Part, -
1 1 SS2 | asau yajate yaḥ evam asau adhīte iti tasya anukurvan dadyāt
2 1 SS2 | 79 {70/115} sādhu ḷkāram adhīte .~(;SS 2) P I.19.10 - 21.
3 1 SS2 | 79 {71/115} madhu ḷkāram adhīte iti .~(;SS 2) P I.19.10 -
4 1 SS5 | dṛśyante : eti , adhyeti , adhīte iti .~(;SS 5.4) P I.30.1 -
5 1 3 | tatra katham : adhyeti , adhīte iti .~(1.3.1.2) P I.254.
6 1 3 | chandobrāhmaṇāni iti dve adhīte veda iti ca dvau .~(1.3.
7 1 4 | 26/30} katham upādhyāyāt adhīte iti .~(1.4.29) P I.329.6 -
8 1 4 | tatra paramasannikarṣam adhīte .~(1.4.110) P I.356.15 -
9 3 1 | bhavanti śrotriyan chandaḥ adhīte iti vyapavargābhāvāt ñniti
10 3 2 | 294 {8/49} yaḥ āsīnaḥ adhīte saḥ devadattaḥ .~(3.2.126)
11 3 2 | 294 {10/49} yaḥ āste ca adhīte ca saḥ caitraḥ .~(3.2.126)
12 3 2 | R III.292 - 294 {21/49} adhīte adhīyānaḥ .~(3.2.126) P
13 3 2 | 294 {35/49} yaḥ āsīnaḥ adhīte saḥ devadattaḥ iti .~(3.
14 3 2 | 294 {40/49} yaḥ āste ca adhīte ca saḥ caitraḥ iti .~(3.
15 4 1 | pūrvasūtranirdeśaḥ vā āpiśalam adhīte iti</V> .~(4.1.14) P 205.
16 4 1 | 471 - 477 {30/81} āpiśalam adhīte iti .~(4.1.14) P 205.7 -
17 4 1 | 471 - 477 {31/81} āpiśalam adhīte brāhmaṇī āpiśalā brāhmaṇī .~(
18 4 1 | kāśakṛtsnīm kāśakṛtsnīm adhīte kāśakṛtsnā brāhmaṇī atra
19 4 1 | vijñāyate tisraḥ vidyāḥ adhīte traividyaḥ iti .~ (4.1.88.
20 4 1 | III.553 {5/14} trividyām adhīte traividyaḥ iti .~ (4.1.88.
21 4 1 | 574 - 590 {121/200} tām adhīte kāśakṛtsnā brāhmaṇī .~(4.
22 4 2 | arthau nirdiśyete na yaḥ adhīte vetti api asau yaḥ tu vetti
23 4 2 | vetti api asau yaḥ tu vetti adhīte api asau .~(4.2.59) P II.
24 4 2 | 653 {8/48} iha ukthāni adhīte aukthikaḥ yajñam adhīte
25 4 2 | adhīte aukthikaḥ yajñam adhīte yājñikaḥ .~(4.2.60) P II.
26 4 2 | idānīm aukthikyam yājñikam ca adhīte katham tatra bhavitavyam .~(
27 4 2 | 651 - 653 {18/48} ukthāni adhīte aukthikyam adhīte aukthikaḥ
28 4 2 | ukthāni adhīte aukthikyam adhīte aukthikaḥ iti .~(4.2.60)
29 4 2 | 653 {21/48} evam ukthāni adhīte iti vigṛhya aukthikaḥ iti
30 4 2 | 653 {22/48} aukthikyam adhīte iti vigṛhya vākyam eva.
31 4 2 | 20 - 22 R III.654 {2/5} adhīte iti vartate na ca vasantaḥ
32 4 2 | R III.655 - 657 {13/31} adhīte veda iti vartate .~(4.2.
33 4 2 | parārtham etad bhavati tat adhīte tat veda iti .~(4.2.66.1)
34 4 2 | 661 {6/21} yat ayam tat adhīte tat veda iti dviḥ tadgrahaṇam
35 4 2 | 661 {15/21} katham tat adhīte tat veda iti .~(4.2.67 -
36 4 3 | ātharvaṇaśabdaḥ paṭhyate atharvāṇam adhīte ātharvaṇikaḥ iti na sidhyati .~(
37 4 3 | 24/26} evam ātharvaṇam adhīte iti vigṛhya ātharvaṇikaḥ
38 4 3 | iti bhaviṣyati atharvāṇam adhīte iti vigṛhya vākyam eva .~(
39 4 3 | proktā mīmāṃsā kāśakṛtsnī tām adhīte kāśakṛtsnā brāhmaṇī iti .~(
40 5 1 | 59 {12/17} yaḥ pārāyaṇam adhīte saḥ pārāyaṇikaḥ iti ucyate .~(
41 5 1 | 59 {14/17} yaḥ ca eva adhīte yaḥ parasya karoti ubhau
42 5 2 | 6} <V>śrotriyan chandaḥ adhīte iti vākyārthe padavacanam</
43 5 2 | 144 - 145 {3/6} chandaḥ adhīte iti asya vākyasya arthe
44 5 2 | chandasaḥ vā śrtotrabhāvaḥ tat adhīte iti ghan ca</V> .~(5.2.84)
45 5 2 | śrtotrabhāvaḥ nipātyate tat adhīte iti etasmin arthe ghan ca
46 5 2 | 144 - 145 {6/6} chandaḥ adhīte śṛotriyaḥ .~(5.2.85) P II.
47 6 3 | 6/7} sakāṣṭham jyotiṣam adhīte .~(6.3.79) P III.170.14 -
48 6 3 | yaḥ ayam na ca aṣṭādhyāyīm adhīte ye ca asyam vihitāḥ śabdāḥ
49 7 3 | 210.15 {3/48} yakām yakām adhīte , takām takām pacāmahe iti .~(
|