 22
odanam 51
odanan 3
odanapace 1
odanapaniniyah 1
Frequency    [«  »]
52 tah
52 yatah
51 anavakasah
51 odanam
51 sau
51 uktatvat
51 uttarapadasya
Patañjali
Mahabhasya

IntraText - Concordances

odanam

   Part,  -
1 1 1 | kaśmīrān agacchāma , tatra odanām bhokṣyāmahe , tatra odanān 2 1 1 | vacanam dadhi udakam pacati odanam .~(1.1.66 - 67.2) P I.172. 3 1 1 | 50} dadhi udakam , pacati odanam .~(1.1.66 - 67.2) P I.172. 4 1 3 | devadattaḥ kaṃsapātryām pāṇinā odanam bhuṅkte iti .~(1.3.1.4) 5 1 4 | āgacchan kaṃsapātryām pāṇinā odanam bhuṅkte iti .~(1.4.24.1) 6 1 4 | 409 {1/20} iha ucyate odanam pacati iti .~(1.4.49.2) 7 1 4 | katham bhavitavyam taṇḍulān odanam pacati iti āhosvit taṇḍulānām 8 1 4 | pacati iti āhosvit taṇḍulānām odanam pacati iti .~(1.4.49.2) 9 1 4 | 409 {9/20} iha hi taṇḍulān odanam pacati iti dvyarthaḥ paciḥ .~( 10 1 4 | 409 {10/20} taṇḍulān pacan odanam nirvartayati iti .~(1.4. 11 1 4 | 20} iha idanīm taṇḍulānām odanam pacati iti dvyarthaḥ ca 12 1 4 | 409 {12/20} taṇḍulavikāram odanam nirvartayati iti .~(1.4. 13 1 4 | tat yathā bhuñjīya aham odanam yadi mṛduviśadaḥ syāt iti 14 1 4 | evam iha api dadhiguṇam odanam bhuñjīya payoguṇamodanam 15 1 4 | 436 - 438 {3/18} pācayati odanam devadattaḥ yajñadattena 16 2 1 | 9 R II.525 - 531 {38/91} odanam paca .~(2.1.1.6). P I.365. 17 2 1 | 9 R II.525 - 531 {40/91} odanam paca mama bhaviṣyati .~( 18 2 1 | 24 R II.532 - 537 {7/79} odanam pacati .~(2.1.1.7). P I. 19 2 1 | 24 R II.532 - 537 {9/79} odanam mṛdu viśadam pacati .~(2. 20 2 1 | 24 R II.532 - 537 {24/79} odanam paca .~(2.1.1.7). P I.367. 21 2 1 | 24 R II.532 - 537 {26/79} odanam paca .~(2.1.1.7). P I.367. 22 2 1 | 537 {45/79} śālīnām te odanam dadāmi .~(2.1.1.7). P I. 23 2 1 | 537 {46/79} śālīnām me odanam dadāti .~(2.1.1.7). P I. 24 2 3 | 751 - 762 {59/122} pacati odanam devadattaḥ iti .~(2.3.1. 25 2 3 | 814 - 818 {37/54} pacati odanam devadattaḥ iti .~(2.3.46. 26 2 3 | 831 - 836 {3/68} pacati odanam devadattaḥ iti .~(2.3.65) 27 2 3 | 836 {37/68} bhuktapūrvī odanam iti .~(2.3.65) P I.466.19 - 28 2 3 | 4 R II.831 - 836 {66/68} odanam iti .~(2.3.65) P I.466.19 - 29 2 3 | 6 R II.838 - 840 {27/59} odanam bubhukṣuḥ .~(2.3.69) P I. 30 2 3 | 13 R II.840 - 841 {4/9} odanam bhojakaḥ vrajati .~(2.3. 31 3 1 | 30/70} iha tarhi pācayati odanam devadattaḥ yajñadattena 32 3 1 | pratyayārthaviśeṣaṇam pācayati odanam devadattaḥ yajñadattena 33 3 1 | yat tāvat ucyate pācayati odanam devadattaḥ yajñadattena 34 3 1 | nyāyyam manyate pācayati odanam devadattaḥ yajñadattena 35 3 1 | 162 - 164 {10/15} pacati odanam devadattaḥ .~(3.1.87.1) 36 3 1 | 164 - 167 {9/31} pacati odanam devadattaḥ .~(3.1.87.2) 37 3 2 | kaśmīrān agacchāma yat tatra odanam bhokṣyāmahe yat tatra odanam 38 3 2 | odanam bhokṣyāmahe yat tatra odanam abhuñjmahi .~(3.2.114) P 39 3 2 | kaśmīrān agacchāma tatra odanam bhokṣyāmahe tatra odanam 40 3 2 | odanam bhokṣyāmahe tatra odanam abhuñjmahi .~(3.2.115.1) 41 3 2 | 286 - 288 {6/27} apacat odanam devadattaḥ iti .~(3.2.124. 42 3 2 | 286 - 288 {11/27} apacat odanam devadattaḥ iti .~(3.2.124. 43 3 3 | III.314 {3/4} yaḥ bhavatām odanam dadāti saḥ svargam lokam 44 3 3 | III.314 {4/4} yaḥ bhavatām odanam dāsyati saḥ svargam lokam 45 3 4 | 385 {31/71} iha hi paktvā odanam bhuṅkte devadattaḥ iti odane 46 3 4 | 385 {49/71} iha hi bhoktum odanam pacati devadattaḥ iti odane 47 3 4 | anena iha arthaḥ paktvā odanam grāmaḥ gamyate devadattena .~( 48 5 3 | devadattaḥ kaṃsapātryām pāṇinā odanam bhuṅkte iti .~(5.3.42) P 49 8 1 | 19 R V.324 - 325 {6/12} odanam paca tava bhaviṣyati mama 50 8 1 | āgaccha devadatta grāmam odanam bhokṣyase .~(8.1.51) P III. 51 8 2 | putrāḥ me bahukṣīraghṛtam odanam kāṃsyapātryām bhuñjīran


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License