Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atulopamabhyam 1
atvabhavat 2
atvabhutasya 2
atvam 50
atvanipatanam 3
atvantam 6
atvapurvasavarnaguneyanuvanadesah 2
Frequency    [«  »]
51 vyavadhanam
51 yam
50 apah
50 atvam
50 vacane
49 abhyasasya
49 acam
Patañjali
Mahabhasya

IntraText - Concordances

atvam

   Part,  -
1 1 1 | atitadau , atitadaḥ iti atvam prāpnoti .~(1.1.27.3) P 2 1 1 | 55/84} yadi evam atisaḥ : atvam na prāpnoti .~(1.1.27.3) 3 1 1 | 3 R I.286 - 289 {39/43} ātvam : bhavādṛk iti .~(1.1.27. 4 1 1 | R I.414 - 421 {125/137} ātvam : citragum paśya śabalagum 5 1 1 | 421 {126/137} ā otaḥ iti ātvam prāpnoti .~(1.1.56.8) P 6 1 1 | 447 {28/44} rāyaḥ hali iti ātvam prāpnoti .~(1.1.57.7) P 7 1 1 | I.482 - 486 {46/65} goḥ ātvam .~(1.1.62.3) P I.162.22 - 8 1 1 | pratyayalakṣaṇena ami ā otaḥ amśasoḥ iti ātvam prāpnoti .~(1.1.62.3) P 9 1 4 | aṣṭhanaḥ ā vibhaktau iti ātvam na prāpnoti .~(1.4.104) 10 1 4 | aṣṭhana ā vibhaktau iti ātvam na prāpnoti iti .~(1.4.104) 11 1 4 | 15 R II.477 - 478 {18/30} atvam tvam sampadyate tvadbhavati 12 2 2 | 409.4 R II.660 {18/20} atvam anena vidhīyate .~(2.2.4) 13 2 2 | dvitīyāntena saha samasyete atvam ca bhavati prāptapannayoḥ 14 3 1 | 29} yau ikārāntau tayoḥ atvam nipātyate .~(3.1.21) P II. 15 3 1 | kva cit śrūyate kimartham atvam ucyate na lopaḥ eva ucyate .~( 16 3 1 | 156 - 157 {12/27} tasmāt atvam vaktavyam .~(3.1.80) P II. 17 3 1 | R III.156 - 157 {16/27} atvam kriyatām num iti .~(3.1. 18 3 1 | 157 {19/27} antaraṅgam atvam .~(3.1.80) P II.62.10 - 19 3 1 | pratyayotpattisanniyogena atvam ucyate .~(3.1.80) P II.62. 20 6 1 | 8 R IV.431 - 433 {19/77} ātvam kriyatām hrasvatvam iti 21 6 1 | 431 - 433 {20/77} paratvāt ātvam .~(6.1.93) P III.73.16 - 22 6 1 | 25/77} bahiraṅgalakṣaṇam ātvam .~(6.1.93) P III.73.16 - 23 6 1 | 433 {68/77} anavakāśam ātvam vṛddhim bādhiṣyate .~(6. 24 6 1 | 433 {69/77} sāvakāśam ātvam .~(6.1.93) P III.73.16 - 25 6 1 | vṛddhiḥ ucyate anavakāśam ātvam vṛddhim bādhiṣyate .~(6. 26 6 1 | 508 {19/21} nanu ca nityam ātvam .~(6.1.172) P III.107.13 - 27 6 1 | etat eva jñāpayati vibhāṣā ātvam iti yat ayam dīrghagrahaṇam 28 6 3 | 3 R IV.638 - 639 {4/42} ātvam prayojanam .~(6.3.68.1) 29 6 3 | 639 {17/42} kim ca bhoḥ ātvam prathamayoḥ iti ucyate .~( 30 7 1 | 23.8 - 25.13 {25/34} <V>ātvam yatra tu tatra auśtvam</ 31 7 1 | 25.13 {26/34} yatra eva ātvam tatra eva auśtvena bhavitavyam .~( 32 7 1 | 13 {31/34} nanu ca nityam ātvam .~(7.1.21) P III.247.18 - 33 7 1 | idam iha sampradhāryam : atvam kriyatām luk iti kim atra 34 7 1 | 2 - 28.6 {7/37} paratvāt atvam .~(7.1.23) P III.248.20 - 35 7 1 | dviparyantānām hi tyadādīnam atvam ucyate tena āmi sakāraḥ 36 7 1 | numi kṛte rāyaḥ hali iti ātvam na prāpnoti .~(7.1.73) P 37 7 1 | 69 {21/74} num kriyatām ātvam iti kim atra kartavyam .~( 38 7 1 | 66 - 69 {22/74} paratvāt ātvam .~(7.1.73) P III.265.18 - 39 7 2 | yatvam utsargaḥ tasya halādau ātvam apavādaḥ~(7.2.90) P III. 40 7 2 | yatvam apavādaḥ halādau ātvam~(7.2.91) P III.305.5 - 13 41 7 2 | tyadādīnām dviparyantānām atvam vaktavyam .~(7.2.102) P 42 7 2 | jñāpayati ācāryaḥ prāk tataḥ atvam bhavati iti .~(7.2.102) 43 7 2 | upasamastānām hi tyadādīnām atvam na iṣyate : atitat , atitadau , 44 7 2 | jñāpayati na sarveṣām tyadādīnām atvam bhavati iti yat ayam kimaḥ 45 7 2 | jñāpyate na sarveṣām tyadādīnām atvam bhavati iti tatra kutaḥ 46 7 2 | 43} tasmāt dviparyantānām atvam vaktavyam .~(7.2.102) P 47 7 2 | V.178.11 - 180.5 {4/28} atvam antyayoḥ bādhakam bhaviṣyati .~( 48 7 2 | bādhakāḥ bhavanti sāvakāśam ca atvam .~(7.2.106) P III.311.2 - 49 8 1 | ambhāvaḥ uttarapadasya ca atvam napuṃsakatvam ca .~(8.1. 50 8 1 | nipātyate uttarapadasya ca atvam napuṃsakatvam ca .~(8.1.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License