Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
supayah 2
supe 6
supeh 3
supi 49
supibhutah 2
supibhutasya 2
supica 1
Frequency    [«  »]
49 pathah
49 sankhyayah
49 sese
49 supi
49 tadartham
48 abhisambandhah
48 badhanam
Patañjali
Mahabhasya

IntraText - Concordances

supi

   Part,  -
1 1 1 | R I.203 - 207 {25/37} supi āpiśaleḥ : uparkārīyati , 2 1 1 | 33/39} ataḥ dīrghaḥ yañi supi ca iha eva syāt : ghaṭābhyam , 3 1 1 | nābhāve kṛte ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti .~( 4 1 1 | 353 - 357 {15/76} sarvasya supi iti ādyudāttatvam na prāpnoti .~( 5 1 1 | 45/76} ataḥ dīrghaḥ yañi supi ca iti evam bhaviṣyati .~( 6 1 1 | avadhāraṇam kartavyam : roḥ supi .~(1.1.51.4) P I.127.25 - 7 1 1 | 385 - 391 {49/100} roḥ eva supi na anyasya rephasya : sarpiṣṣu 8 1 1 | sarvapṛṣṭhaḥ : sarvasya supi iti ādyudāttatvam yathā 9 1 1 | sarvapṛṣṭhaḥ sarvasya supi iti ādyudāttatvam na prāpnoti .~( 10 1 1 | āngādhikāre : ataḥ dīrghaḥ yañi supi ca : iha eva syāt : ābhyām .~( 11 1 2 | yat ayam ataḥ dīrghaḥ yañi supi ca it dīrghatvam śāsti .~( 12 3 1 | 18 - 84.2 {1/10} <V>vadaḥ supi anupasargagrahaṇam</V> .~( 13 3 1 | 83.18 - 84.2 {2/10} vadaḥ supi anupasargagrahaṇam kartavyam .~( 14 3 2 | 12 R III.229 {1/25} <V>supi sthaḥ bhāve ca</V> .~(3. 15 3 2 | 2 - 12 R III.229 {2/25} supi sthaḥ iti atra bhāve ca 16 3 2 | R III.229 {11/25} tataḥ supi .~(3.2.4) P II.98.2 - 12 17 3 2 | 2 - 12 R III.229 {12/25} supi ca ataḥ kaḥ bhavati .~(3. 18 3 2 | 25} sthaḥ ca kaḥ bhavati supi iti .~(3.2.4) P II.98.2 - 19 3 2 | V>khacprakaraṇe gameḥ supi upasaṅkhyānam</V> .~(3.2. 20 3 2 | 14} khacprakaraṇe gameḥ supi upasaṅkhyānam .~(3.2.38) 21 3 2 | 243 - 244 {13/14} vadaḥ supi anupasargagrahaṇam coditam .~( 22 3 2 | 5 - 10 R III.247 {1/10} supi iti vartamāne punaḥ subgrahaṇam 23 3 2 | 292 {40/80} utpanne api supi prāpnoti anutpanne api prāpnoti .~( 24 5 3 | 30/59} ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti .~( 25 6 1 | 14 R IV.345 - 347 {7/61} supi ca iti .~(6.1.37.1) P III. 26 6 1 | makāre ataḥ dīrghaḥ yañi supi ca iti dīrghatve he kuṇḍām , 27 6 1 | 8 R IV.431 - 433 {44/77} supi iti vartate .~(6.1.93) P 28 6 1 | IV.431 - 433 {46/77} supi āpiśaleḥ iti .~(6.1.93) 29 6 1 | 438 - 441 {10/40} atha supi iti vartate .~(6.1.102.1) 30 6 1 | idam asti ataḥ dīrghaḥ yañi supi ca iti .~(6.1.102.2) P III. 31 6 1 | sarvapṛṣṭhaḥ : sarvasya supi iti ādyudāttatvam na prāpnoti .~( 32 7 2 | 13 R V.180 - 182 {19/31} supi ca bahuvacane jhali et iti .~( 33 7 3 | 3/9} ataḥ dīrghaḥ yañi supi ca iti asya avakāśaḥ .~( 34 7 3 | R V.237.9 - 238.3 {7/7} supi ca bahuvacane jhali et iti~( 35 8 1 | 322 {5/21} <V>padāt prāk supi kutsanāt .</V> padāt iti 36 8 1 | padāt iti adhikāraḥ prāk supi kutsanāt .~(8.1.16 - 17) 37 8 1 | 341 {6/19} kutsane ca supi agotrādau sagatiḥ api .~( 38 8 1 | 341 {18/19} kutsane ca supi agotrādau agatiḥ api iti .~( 39 8 1 | R V.342 - 344 {1/13} <V>supi kutsane kriyāyāḥ makāralopaḥ 40 8 1 | R V.342 - 344 {11/13} <V>supi kutsane kriyāyāḥ makāralopaḥ 41 8 2 | supaḥ vidhiḥ subvidhiḥ , supi vidhiḥ subvidhiḥ iti~(8. 42 8 2 | 409 {4/12} <V>siddham tu supi pratiṣedhāt .</V> siddham 43 8 2 | 9 R V.408 - 409 {6/12} supi pratiṣedhāt .~(8.2.69) P 44 8 2 | prasajya ayam pratiṣedhaḥ supi na iti .~(8.2.69) P III. 45 8 2 | caturyitā caturyitum iti supi na iti vartate .~(8.2.78. 46 8 3 | 22 R V.439 {3/5} roḥ eva supi na anyasya supi .~(8.3.16) 47 8 3 | roḥ eva supi na anyasya supi .~(8.3.16) P III.426.20 - 48 8 3 | 441 {22/24} tataḥ roḥ supi visarjanīyaḥ raḥ iti eva .~( 49 8 3 | yat hi tat prakṛtam prāk supi kutsanāt iti evam tat .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License