Part, -
1 1 1 | saḥ yathā iha bhavati : he agne he vāyo , evam he agnicit ,
2 1 1 | yathā iha bhavati : he agne he vāyo , evam he agnicit ,
3 1 1 | he agne he vāyo , evam he agnicit , he somasut iti
4 1 1 | vāyo , evam he agnicit , he somasut iti atra api prāpnoti .~(
5 1 1 | 421 {122/137} evam api he citrago agram atra prāpnoti .~(
6 1 1 | 17 R I.421 - 431 {49/134} he gauḥ , bābhravīyāḥ , naidheyaḥ .~(
7 1 1 | 17 R I.421 - 431 {50/134} he gauḥ iti aukāraḥ paranimittakaḥ .~(
8 1 1 | 486 - 490 {6/56} amāmau : he anaḍvan , anaḍvān .~(1.1.
9 1 1 | 7 R I.525 - 527 {12/30} he anaḍvan .~(1.1.69.1) P I.
10 1 4 | 18/104} atha hrasvayoḥ he śakaṭe atra api prasajyeta .~(
11 1 4 | 104} ubhayam hi iṣyate : he śakaṭi he śakaṭe iti .~(
12 1 4 | ubhayam hi iṣyate : he śakaṭi he śakaṭe iti .~(1.4.3.1).
13 2 2 | 56/72} citrāḥ yasya gāvaḥ he citrago iti .~(2.2.24.1).
14 2 2 | 66/72} rājñaḥ yā kumārī he rājakumāri iti .~(2.2.24.
15 2 2 | 719 {31/101} upasarjanam he te bhavanti .~(2.2.24.4).
16 3 2 | R III.245 - 246 {23/28} he śvetavāḥ iti .~(3.2.71)
17 6 1 | 27 R IV.380 - 383 {3/66} he katarat, he katamat .~(6.
18 6 1 | 383 {3/66} he katarat, he katamat .~(6.1.69.1) P III.
19 6 1 | 27 R IV.380 - 383 {14/66} he kuṇḍa , he pīṭha .~(6.1.
20 6 1 | 383 {14/66} he kuṇḍa , he pīṭha .~(6.1.69.1) P III.
21 6 1 | pararūpeṇa siddham rūpam syāt he kuṇḍa , he pīṭha iti .~(
22 6 1 | siddham rūpam syāt he kuṇḍa , he pīṭha iti .~(6.1.69.1) P
23 6 1 | yañi supi ca iti dīrghatve he kuṇḍām , he pīṭhām iti etat
24 6 1 | iti dīrghatve he kuṇḍām , he pīṭhām iti etat rūpam prasajyeta .~(
25 6 1 | pūrvasavarṇadīrghatve kṛte he pīṭhā iti etat rūpam prasajyeta .~(
26 6 1 | sambuddhilopasya avakāśaḥ he agne, he vāyo .~(6.1.69.
27 6 1 | sambuddhilopasya avakāśaḥ he agne, he vāyo .~(6.1.69.2) P III.
28 6 1 | 10 R IV.383 - 384 {10/20} he trapu , he jatu .~(6.1.69.
29 6 1 | 384 {10/20} he trapu , he jatu .~(6.1.69.2) P III.
30 6 2 | 556 - 557 {30/37} vakṣyati he etat coḥ anigantaḥ añcatau
31 6 4 | 25 R IV.785 - 786 {2/14} he dākṣi dākṣyā dākṛṛyaḥ .~(
32 6 4 | 25 R IV.785 - 786 {3/14} he dākṣi iti .~(6.4.148.1)
33 7 1 | 267.12 R V.66 - 69 {70/74} he trapu , he trapo .~(7.1.
34 7 1 | 69 {70/74} he trapu , he trapo .~(7.1.73) P III.265.
35 7 1 | pratiṣedhaḥ vaktavyaḥ syāt : he citrago citragavaḥ iti .~(
36 7 2 | V.169.4 - 171.3 {23/36} he kartaḥ .~(7.2.100) P III.
37 7 2 | V.169.4 - 171.3 {28/36} he mātaḥ .~(7.2.100) P III.
38 7 2 | 178.11 - 180.5 {16/28} iha he saḥ iti eṅhrasvāt iti sambuddhilopaḥ
39 7 2 | R V.180 - 182 {4/31} iha he asau iti eṅhrasvāt sambuddheḥ
40 7 2 | V.180 - 182 {15/31} iha he asau brāhmaṇi āṅi ca āpaḥ
41 8 2 | 19 R V.375 - 376 {14/20} he ahaḥ iti .~(8.2.7.2) P III.
42 8 2 | 19 R V.375 - 376 {17/20} he dīrghāhaḥ atra .~(8.2.7.
43 8 2 | 18 R V.377 - 378 {7/36} he carma he carman .~(8.2.8)
44 8 2 | 377 - 378 {7/36} he carma he carman .~(8.2.8) P III.394.
45 8 2 | 18 R V.377 - 378 {8/36} he varma he varman .~(8.2.8)
46 8 2 | 377 - 378 {8/36} he varma he varman .~(8.2.8) P III.394.
47 8 4 | 22 R V.500 - 501 {4/18} he prāṇ .~(8.4.19 - 20) P III.
|