Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuvacanagrahanam 1
bahuvacanaikavacanayoh 1
bahuvacanalopisu 4
bahuvacanam 48
bahuvacanamiti 2
bahuvacananirdesah 1
bahuvacananirdesat 6
Frequency    [«  »]
49 tadartham
48 abhisambandhah
48 badhanam
48 bahuvacanam
48 dvigoh
48 gatah
48 parasmaipadam
Patañjali
Mahabhasya

IntraText - Concordances

bahuvacanam

   Part,  -
1 1 8 | matvā jātyākhyāyām ekasmin bahuvacanam anyatarasyām iti ucyate .~( 2 1 1 | dvayoḥ dvivacanam , bahuṣu bahuvacanam iti .~(1.1.38.4) P I.95. 3 1 2 | 20/21} bahuṣu eva artheṣu bahuvacanam na ekasmin na dvayoḥ iti .~( 4 1 2 | 109 {4/53} tatra yuktam bahuvacanam .~(1.2.58) P I.229.10 - 5 1 2 | yat ekavacane śāsitavye bahuvacanam śiṣyate etat ayuktam .~( 6 1 2 | 109 {10/53} iṣyate ca bahuvacanam syāt iti .~(1.2.58) P I. 7 1 2 | iti jātyākhyāyam ekasmin bahuvacanam .~(1.2.58) P I.229.10 - 8 1 2 | bahūnām arthānām vacanam bahuvacanam iti .~(1.2.58) P I.229.10 - 9 1 2 | bhavati iti tāvat ekasmin bahuvacanam iti .~(1.2.58) P I.229.10 - 10 1 2 | 109 {45/53} tatra yuktam bahuvacanam .~(1.2.58) P I.229.10 - 11 1 2 | yadā dravyābhidhānam tadā bahuvacanam bhaviṣyati .~(1.2.58) P 12 1 2 | svātantryeṇa vivakṣā tadā bahuvacanam bhaviṣyati .~(1.2.59) P 13 1 2 | II.110 {5/6} tatra yuktam bahuvacanam .~(1.2.60) P I.231.4 - 7 14 1 2 | dvayoḥ dvivacanam bahuṣu bahuvacanam iti .~(1.2.64.10) P I.245. 15 1 2 | dvayoḥ dvivacanam bahuṣu bahuvacanam iti .~(1.2.64.10) P I.245. 16 1 4 | 368 - 372 {1/60} bahuṣu bahuvacanam iti ucyate .~(1.4.21.1) 17 1 4 | 368 - 372 {18/60} bahuṣu bahuvacanam iti eṣaḥ yogaḥ paraḥ kariṣyate .~( 18 1 4 | bahuḥ sūpaḥ iti paratvāt bahuvacanam prāpnoti .~(1.4.21.1) P 19 1 4 | 368 - 372 {44/60} bahuṣu bahuvacanam .~(1.4.21.1) P I.321.2 - 20 1 4 | bahuḥ sūpaḥ iti paratvāt bahuvacanam prāpnoti iti sa doṣaḥ na 21 1 4 | dvivacanam , bahuṣu eva bahuvacanam iti .~(1.4.21.2). P I.322. 22 1 4 | dvivacanam eva , bahuṣu bahuvacanam eva iti .~(1.4.21.2). P 23 1 4 | 375 {36/37} bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti .~( 24 2 2 | yadā bahūnām ānayanam tadā bahuvacanam upapannam yadā tu khalu 25 2 2 | tāvat āhuḥ : anirjñāte arthe bahuvacanam prayoktavyam iti .~(2.2. 26 2 2 | 724 {14/65} atra yuktam bahuvacanam .~(2.2.25) P I.427.7 - 428. 27 2 2 | tayoḥ anekārthatvāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~( 28 2 2 | anekārthatvāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~(2.2.29.2). P 29 2 4 | saṅkhyāsāmānādhikaraṇyāt ca bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~~( 30 2 4 | ca bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~~(2.4.1) P I. 31 2 4 | II.855 - 856 {8/8} yadā bahuvacanam tadā bahuvrīhiḥ anuprayujyate 32 2 4 | bahuvacane iti ucyate na ca atra bahuvacanam paśyāmaḥ .~(2.4.62) P I. 33 2 4 | 68/129} mama api sarvatra bahuvacanam param bhavati .~(2.4.62) 34 2 4 | 88/129} tasya api hi atra bahuvacanam param bhavati .~(2.4.62) 35 2 4 | parasmaipadam asti ekavacanam asti bahuvacanam ayam khalu thāsśabdaḥ adṛṣṭāpacāraḥ 36 2 4 | 903 {22/23} bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti .~( 37 3 1 | parasmaipadam asti ekavacanam asti bahuvacanam .~(3.1.60) P II.56.8 - 9 38 3 1 | 146 {18/45} tatra yuktam bahuvacanam ekaśeṣaḥ ca .~(3.1.67.1) 39 3 1 | tiṅabhihite ca api tadā bhāve bahuvacanam śrūyate .~(3.1.67.1) P II. 40 3 1 | 146 {23/45} tatra yuktam bahuvacanam ekaśeṣaḥ ca .~(3.1.67.1) 41 3 1 | 149 {53/53} bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti .~( 42 3 3 | 365 {51/51} bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti .~( 43 5 1 | sāmānādhikaraṇyāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~( 44 5 1 | sāmānādhikaraṇyāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~(5.1.59) P II. 45 5 2 | asteḥ prayoge yathā iha bahuvacanam śrūyate gāvaḥ asya āsan 46 8 1 | tatra bahuṣubahuvacanam iti bahuvacanam prāpnoti .~(8.1.4.3) P III. 47 8 1 | 384.1 - 8 R V.353 {3/14} bahuvacanam iti vakṣyāmi .~(8.1.74) 48 8 2 | bahūnām arthānām vacanam bahuvacanam bahuvacane iti~(8.2.82)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License