Part, -
1 1 10 | atha vā pūrvapadalopaḥ atra draṣṭavyaḥ : atyantasiddhaḥ siddhaḥ
2 1 SS5 | 101} uttarapadalopaḥ atra draṣṭavyaḥ .~(;SS 5.4) P I.30.1 - 32.
3 1 1 | tatra kṛtaḥ iha api kṛtaḥ draṣṭavyaḥ .~(1.1.1.4) P I.40.18 -
4 1 1 | asamarthasamāsaḥ ca ayam draṣṭavyaḥ anapuṃsakasya iti .~(1.1.
5 1 1 | asamarthasamāsaḥ ca ayam draṣṭavyaḥ iti yadi api vaktavyaḥ atha
6 1 1 | anukramiṣyāmaḥ aprāpte tāḥ draṣṭavyāḥ .~(1.1.44.6) P I.105.21 -
7 1 1 | anukramiṣyāmaḥ prāpte tāḥ draṣṭavyāḥ .~(1.1.44.7) P I.108.8 -
8 1 1 | anukramiṣyāmaḥ ubhayatra tāḥ draṣṭavyāḥ .~(1.1.44.8) P I.109.4 -
9 1 1 | 14} uttarapadalopaḥ atra draṣṭavyaḥ .~(1.1.70.1) P I.180.14 -
10 1 1 | 53} uttarapadalopaḥ atra draṣṭavyaḥ .~(1.1.72.3) P I.183.17 -
11 1 2 | 14} uttarapadalopaḥ atra draṣṭavyaḥ .~(1.2.27.1) P I.202.9 -
12 1 2 | 23/37} matublopaḥ atra draṣṭavyaḥ .~(1.2.31) P I.207.16 -
13 1 2 | 34} mātracaḥ atra lopaḥ draṣṭavyaḥ .~(1.2.32.1) P I.208.11 -
14 1 4 | 61} uttarapadalopaḥ atra draṣṭavyaḥ .~(1.4.13.1) P I.315.17 -
15 2 1 | iti asamarthasamāsaḥ ayam draṣṭavyaḥ .~(2.1.34 - 35) P I.386.
16 2 4 | gopavanādipratiṣedhaḥ prāk haritādibhyaḥ draṣṭavyaḥ .~(2.4.67) P I.493.18 -
17 3 1 | 171 {62/68} padalopaḥ ca draṣṭavyaḥ .~(3.1.87.4) P II.67.10 -
18 3 2 | kṛtām vyatyayaḥ chandasi draṣṭavyaḥ .~(3.2.1.3) P II.95.16 -
19 3 2 | ivārthe ayam taddhitaḥ draṣṭavyaḥ .~(3.2.60.2) P II.107.6 -
20 3 3 | anadyatanavatpratiṣedhe laṅluṭoḥ pratiṣedhaḥ draṣṭavyaḥ .~(3.3.135) P II.161.4 -
21 3 3 | 4} bhūte lṛṅ utāpyādiṣu draṣṭavyaḥ .~(3.3.140) P II.163.7 -
22 3 4 | vā uttarapadalopaḥ atra draṣṭavyaḥ .~(3.4.67.2) P II.179.8 -
23 4 1 | ataḥ atra kaḥ cit hetuḥ draṣṭavyaḥ yena khaṭvāvṛkṣayoḥ sat
24 4 1 | pūrvasūtranirdeśaḥ vā punaḥ ayam draṣṭavyaḥ .~(4.1.14) P 205.7 - 207.
25 4 3 | etayoḥ iti arthanirdeśaḥ draṣṭavyaḥ .~(4.3.143) P II.324.2 -
26 4 4 | 15} mesyācchabdalopaḥ vā draṣṭavyaḥ .~(4.4.30) P II.331.4 -
27 4 4 | evam tarhi uttarapadalopaḥ draṣṭavyaḥ .~(4.4.55) P II.332.4 -
28 4 4 | evam tarhi itilopaḥ atra draṣṭavyaḥ .~(4.4.60) P II.332.17 -
29 4 4 | tarhi uttarapadalopaḥ atra draṣṭavyaḥ. chatram iva chatram .~(
30 5 1 | iti anantarasya anukarṣaḥ draṣṭavyaḥ .~(5.1.84) P II.359.20 -
31 5 2 | 5} uttarapadalopaḥ atra draṣṭavyaḥ .~(5.2.20) P II.374.16 -
32 5 2 | nyūne ayam kṛtsnaśabdaḥ draṣṭavyaḥ : caturṣu pañcaśabdaḥ .~(
33 5 2 | tarhi uttarapadalopaḥ atra draṣṭavyaḥ .~(5.2.72) P II.387.5 -
34 5 2 | tarhi uttarapadalopaḥ atra draṣṭavyaḥ .~(5.2.75) P II.387.15 -
35 5 2 | tarhi uttarapadalopaḥ atra draṣṭavyaḥ .~(5.2.76) P II.387.19 -
36 5 3 | iti prātipadikanirdeśaḥ draṣṭavyaḥ .~(5.3.20) P II.406.16 -
37 6 1 | ubhayataḥ niyamaḥ ca ayam draṣṭavyaḥ .~(6.1.28) P III.28.7 -
38 6 1 | āṅpūrvāt ca eṣa niyamaḥ draṣṭavyaḥ .~(6.1.28) P III.28.7 -
39 6 1 | suṭ pāraskaraprabhṛtiṣu draṣṭavyaḥ .~(6.1.157) P III.96.16 -
40 6 1 | 485 {8/11} matublopaḥ atra draṣṭavyaḥ .~(6.1.158.1) P III.97.2 -
41 6 1 | 12/16} matublopaḥ atra draṣṭavyaḥ .~(6.1.163) P III.104.2 -
42 6 3 | atha vā matublopaḥ atra draṣṭavyaḥ .~(6.3.82): P III.170.19 -
43 8 1 | caṇ ṇidviśiṣṭaḥ cedarthe draṣṭavyaḥ .~(8.1.30.2) P III.375.7 -
44 8 1 | 13} pūtiḥ ca cānubandhaḥ draṣṭavyaḥ .~(8.1.69) P III.380.17 -
45 8 2 | pūrvatrāsiddham iti adhikāraḥ ayam draṣṭavyaḥ .~(8.2.1.2) P III.386.1 -
46 8 2 | V> tasmāt adhikāraḥ ayam draṣṭavyaḥ~(8.2.1.3) P III.386.12 -
47 8 2 | evam tarhi padasya lopaḥ draṣṭavyaḥ .~(8.2.55.1) P III.409.7 -
48 8 3 | avihitalakṣaṇaḥ mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ~(8.3.101) P III.448.12 -
49 8 4 | ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ~(8.4.40) P III.463.8 - 11
|