Part, -
1 1 1 | na hi nañaḥ napuṃsakena sāmarthyam. kena tarhi .~(1.1.42 -
2 1 2 | dvitīyasya padasya prayoge sāmarthyam asti tathājātīyakānām ekaśeṣaḥ .~(
3 1 2 | dvitīyasya padasya prayoge sāmarthyam asti .~(1.2.64.3). P I.234.
4 1 3 | 268 {67/67} vyavahite api sāmarthyam bhavati .~(1.3.62.1). P
5 2 1 | 14/28} ekārthībhāvaḥ vā sāmarthyam syāt vyapekṣā vā iti .~(
6 2 1 | 28} tatra ekārthībhāvaḥ sāmarthyam paribhāṣā ca iti evam sūtram
7 2 1 | 28} nanu ca gamyate tatra sāmarthyam .~(2.1.1.1) P I.359.2 -
8 2 1 | āha : bhedasaṃsargau vā sāmarthyam iti .~(2.1.1.5). P I.364.
9 2 1 | atha yadi eva ekārthībhāvaḥ sāmarthyam atha api vyapekṣā sāmarthyam
10 2 1 | sāmarthyam atha api vyapekṣā sāmarthyam kim gatam etat iyatā sūtreṇa
11 2 1 | śabdaḥ prayujyate yena samaḥ sāmarthyam syāt .~(2.1.1.6). P I.365.
12 2 1 | na prayujyate yena samaḥ sāmarthyam iti .~(2.1.1.6). P I.365.
13 2 1 | yadā tāvat ekārthībhāvaḥ sāmarthyam tadā evam vigrahaḥ kariṣyate
14 2 1 | 531 {17/91} yadā vyapekṣā sāmarthyam tadā evam vigrahaḥ kariṣyate
15 2 1 | 78/91} samudāyena rājñaḥ sāmarthyam bhavati na avayavena .~(
16 2 1 | padārthaḥ na bhavati tadā sāmarthyam .~(2.1.1.9). P I.370.1 -
17 2 1 | guṇaḥ padārthaḥ bhavati tadā sāmarthyam .~(2.1.1.9). P I.370.1 -
18 2 1 | anyatvam asti iti iyatā sāmarthyam bhavati .~(2.1.1.9). P I.
19 2 1 | viśeṣaḥ yat guṇe padārthe sāmarthyam syāt dravye ca na syāt .~(
20 2 1 | dravyapadārthikasya api tarhi guṇabhedāt sāmarthyam bhaviṣyati .~(2.1.1.9).
21 2 1 | 546 {22/90} evam anayoḥ sāmarthyam syāt vā na vā .~(2.1.1.9).
22 2 1 | yasya arthasya kauśāmbyā sāmarthyam saḥ nisā ucyate .~(2.1.1.
23 2 1 | 52} na hi dadhnaḥ paṭunā sāmarthyam .~(2.1.30) P I.384.22 -
24 2 1 | api na śaṅkulāyāḥ khaṇḍena sāmarthyam .~(2.1.30) P I.384.22 -
25 2 1 | bhavati hi śaṅkulāyāḥ khaṇḍena sāmarthyam .~(2.1.30) P I.384.22 -
26 2 1 | 5/37} kārakāṇām kriyayā sāmarthyam bhavati na teṣām anyonyena .~(
27 2 1 | niśrayaṇyā dvābhyām kāṣṭhābhyām sāmarthyam na teṣām anyonyena .~(2.
28 2 1 | miśrīkaraṇam iti na ca asti sāmarthyam .~(2.1.34 - 35) P I.386.
29 2 1 | 597 {26/37} katham tarhi sāmarthyam gamyate .~(2.1.34 - 35)
30 2 1 | yuktārthasampratyayāt ca sāmarthyam</V> .~(2.1.34 - 35) P I.
31 2 1 | samarthāt taddhitaḥ utpadyate sāmarthyam ca subantenta .~(2.1.69.
32 2 3 | 751 - 762 {86/122} asti ca sāmarthyam .~(2.3.1.1) P I.439.2 -
33 2 3 | asti ca karoteḥ kaṭena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .~(
34 2 4 | R II.882 - 893 {82/129} sāmarthyam ca subantena .~(2.4.62)
35 2 4 | na atra nañaḥ āmantena sāmarthyam .~(2.4.81.2) P I.496.24 -
36 3 1 | ṣaṣthyantam na tasya subantena sāmarthyam .~(3.1.8.2) P II.17.12 -
37 3 1 | 48 - 50 {23/63} yasya ca sāmarthyam na tat ṣaṣṭhyantam .~(3.
38 3 1 | asti ca karoteḥ vyākaraṇena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .~(
39 3 1 | R III.193 - 198 {56/117} sāmarthyam tu iha draṣṭavyam prayoge .~(
40 3 1 | 57/117} na ca anutpattau sāmarthyam asti .~(3.1.94.2) P II.78.
41 3 1 | tarhi taddhiteṣu anutpattau sāmarthyam bhavati .~(3.1.94.2) P II.
42 3 1 | 60/117} anyena pratyayena sāmarthyam .~(3.1.94.2) P II.78.8 -
43 4 3 | prathamāt vā iti vartate sāmarthyam ca subantena .~(4.3.24)
44 5 2 | ayam pūrvasyām uttarām yadi sāmarthyam ca tayā tasyāḥ tathā nyāyyā
45 6 1 | samprasāraṇahalādiśeṣeṣu sāmarthyam</V> .~(6.1.66.2) P III.44.
46 8 1 | taddhitaḥ asau utpadyate sāmarthyam ca subantena .~(8.1.4.4)
47 8 3 | V>tasmāt iha vyapekṣām sāmarthyam sādhu manyante .~(8.3.45)
48 8 3 | 29} tasmāt iha vyapekṣām sāmarthyam sādhu manyante .~(8.3.45)
|