Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paraskaraprabhrtisu 1
parasmaibhasah 1
parasmaipadagrahanam 6
parasmaipadam 48
parasmaipadanam 7
parasmaipadani 1
parasmaipadaniyamartham 2
Frequency    [«  »]
48 bahuvacanam
48 dvigoh
48 gatah
48 parasmaipadam
48 plaksah
48 samarthyam
48 samprasarane
Patañjali
Mahabhasya

IntraText - Concordances

parasmaipadam

   Part,  -
1 1 3 | lavidhānāt hi ātmanepadam parasmaipadam ca vihitam .~(1.3.12.2) 2 1 3 | ātmanepadam śeṣāt kartari parasmaipadam iti .~(1.3.12.2) P I.274. 3 1 3 | 244 {6/128} śeṣāt kartari parasmaipadam iti .~(1.3.12.3) P I.275. 4 1 3 | 237 - 244 {10/128} tatra parasmaipadam prāpnoti .~(1.3.12.3) P 5 1 3 | 244 {12/128} śeṣāt eva parasmaipadam bhavati na anyataḥ iti .~( 6 1 3 | 244 {53/128} śeṣāt kartari parasmaipadam iti .~(1.3.12.3) P I.275. 7 1 3 | 244 {60/128} śeṣāt kartari parasmaipadam eva na anyat iti .~(1.3. 8 1 3 | 81/128} tataḥ vakṣyāmi parasmaipadam bhavati iti .~(1.3.12.3) 9 1 3 | 237 - 244 {83/128} yatra parasmaipadam ca anyat ca prāpnoti tatra 10 1 3 | anyat ca prāpnoti tatra parasmaipadam eva bhavati iti .~(1.3.12. 11 1 3 | tatra eva śeṣāt kartari parasmaipadam iti .~(1.3.14.2) P I.278. 12 1 3 | ātmanepadam eva udāhriyate na parasmaipadam pratyudāhāryam syāt .~(1. 13 1 3 | yogau uktvā śeṣāt kartari parasmaipadam ucyate .~(1.3.60.1). P I. 14 1 3 | yogau uktvā śeṣāt kartari parasmaipadam vaktum .~(1.3.60.1). P I. 15 1 3 | anukramya śeṣāt kartari parasmaipadam iti ucyate .~(1.3.60.1). 16 1 3 | 21 R II.261 - 263 {15/36} parasmaipadam iti āha .~(1.3.60.1). P 17 1 3 | 21 R II.261 - 263 {16/36} parasmaipadam iti cet parasmaipadāśrayaḥ 18 1 3 | sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~(1.3.62.3). P 19 1 3 | parasmaipadapratiṣedhāt kṛñādiṣu parasmaipadam vidhīyate .~(1.3.79). P 20 1 3 | 31} pratiṣidhyate tatra parasmaipadam svaritañitaḥ kartrabhiprāye 21 1 3 | 19 R II.292 - 293 {13/31} parasmaipadam anena vidhīyate .~(1.3.79). 22 1 3 | ātmanepadam bhavati iti parasmaipadam kasmāt na bhavati .~(1.3. 23 1 3 | yathā eva tarhi ātmanepadena parasmaipadam bādhyate evam parasmaipadena 24 1 3 | iti curādiṇicaḥ ṇyantāt parasmaipadam vaktavyam .~(1.3.88). P 25 1 4 | anukramya tasya ante laḥ parasmaipadam iti .~(1.4.1.2) P I.296. 26 1 4 | II.313 - 317 {46/48} <V>parasmaipadam ātmanepadam </V>. parasmaipadasañjñām 27 1 4 | bhavati iti vaktavyam , parasmaipadam api .~(1.4.52.2) P I.337. 28 2 4 | asti ātmanepadam asti eva parasmaipadam asti ekavacanam asti bahuvacanam 29 3 1 | sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~(3.1.5) P II. 30 3 1 | 19 R III.64 - 66 {46/51} parasmaipadam iti ucyate .~(3.1.13.1) 31 3 1 | 66 {47/51} na ca ataḥ parasmaipadam na api ātmanepadam paśyāmaḥ .~( 32 3 1 | III.68 {12/16} <V>tapasaḥ parasmaipadam ca</V> .~(3.1.15) P II.25. 33 3 1 | R III.68 {13/16} tapasaḥ parasmaipadam ca iti vaktavyam .~(3.1. 34 3 1 | 132 {8/56} na ca atra parasmaipadam paśyāmaḥ .~(3.1.44.1) P 35 3 1 | asti eva ātmanepadam asti parasmaipadam asti ekavacanam asti bahuvacanam .~( 36 3 1 | 172 - 176 {32/74} na hi parasmaipadam iṣyate .~(3.1.87.5) P II. 37 3 1 | 179 {38/57} tataḥ śyan parasmaipadam ca iti .~(3.1.90) P II.70. 38 3 1 | 179 {47/57} tataḥ śyan parasmaipadam ca .~(3.1.90) P II.70.17 - 39 3 1 | 57} kuṣirajoḥ prācām śyan parasmaipadam ca syatāsī lṛluṭoḥ cli luṅi 40 3 4 | vidhīyate śeṣāt kartari parasmaipadam .~(3.4.69) P II.179.27 - 41 3 4 | 70} etāvān ca laḥ yat uta parasmaipadam ātmanepadam ca .~(3.4.69) 42 3 4 | 396 - 400 {70/70} śeṣāt parasmaipadam kartari iti evam tau kartāram 43 6 3 | ātmanepadam , śeṣāt kartari parasmaipadam iti .~(6.3.9) P III.143. 44 7 2 | ātmanepadam śeṣāt kartari parasmaipadam iti .~(7.2.36) P III.292. 45 7 4 | abhyāsasya dīrghatvam parasmaipadam ca .~(7.4.65) P III.354. 46 7 4 | tūtujānavadabhyāsasya dīrghatvam yudhyativat parasmaipadam bhaviṣyati .~(7.4.65) P 47 7 4 | dhṛṅaḥ abhyāsasya ruk parasmaipadam ca .~(7.4.65) P III.354. 48 7 4 | devāaduhravat ruḍyudhyativat parasmaipadam ca bhaviṣyati .~(7.4.65)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License