Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhyasasamprasaranasya 1
abhyasasañjñah 1
abhyasasthanesu 1
abhyasasya 49
abhyasat 8
abhyasavacanam 1
abhyasavikarah 1
Frequency    [«  »]
50 apah
50 atvam
50 vacane
49 abhyasasya
49 acam
49 adhite
49 antaryatah
Patañjali
Mahabhasya

IntraText - Concordances

abhyasasya

   Part,  -
1 1 1 | 2 R I.385 - 391 {38/100} abhyāsasya iti halādiśeṣaḥ na prāpnoti .~( 2 1 1 | 2 R I.385 - 391 {89/100} abhyāsasya iti halādiśeṣaḥ na prāpnoti .~( 3 1 1 | ut bhavati cuṭutuśarādeḥ abhyāsasya iti .~(1.1.59.3) P I.157. 4 1 1 | 506 {42/62} <V>atra lopaḥ abhyāsasya</V> .~(1.1.65.2) P I.170. 5 1 1 | 506 {43/62} atra lopaḥ abhyāsasya iti antyasya prāpnoti .~( 6 3 1 | mānbadhadānśanbhyaḥ ī ca abhyāsasya iti vakṣyāmi .~(3.1.6). 7 3 1 | mānbadhadānśanbhyaḥ dīrghaḥ ca itaḥ abhyāsasya iti vakṣyāmi .~(3.1.6). 8 3 1 | evam vijñāyate dīrghaḥ ca abhyāsasya iti .~(3.1.6). P II.11.11 - 9 3 1 | 32 {25/27} dīrghaḥ ca ābhyāsasya iti .~(3.1.6). P II.11.11 - 10 3 1 | 31 - 32 {26/27} kim idam ābhyāsasya iti .~(3.1.6). P II.11.11 - 11 6 1 | 7 R IV.294 - 301 {38/99} abhyāsasya asavarṇe iti iyaṅādeśaḥ .~( 12 6 1 | caricalipativadīnām aci āk ca abhyāsasya</V> .~(6.1.12.2) P III.17. 13 6 1 | bhavataḥ iti vaktavyam āk ca abhyāsasya .~(6.1.12.2) P III.17.1 - 14 6 1 | aci dve bhavataḥ āk ca abhyāsasya .~(6.1.12.2) P III.17.1 - 15 6 1 | pāṭeḥ ṇiluk ca dīrghaḥ ca abhyāsasya ūk ca</V> .~(6.1.12.2) P 16 6 1 | 319 {22/23} dīrghaḥ ca abhyāsasya ūk ca āgamaḥ .~(6.1.12.2) 17 6 1 | bhaviṣyati pūrvasya liṭi abhyāsasya ubhayeṣām iti .~(6.1.12. 18 6 1 | bhaviṣyati pūrvasya liṭi abhyāsasya ubhayeṣām iti .~(6.1.12. 19 6 1 | balīyaḥ bhavati iti yat ayam abhyāsasya asavarṇe iti asavarṇagrahaṇam 20 6 1 | 39} vayeḥ pitsu vacaneṣu abhyāsasya yakārasya samprasāraṇam 21 6 1 | veñaḥ api hi pitsu vacaneṣu abhyāsasya samprasāraṇam na iṣyate .~( 22 6 1 | 333 - 334 {2/26} ubhayeṣām abhyāsasya samprasāraṇam yathā syāt 23 6 1 | 334 {10/26} tataḥ liṭi abhyāsasya ubhayeṣām .~(6.1.17.2) P 24 6 1 | 334 {16/26} tataḥ liṭi abhyāsasya iti .~(6.1.17.2) P III.25. 25 6 1 | 334 {21/26} ubhayeṣām abhyāsasya samprasāraṇam eva yathā 26 6 1 | ubhayeṣāṅgrahaṇasya prayojanam ubhayeṣām abhyāsasya samprasāraṇam eva yathā 27 6 1 | 339 - 340 {24/31} śvayateḥ abhyāsasya ubhayam prāpnoti .~(6.1. 28 6 1 | 340 {28/31} na hi śvayateḥ abhyāsasya anye yajādayaḥ avakāśaḥ .~( 29 6 4 | 5 R IV.762 - 765 {65/75} abhyāsasya yaḥ akāraḥ tasya dīrghatvam 30 7 4 | 35/54} lopaḥ pibateḥ ī ca abhyāsasya upadhāyāḥ yathā syāt .~( 31 7 4 | R V.262.11 - 12 {1/3} <V>abhyāsasya anaci</V> .~(7.4.58) P III. 32 7 4 | 20 R V.262.11 - 12 {2/3} abhyāsasya iti yat ucyate tat anaci 33 7 4 | idam prakṛtam atra lopaḥ abhyāsasya iti .~(7.4.60) P III.353. 34 7 4 | V.263.2 - 264.6 {22/37} abhyāsasya lopaḥ iti anuvartate .~( 35 7 4 | 27/37} hrasvaḥ bhavati abhyāsasya iti .~(7.4.60) P III.353. 36 7 4 | 31/37} ādiḥ śeṣaḥ bhavati abhyāsasya iti .~(7.4.60) P III.353. 37 7 4 | 37} hrasvādeśaḥ bhavati abhyāsasya .~(7.4.60) P III.353.2 - 38 7 4 | 6 {35/37} hal ca lupyate abhyāsasya .~(7.4.60) P III.353.2 - 39 7 4 | 37} ādiḥ śeṣaḥ ca bhavati abhyāsasya~(7.4.61) P III.353.22 - 40 7 4 | 15 {2/30} dhārayateḥ ślau abhyāsasya dīrghatvam ṇiluk ca .~(7. 41 7 4 | 267.15 {5/30} dhṛṅaḥ abhyāsasya dīrghatvam parasmaipadam 42 7 4 | 15 {9/30} dhārayateḥ ślau abhyāsasya ruk ṇiluk ca .~(7.4.65) 43 7 4 | 267.15 {12/30} dhṛṅaḥ abhyāsasya ruk parasmaipadam ca .~( 44 7 4 | 1/21} kimartham svapeḥ abhyāsasya samprasāraṇam ucyate yadā 45 7 4 | ācāryaḥ anyatra kidantasya abhyāsasya alontyavidhiḥ na bhavati 46 7 4 | atha na evam vijñāyate abhyāsasya ajantasya ṛkārāntasya akārāntasya 47 7 4 | 12 {4/13} ṛkārāntasya abhyāsasya iti .~(7.4.92) P III.359. 48 8 3 | 472 {4/13} sthādiṣu eva abhyāsasya yathā syāt .~(8.3.64) P 49 8 3 | 25} evam tarhi sthādiṣu abhyāsasya iti etasmāt niyamāt na bhaviṣyati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License