Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ye 235
yebhyah 7
yena 104
yesam 48
yesu 11
yeyajamahesabdah 1
yi 9
Frequency    [«  »]
48 sravanam
48 stah
48 vidhiyante
48 yesam
47 adese
47 eka
47 ekasya
Patañjali
Mahabhasya

IntraText - Concordances

yesam

   Part,  -
1 1 SS1 | āsyagrahaṇasya prayojanam āsye yeṣām tulyaḥ deśaḥ prayatnaḥ ca 2 1 SS5 | 11 R I.101 - 106 {46/101} yeṣām saṅghātāḥ arthavantaḥ avayavāḥ 3 1 SS5 | 11 R I.101 - 106 {47/101} yeṣām punaḥ avayavāḥ anarthakāḥ 4 1 SS5 | 11 R I.101 - 106 {50/101} yeṣām punaḥ avayavāḥ anarthakāḥ 5 1 SS7 | 116 {16/17} santu tāvat yeṣām āgamānām āgaminaḥ santi .~(; 6 1 1 | I.197 - 202 {8/69} āsye yeṣām tulyaḥ deśaḥ yatnaḥ ca te 7 1 1 | vyapadeśaḥ na prakalpate : āsye yeṣām tulyaḥ deśaḥ iti .~(1.1. 8 1 1 | 4/15} sarvaśabdaḥ ādiḥ yeṣām tāni imāni iti .~(1.1.27. 9 1 1 | 16 R I.372 - 373 {18/25} yeṣām eva kim cit arthakṛtam āntaryam 10 1 1 | padasañjñābhāvaḥ </V>. san pratyayaḥ yeṣām kāryāṇām animittam : rājñaḥ 11 1 1 | jñāpakaḥ svādiṣu padatvena yeṣām padasañjñā na tebhyaḥ pratiṣedhaḥ 12 1 2 | 14 R II.89 - 94 {65/70} yeṣām padānām samāsaḥ na tāvat 13 1 2 | yaḥ tiṣyaḥ tau punarvasū yeṣām te ime tiṣyapunarvasavaḥ 14 1 2 | punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtaḥ bhāvaḥ .~(1. 15 1 2 | punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtḥ bhāvaḥ iti tatra 16 1 3 | 11 R II.257 - 258 {11/19} yeṣām vāci akārādayaḥ varṇāḥ vyajyante .~( 17 1 3 | evam vijñāyate vyaktā vāk yeṣām te ime vyaktavācaḥ iti .~( 18 1 3 | 19/19} vyaktā vāci varṇāḥ yeṣām te ime vyaktavācaḥ iti .~( 19 1 3 | 9 R II.286 - 290 {7/30} yeṣām kartrabhiprāyam akartrabhiprayam 20 1 3 | ācāryeṇa svaritañitaḥ paṭhitāḥ yeṣām kartrabhiprāyam akartrabhiprayam 21 1 4 | 429 - 431 {2/37} śabdaḥ yeṣām kriyā iti āhosvit śabdaḥ 22 1 4 | kriyā iti āhosvit śabdaḥ yeṣām karma iti .~(1.4.52.1) P 23 1 4 | 25/37} astu tarhi śabdaḥ yeṣām karma iti .~(1.4.52.1) P 24 2 1 | 105/109} bahavaḥ hi śabdāḥ yeṣām arthāḥ na vijñāyante .~( 25 2 2 | 419.8 R II.698 {3/18} yeṣām padānām anuktaḥ samāsaḥ 26 2 2 | na hi santi tāni padāni yeṣām padānām anuktaḥ samāsaḥ .~( 27 2 2 | R II.714 - 719 {39/101} yeṣām padānām samāsaḥ tataḥ anyasya 28 2 4 | 17 R II.848 {6/9} atha yeṣām na śoṇitam te kṣudrajantavaḥ .~( 29 2 4 | 17 R II.848 {7/9} atha yeṣām ā sahasrāt añjaliḥ na pūryate 30 2 4 | 17 R II.848 {8/9} atha yeṣām gocarmamātram na patitaḥ 31 2 4 | 474.19 - 21 R II.849 {3/6} yeṣām virodhaḥ śāśvatikaḥ teṣām 32 2 4 | V>. paśuśakunidvandve yeṣām ca virodhaḥ śāśvatikaḥ iti 33 2 4 | 5 R II.851 - 855 {29/70} yeṣām ca virodhaḥ iti asya avakāśaḥ 34 2 4 | R II.851 - 855 {32/70} yeṣām ca virodhaḥ iti etat bhavati 35 2 4 | cakārakaraṇasya prayojanam yeṣām ca virodhaḥ śāśvatikaḥ teṣām 36 3 1 | 12 - 19 {9/100} evam api yeṣām eva pratyayānām deśaḥ niyamyate 37 3 1 | 20 - 21 {13/15} evam api yeṣām eva pratyayānām svaraḥ niyamyate 38 3 1 | yadi api tatra na paṭhyante yeṣām tu arthāḥ ādiśyante te tatra 39 4 1 | sarvanāmnaḥ suṭ iha eva syāt teṣām yeṣām .~(4.1.1.2) P II.191.12 - 40 4 1 | 16} <V>bāhvādiprabhṛtiṣu yeṣām darśanam gotrabhāve laukike 41 4 1 | 2/16} bāhvādiprabhṛtiṣu yeṣām darśanam gotrabhāve laukike 42 4 1 | uktam : bāhvādiprabhṛtiṣu yeṣām darśanam gotrabhāve laukike 43 6 1 | 9 R IV.309 - 310 {14/21} yeṣām api dīrghatvam na ārabhyate 44 6 1 | 9 R IV.309 - 310 {18/21} yeṣām ca api ārabhyate teṣām api 45 6 1 | 371 {43/50} itarathā hi yeṣām ṣatvam iṣyate teṣām tatra 46 6 1 | IV.372 {5/12} itarathā hi yeṣām ṇatvam iṣyate teṣām tatra 47 6 1 | IV.484 - 485 {3/11} pade yeṣām udāttaprasaṅgaḥ anudāttāḥ 48 6 4 | 18 R IV.783 - 785 {51/53} yeṣām ca virodhaḥ śāśvatikaḥ iti .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License