Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anye 59
anyebhyah 30
anyedyuh 2
anyena 46
anyesam 21
anyesu 7
anyo 6
Frequency    [«  »]
46 ac
46 antarangam
46 antarangatah
46 anyena
46 dvandve
46 gacchati
46 gramam
Patañjali
Mahabhasya

IntraText - Concordances

anyena

   Part,  -
1 1 10 | ābhīkṣṇye api vartate tatra api anyena eva arthaḥ syāt vyākhyānataḥ 2 1 1 | ṣaṣṭhyā pratinirdiśati eteṣām anyena vyavāye na bhavitavyam .~( 3 1 1 | pragṛhyplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt iti .~(1.1.11. 4 1 1 | 233 - 234 {4/13} uñaḥ ayam anyena saha ekādeśaḥ uñgrahaṇena 5 1 1 | 7/14} ātaḥ ca abhijñāḥ : anyena hi vasnena ekam gām krīṇanti , 6 1 1 | vasnena ekam gām krīṇanti , anyena dvau , anyena trīn .~(1. 7 1 1 | krīṇanti , anyena dvau , anyena trīn .~(1.1.38.3) P I.95. 8 1 1 | āhosvit pratipādakam : anyena nirvṛttānām anena pratipattiḥ .~( 9 1 1 | astu tarhi pratipādakam : anyena nirvṛttānām anena pratipattiḥ .~( 10 1 1 | yena iti karaṇe eṣā tṛtīyā anyena ca anyasya vidhiḥ bhavati .~( 11 1 1 | alā eva anarthakena na anyena anarthakena iti vaktavyam .~( 12 1 2 | svarite yaḥ udāttaḥ saḥ anyena viśiṣtaḥ , ekaśrutiḥ saptamaḥ .~( 13 2 1 | 531 {44/91} na api brūmaḥ anyena āsajya hriyate iti .~(2. 14 2 1 | saḥ daṇḍaḥ kartā bhūtvā anyena śabdena abhisambadhyamānaḥ 15 2 1 | vṛkṣaḥ adhikaraṇam bhūtvā anyena śabdena abhisambadhyamānaḥ 16 2 1 | 62/63} sarvaḥ ca śabdaḥ anyena śabdena abhisambadhyamānaḥ 17 2 2 | R II.697 {15/18} amā ca anyena ca yat tulyavidhānam upapadam 18 2 3 | vṛkṣaḥ adhikaraṇam bhūtvā anyena śabdena abhisambadhyamānaḥ 19 2 3 | sampradānagrahaṇam kartavyam anyena lakṣaṇena sampradānasañjñā 20 3 1 | nirdeśaḥ kriyate yatra ca anyena saptamīsthamātre siddham 21 3 1 | R III.193 - 198 {48/117} anyena śabdena pratyayārthaḥ abhidhīyate .~( 22 3 1 | R III.193 - 198 {60/117} anyena pratyayena sāmarthyam .~( 23 3 1 | sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt</V> .~(3.1.112) 24 3 1 | 14 R III.208 - 210 {7/40} anyena vihitatvāt .~(3.1.112) P 25 3 1 | 14 R III.208 - 210 {8/40} anyena lakṣaṇena striyām kyap vidhīyate .~( 26 3 1 | sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt iti .~(3.1.112) 27 3 4 | 379 - 381 {13/13} amā ca anyena ca yat tulyavidhānam upapadam 28 4 1 | ṅīpsanniyogena raḥ ucyamānaḥ anyena sati na syāt iti evamartham 29 5 1 | tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti 30 5 1 | tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti 31 5 3 | 14 R IV.197 - 205 {55/88} anyena śuddham dhautakam kurvanti 32 5 3 | śuddham dhautakam kurvanti anyena śaiphālikam anyena mādhyamikam .~( 33 5 3 | kurvanti anyena śaiphālikam anyena mādhyamikam .~(5.3.55.1) 34 6 1 | pragṛhyaplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt</V> .~(6.1.129) 35 6 1 | 8 R IV.469 - 470 {17/18} anyena vihitatvāt .~(6.1.129) P 36 6 1 | 8 R IV.469 - 470 {18/18} anyena hi lakṣaṇena plutapragṛhyasya 37 6 3 | 162} katham punaḥ anūṅ iti anyena strīpratyayagrahaṇam śakyam 38 7 1 | V.7 - 9 {18/33} bhavati anyena yatnena .~(7.1.1.3) R III. 39 8 2 | antyasya plutaprasaṅgaḥ anyena vihitatvāt .~(8.2.86.1) 40 8 2 | 10 R V.420 - 421 {5/15} anyena vihitatvāt .~(8.2.86.1) 41 8 2 | 10 R V.420 - 421 {6/15} anyena hi lakṣaṇena laghoḥ antyasya 42 8 4 | 490 - 491 {4/20} <V>na anyena vyapetatvāt .</V> na 43 8 4 | 453.8 R V.490 - 491 {6/20} anyena vyapetatvāt .~(8.4.2.1) 44 8 4 | 453.8 R V.490 - 491 {7/20} anyena atra vyavāyaḥ .~(8.4.2.1) 45 8 4 | 491 {8/20} yadi api atra anyena vyavāyaḥ aṭā api tu vyavāyaḥ 46 8 4 | 20} yadi hi yatra aṭā ca anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License