Part, -
1 1 P15 | anubandhaśatam na uccāryam itsañjñā ca na vaktavyā lopaḥ ca
2 1 SS1 | 32/109} āyamya hi dvayoḥ itsañjñā syāt .~(;SS 1.2) P I.16.
3 1 1 | etat ucyate atha vā etarhi itsañjñā na vaktavyā lopaḥ ca na
4 1 1 | 29/80} upadeśottarakālā itsañjñā .~(1.1.10) P I.63.25 - 65.
5 1 1 | asatyām pratyayasañjñāyām itsañjñā na syāt .~(1.1.55) P I.131.
6 1 1 | 27} yadā pratyayaḥ tadā itsañjñā .~(1.1.55) P I.131.19 -
7 1 1 | I.396 - 397 {23/27} yadā itsañjñā tadā lopaḥ .~(1.1.55) P
8 1 1 | 18 R I.515 - 518 {24/62} itsañjñā na prakalpeta .~(1.1.66 -
9 1 1 | 518 {25/62} upadeśe iti itsañjñā ucyate .~(1.1.66 - 67.3)
10 1 1 | 18 R I.515 - 518 {47/62} itsañjñā na prakalpeta .~(1.1.66 -
11 1 1 | 518 {48/62} upadeśe iti itsañjñā ucyate iti .~(1.1.66 - 67.
12 1 1 | 62} syāt eṣaḥ doṣaḥ yadi itsañjñā ādeśam pratīkṣeta .~(1.1.
13 1 1 | 518 {51/62} upadeśe iti hi itsañjñā ucyate .~(1.1.66 - 67.3)
14 1 3 | 63} sarvasya anunāsikasya itsañjñā prāpnoti .~(1.3.2.2) P I.
15 1 3 | evañjātīyakasya anunāsikasya itsañjñā bhavati iti .~(1.3.2.2)
16 1 3 | evam tarhi itkāryābhāvāt itsañjñā na bhaviṣyati .~(1.3.2.2)
17 1 3 | 203 {3/26} sarvasya halaḥ itsañjñā prāpnoti .~(1.3.3.1) P I.
18 1 3 | 16} lakārasya eva tāvat itsañjñā na prāpnoti .~(1.3.3.2)
19 1 3 | upadeśe ac anunāsika it iti itsañjñā bhaviṣyati .~(1.3.3.2) P
20 1 3 | jñāpayati bhavati lakārasya itsañjñā iti yat ayam ṇalam litam
21 1 3 | 7/28} itkāryābhāvāt atra itsañjña na bhaviṣyati .~(1.3.3.3)
22 1 3 | yuktam yat itkāryābhāvāt itsañjñā na syāt .~(1.3.3.3) P I.
23 1 3 | itkāryam bhavati bhavati tatra itsañjñā .~(1.3.3.3) P I.262.4 -
24 1 3 | 9/26} itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(1.3.4)
25 1 3 | 5/12} itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(1.3.7.1)
26 1 3 | rephasya atra halantyam iti itsañjñā bhaviṣyati ikārasya upadeśe
27 1 3 | upadeśe ac anunāsikaḥ it iti itsañjñā bhaviṣyati .~(1.3.7.2) P
28 1 3 | ācāryapravṛttiḥ jñāpayati irśabdasya itsañjñā bhavati iti yat ayam iritaḥ
29 1 3 | 11/40} pratiṣidhyate atra itsañjñā .~(1.3.9.2) P I.264.21 -
30 2 1 | sarthappratayaḥ kriyate itsañjñā na prāpnoti .~(2.1.36) P
31 2 1 | 105} atha api katham cit itsañjñā syāt evam api śryartham
32 2 4 | asatyām pratyayasañjñāyām itsañjñā na .~(2.4.85.2) P I.501.
33 2 4 | 83} yadā pratyayaḥ tadā itsañjñā .~(2.4.85.2) P I.501.1 -
34 2 4 | II.907 - 911 {31/83} yadā itsañjñā tadā lopaḥ .~(2.4.85.2)
35 3 1 | 10/38} kakārasya tarhi itsañjñā kasmāt na bhavati .~(3.1.
36 3 1 | 12/38} itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(3.1.9)
37 3 1 | asatyāyām pratyayasañjñayām itsañjñā na. asatyām itsañjñāyām
38 3 1 | 54} yadā pratyayaḥ tadā itsañjñā .~(3.1.44.2) P II.52.9 -
39 3 1 | III.133 - 135 {47/54} yadā itsañjñā tadā lopaḥ .~(3.1.44.2)
40 3 4 | R III.400 - 402 {21/31} itsañjñā atra bādhikā bhaviṣyati .~(
41 3 4 | 24/31} itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(3.4.77.
42 4 2 | 12/13} yadi saṇ kriyate itsañjñā na prāpnoti .~(4.2.43) P
43 5 4 | sadhīnar kriyate sakārasya itsañjñā na prāpnoti .~(5.4.7) P
44 7 1 | anunāsikaparayoḥ grahaṇam itsañjñā prāpnoti .~(7.1.1.2) P III.
45 7 1 | 12/68} itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(7.1.52 -
46 7 1 | 47/68} itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(7.1.52 -
|