Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samarthena 2
samarthitam 2
samarthvidhih 1
samarthyam 48
samarthyat 14
samarthyayogat 1
samarthye 13
Frequency    [«  »]
48 gatah
48 parasmaipadam
48 plaksah
48 samarthyam
48 samprasarane
48 sanah
48 sarvah
Patañjali
Mahabhasya

IntraText - Concordances

samarthyam

   Part,  -
1 1 1 | na hi nañaḥ napuṃsakena sāmarthyam. kena tarhi .~(1.1.42 - 2 1 2 | dvitīyasya padasya prayoge sāmarthyam asti tathājātīyakānām ekaśeṣaḥ .~( 3 1 2 | dvitīyasya padasya prayoge sāmarthyam asti .~(1.2.64.3). P I.234. 4 1 3 | 268 {67/67} vyavahite api sāmarthyam bhavati .~(1.3.62.1). P 5 2 1 | 14/28} ekārthībhāvaḥ sāmarthyam syāt vyapekṣā iti .~( 6 2 1 | 28} tatra ekārthībhāvaḥ sāmarthyam paribhāṣā ca iti evam sūtram 7 2 1 | 28} nanu ca gamyate tatra sāmarthyam .~(2.1.1.1) P I.359.2 - 8 2 1 | āha : bhedasaṃsargau sāmarthyam iti .~(2.1.1.5). P I.364. 9 2 1 | atha yadi eva ekārthībhāvaḥ sāmarthyam atha api vyapekṣā sāmarthyam 10 2 1 | sāmarthyam atha api vyapekṣā sāmarthyam kim gatam etat iyatā sūtreṇa 11 2 1 | śabdaḥ prayujyate yena samaḥ sāmarthyam syāt .~(2.1.1.6). P I.365. 12 2 1 | na prayujyate yena samaḥ sāmarthyam iti .~(2.1.1.6). P I.365. 13 2 1 | yadā tāvat ekārthībhāvaḥ sāmarthyam tadā evam vigrahaḥ kariṣyate 14 2 1 | 531 {17/91} yadā vyapekṣā sāmarthyam tadā evam vigrahaḥ kariṣyate 15 2 1 | 78/91} samudāyena rājñaḥ sāmarthyam bhavati na avayavena .~( 16 2 1 | padārthaḥ na bhavati tadā sāmarthyam .~(2.1.1.9). P I.370.1 - 17 2 1 | guṇaḥ padārthaḥ bhavati tadā sāmarthyam .~(2.1.1.9). P I.370.1 - 18 2 1 | anyatvam asti iti iyatā sāmarthyam bhavati .~(2.1.1.9). P I. 19 2 1 | viśeṣaḥ yat guṇe padārthe sāmarthyam syāt dravye ca na syāt .~( 20 2 1 | dravyapadārthikasya api tarhi guṇabhedāt sāmarthyam bhaviṣyati .~(2.1.1.9). 21 2 1 | 546 {22/90} evam anayoḥ sāmarthyam syāt na .~(2.1.1.9). 22 2 1 | yasya arthasya kauśāmbyā sāmarthyam saḥ nisā ucyate .~(2.1.1. 23 2 1 | 52} na hi dadhnaḥ paṭunā sāmarthyam .~(2.1.30) P I.384.22 - 24 2 1 | api na śaṅkulāyāḥ khaṇḍena sāmarthyam .~(2.1.30) P I.384.22 - 25 2 1 | bhavati hi śaṅkulāyāḥ khaṇḍena sāmarthyam .~(2.1.30) P I.384.22 - 26 2 1 | 5/37} kārakāṇām kriyayā sāmarthyam bhavati na teṣām anyonyena .~( 27 2 1 | niśrayaṇyā dvābhyām kāṣṭhābhyām sāmarthyam na teṣām anyonyena .~(2. 28 2 1 | miśrīkaraṇam iti na ca asti sāmarthyam .~(2.1.34 - 35) P I.386. 29 2 1 | 597 {26/37} katham tarhi sāmarthyam gamyate .~(2.1.34 - 35) 30 2 1 | yuktārthasampratyayāt ca sāmarthyam</V> .~(2.1.34 - 35) P I. 31 2 1 | samarthāt taddhitaḥ utpadyate sāmarthyam ca subantenta .~(2.1.69. 32 2 3 | 751 - 762 {86/122} asti ca sāmarthyam .~(2.3.1.1) P I.439.2 - 33 2 3 | asti ca karoteḥ kaṭena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .~( 34 2 4 | R II.882 - 893 {82/129} sāmarthyam ca subantena .~(2.4.62) 35 2 4 | na atra nañaḥ āmantena sāmarthyam .~(2.4.81.2) P I.496.24 - 36 3 1 | ṣaṣthyantam na tasya subantena sāmarthyam .~(3.1.8.2) P II.17.12 - 37 3 1 | 48 - 50 {23/63} yasya ca sāmarthyam na tat ṣaṣṭhyantam .~(3. 38 3 1 | asti ca karoteḥ vyākaraṇena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .~( 39 3 1 | R III.193 - 198 {56/117} sāmarthyam tu iha draṣṭavyam prayoge .~( 40 3 1 | 57/117} na ca anutpattau sāmarthyam asti .~(3.1.94.2) P II.78. 41 3 1 | tarhi taddhiteṣu anutpattau sāmarthyam bhavati .~(3.1.94.2) P II. 42 3 1 | 60/117} anyena pratyayena sāmarthyam .~(3.1.94.2) P II.78.8 - 43 4 3 | prathamāt iti vartate sāmarthyam ca subantena .~(4.3.24) 44 5 2 | ayam pūrvasyām uttarām yadi sāmarthyam ca tayā tasyāḥ tathā nyāyyā 45 6 1 | samprasāraṇahalādiśeṣeṣu sāmarthyam</V> .~(6.1.66.2) P III.44. 46 8 1 | taddhitaḥ asau utpadyate sāmarthyam ca subantena .~(8.1.4.4) 47 8 3 | V>tasmāt iha vyapekṣām sāmarthyam sādhu manyante .~(8.3.45) 48 8 3 | 29} tasmāt iha vyapekṣām sāmarthyam sādhu manyante .~(8.3.45)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License