Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekasruti 1
ekasrutih 6
ekasrutya 1
ekasya 47
ekasyah 5
ekat 3
ekata 2
Frequency    [«  »]
48 yesam
47 adese
47 eka
47 ekasya
47 gotre
47 he
47 imau
Patañjali
Mahabhasya

IntraText - Concordances

ekasya

   Part,  -
1 1 SS1 | I.60 - 69 {68/109} na ca ekasya ātmanaḥ vyavāyena bhavitavyam .~(; 2 1 SS5 | yamām yami lopaḥ iti evam ekasya lopena bhavitavyam .~(;SS 3 1 SS6 | yamām yami lopaḥ iti evam ekasya atra lopaḥ bhavati. vibhāṣā 4 1 1 | na ca asti sambhavaḥ yat ekasya sthāninaḥ dvau ādeśau syātām .~( 5 1 1 | 24 R I.190 - 192 {14/42} ekasya halaḥ saṃyogasañjñā bhūt 6 1 1 | 15/42} kim ca syāt yadi ekasya halaḥ saṃyogasañjñā syāt .~( 7 1 1 | 47} <V>īdādyantam iti cet ekasya vidhiḥ</V> .~(1.1.11.2) 8 1 1 | 12/47} īdādyantam iti cet ekasya pragṛhyasañjñā vidheyā .~( 9 1 1 | ādyantavat ekasmin iti ekasya api bhaviṣyati .~(1.1.11. 10 1 1 | 15 R I. 373 - 377 {64/86} ekasya api antaratamā prakṛtiḥ 11 1 1 | I.523 - 525 {29/29} asya ekasya paryāyavacanasya iṣyate : 12 1 2 | 49/54} <V>codanāyām ca ekasya upādhivṛtteḥ</V> .~(1.2. 13 1 2 | 150 {50/54} codanāyām ca ekasya upādhivṛtteḥ manyāmahe ākṛtiḥ 14 1 3 | 6 R II.185 - 192 {20/70} ekasya atra bhavateḥ bhavatiḥ sādhanam 15 1 4 | 10 R II.297 - 298 {9/17} ekasya dravyasya bahvyaḥ sañjñāḥ 16 1 4 | 11 - 15 R II.435 {10/10} ekasya ṇeḥ aṇau i ti aparasya ṇicaḥ 17 2 2 | 677 {80/93} katham punaḥ ekasya pratiṣedhena anekasya sampratyayaḥ 18 2 2 | bhavati ca evañjātīyakānām api ekasya pratiṣedhena bahūnām sampratyayaḥ .~( 19 2 2 | anyapadārthe iti iyati ucyamāne ekasya api padasya bahuvrīhiḥ syāt .~( 20 2 2 | pūrvanipātaprasaṅgaḥ kim tatra ekasya niyamaḥ bhavati ahosvit 21 2 2 | 23/25} <V>anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu</ 22 2 2 | 746 {24/25} anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu .~( 23 2 3 | 26 R II.764 - 767 {22/39} ekasya atra āseḥ āsiḥ sādhanam 24 2 4 | 10 R II.843 - 846 {30/58} ekasya arthasya vacanam ekavacanam .~~( 25 2 4 | 68} stām .pūmvadbhāvena ekasya nivṛttiḥ bhaviṣyati .~(2. 26 3 1 | 23 R III.42 - 45 {24/33} ekasya atra iṣeḥ iṣiḥ sādhanam 27 3 1 | 45 {26/33} iha api tarhi ekasya iṣeḥ karotiviṣiṣṭaḥ iṣiḥ 28 4 1 | 458 {68/90} uktam tatra ekasya bāhyam sādhanam sarvakālaḥ 29 4 3 | R III.690 - 691 {25/25} ekasya arthasya vacanam ekavacanam .~( 30 5 3 | 242 {5/12} yāvatā dvayoḥ ekasya eva bahirdhāraṇam bhavati .~( 31 5 4 | IV.252 - 256 {4/48} na ca ekasya punaḥ punaḥ āvṛttiḥ bhavati .~( 32 6 1 | dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ</V> .~(6.1. 33 6 1 | dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ ekaḥ ādeśaḥ 34 6 1 | dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati .~( 35 6 1 | dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati .~( 36 6 1 | dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati .~( 37 6 1 | prakaraṇāt loke dvayoḥ ekasya abhinirvṛttiḥ bhavati .~( 38 6 1 | ekavākyabhāvāt eva loke dvayoḥ ekasya abhinirvṛttiḥ bhavati .~( 39 6 1 | 486 {14/28} iṣyate ca ekasya syāt iti .~(6.1.158.2) P 40 6 4 | vyañjanaparasya anekasya ekasya yakārasya śravaṇam prati 41 6 4 | 12 R IV.713 - 716 {24/83} ekasya nāma abhāve vipratiṣedhaḥ 42 7 1 | 9/79} na vyañjanaparasya ekasya aneakasya śravaṇam 43 7 1 | etat na vyañjanaparasya ekasya anekasya śravaṇam 44 8 1 | nityavīpse ca atiśayaḥ ca na ca ekasya prayoktuḥ anekam artham 45 8 1 | 22 R V.306 - 307 {3/11} ekasya dvirvacanasambandhena bahuvrīhivadbhāvaḥ 46 8 1 | R V.306 - 307 {4/11} <V>ekasya dvirvacanasambandhena iti 47 8 1 | 22 R V.306 - 307 {5/11} ekasya dvirvacanasambandhena iti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License