Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvandvavacane 3
dvandvavisayam 1
dvandvavrttam 2
dvandve 46
dvandvopatapagarhyat 1
dvaradisu 4
dvaram 3
Frequency    [«  »]
46 antarangam
46 antarangatah
46 anyena
46 dvandve
46 gacchati
46 gramam
46 grhyate
Patañjali
Mahabhasya

IntraText - Concordances

dvandve

   Part,  -
1 1 1 | 26 R I.289 - 291 {9/36} dvandve bhūt dakṣiṇottarapūrvāṇām 2 1 1 | 26 R I.289 - 291 {11/36} dvandve ca iti pratiṣedhaḥ bhaviṣyati .~( 3 1 1 | pratiṣedham bādhate evam dvandve ca iti etam api bādheta .~( 4 1 1 | 26 R I.289 - 291 {18/36} dvandve ca iti etasmin punaḥ prāpte 5 1 1 | etam pratiṣedham bādhiṣyate dvandve ca iti etam pratiṣedham 6 1 1 | 26 R I.289 - 291 {24/36} dvandve kasmāt na bhavati .~(1.1. 7 1 1 | 7 R I.333 - 339 {4/100} dvandve ca vibhāṣā jasi : prāpte 8 1 1 | R I.493 - 498 {73/75} <V>dvandve antyasya</V> .~(1.1.63.2) 9 1 1 | 28 R I.493 - 498 {74/75} dvandve antyasyalumatā lupte pratyayalakṣaṇam 10 1 2 | R II.89 - 94 {46/70} <V>dvandve ca</V> .~(1.2.48.2) P I. 11 1 2 | 14 R II.89 - 94 {47/70} dvandve ca pratiṣedhaḥ vaktavyaḥ : 12 1 2 | 14 R II.89 - 94 {67/70} dvandve api uktam .~(1.2.48.2) P 13 1 2 | R 110 - 113 {13/24} atha dvandve iti kimartham .~(1.2.63) 14 2 1 | samāsaḥ dvayoḥ dvayoḥ cet dvandve anekagrahaṇam</V> .~(2.1. 15 2 1 | samāsaḥ dvayoḥ dvayoḥ cet dvandve anekagrahaṇam kartavyam .~( 16 2 2 | 731 - 741 {119/134} iha ce dvandve iti iyatā siddham .~(2.2. 17 2 2 | prakṛtisvaram bhavati iti dvandve iti tat .~(2.2.29.3) P I. 18 2 2 | 13/19} kim punaḥ kāraṇam dvandve iti evam tat .~(2.2.29.3) 19 2 2 | II.748 - 749 {18/33} <V>dvandve ghi ajādyantam vipratiṣedhena</ 20 2 2 | 20 R II.748 - 749 {19/33} dvandve ghi iti asmāt ajādyantam 21 2 2 | 20 R II.748 - 749 {20/33} dvandve ghi iti asya avakāśaḥ paṭuguptau .~( 22 2 2 | 20 R II.748 - 749 {26/33} dvandve ghi iti asya avakāśaḥ paṭuguptau .~( 23 2 4 | virodhaḥ śāśvatikaḥ teṣām dvandve ekavacanam yathā syāt .~( 24 2 4 | virodhaḥ śāśvatikaḥ teṣām dvandve ekavacanam yathā syāt .~( 25 2 4 | II.882 - 893 {21/129} <V>dvandve abahuṣu lugvacanam</V> .~( 26 2 4 | R II.882 - 893 {22/129} dvandve abahuṣu luk vaktavyaḥ .~( 27 2 4 | II.882 - 893 {38/129} <V>dvandve abahuṣu lugvacanam</V> .~( 28 2 4 | R II.882 - 893 {39/129} dvandve abahuṣu luk vaktavyaḥ .~( 29 2 4 | 58/129} <V>na sarveṣām dvandve bahvarthatvāt</V> .~(2.4. 30 2 4 | 893 {61/129} sarveṣām dvandve bahvarthatvāt .~(2.4.62) 31 2 4 | 882 - 893 {62/129} sarvāṇi dvandve bahvarthāni .~(2.4.62) P 32 2 4 | 893 {66/129} yadi sarvāṇi dvandve bahvarthāni aham api idam 33 2 4 | R II.882 - 893 {67/129} dvandve abahuṣu lugvacanam iti .~( 34 2 4 | 6 R II.894 - 895 {2/8} dvandve bhūt iti .~(2.4.69) P 35 2 4 | 894 - 895 {4/8} iṣyate eva dvandve : bhraṣṭakakapiṣṭhalāḥ bhrāṣṭakikāpiṣthalayaḥ 36 2 4 | tasmin nivṛtte aviśeṣeṇa dvandve ca advandve ca bhaviṣyati .~( 37 4 3 | 2 - 4 R III.713 {1/3} <V>dvandve devāsurādibhyaḥ pratiṣedhaḥ</ 38 4 3 | 314.2 - 4 R III.713 {2/3} dvandve devāsurādibhyaḥ pratiṣedhaḥ 39 6 2 | 3 R IV.538 - 542 {40/63} dvandve tarhi prāpnoti .~(6.2.1) 40 6 3 | yaḥ dvandvaḥ iti āhosvit dvandve ṛkārasya iti .~(6.3.25.2) 41 6 3 | 597 {3/42} ṛkārāntānām dvandve putre upasaṅkhyānam</V> .~( 42 6 3 | 597 {4/42} ṛkārāntānām dvandve putre upasaṅkhyānam kartavyam .~( 43 6 3 | 597 {8/42} ṛkārāntānām dvandve na jñāyate kasya ānaṅā bhavitavyam 44 6 3 | nanu ca uktam ṛkārāntānām dvandve putre upasaṅkhyānam iti .~( 45 6 3 | 597 {26/42} ānaṅ ṛtaḥ dvandve .~(6.3.25.2) P III.147.18 - 46 6 3 | 149.2 R IV.597 {9/11} dvandve iti vartamāne punaḥ dvandragrahaṇasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License