1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605
Part, -
1 1 1 | 7/10} vaidikāḥ khalu api : śam naḥ devīḥ abhiṣṭaye .~(
2 1 3 | 5/17} ūhaḥ khalu api. na sarvaiḥ liṅgaiḥ na ca
3 1 3 | 6/17} āgamaḥ khalu api .~(P 3) P I.1.14 - 2.2
4 1 4 | śabdān jānāti apaśabdān api asau jānāti .~(P 4.4) P
5 1 4 | dharmaḥ evam apaśabdajñāne api adharmaḥ .~(P 4.4) P I.2.
6 1 4 | hanyāt surām vā pibet saḥ api manye patitaḥ syāt. evam
7 1 4 | kim ca bhoḥ ślokāḥ api pramāṇam .~(P 4.4) P I.2.
8 1 4 | yadi pramāṇam ayam api ślokaḥ pramāṇam bhavitum
9 1 4 | I.18 - 19 {3/11} api khalu ekaḥ paśyan api na
10 1 4 | api khalu ekaḥ paśyan api na paśyati vācam .~(P 4.
11 1 4 | I.18 - 19 {4/11} api khalu ekaḥ śrṇvan api na
12 1 4 | api khalu ekaḥ śrṇvan api na śrṇoti enām .~(P 4.9)
13 1 5 | anvākhyāyate na punaḥ anyat api kim cit .~(P 5) P I.5.5 -
14 1 6 | 24 {2/20} svarūpam api uktam .~(P 6) P I.5.11 -
15 1 6 | 3/20} prayojanāni api uktāni .~(P 6) P I.5.11 -
16 1 6 | 24 {12/20} evam iha api : yadi tāvat śabdopadeśaḥ
17 1 6 | iṣṭānvākhyānam khalu api bhavati .~
18 1 9 | uktāḥ doṣāḥ prayojanāni api uktāni .~(P 9) P I.6.12 -
19 1 9 | nirṇayaḥ yadi eva nityaḥ atha api kāryaḥ ubhayathā api lakṣaṇam
20 1 9 | atha api kāryaḥ ubhayathā api lakṣaṇam pravartyam iti .~
21 1 10 | nanu ca bhoḥ kāryeṣu api vartate .~(P 10.1) P I.6.
22 1 10 | yāvatā kāryeṣu api vartate tatra kutaḥ etat
23 1 10 | 30 {13/33} iha api tat eva .~(P 10.1) P I.6.
24 1 10 | atha vā santi ekapadāni api avadhāraṇāni .~(P 10.1)
25 1 10 | 17/33} evam iha api siddhaḥ eva na sādhyaḥ iti .~(
26 1 10 | 27/33} ayam khalu api nityaśabdaḥ na avaśyam kūṭastheṣu
27 1 10 | 29/33} ābhīkṣṇye api vartate .~(P 10.1) P I.6.
28 1 10 | yāvatā ābhīkṣṇye api vartate tatra api anyena
29 1 10 | ābhīkṣṇye api vartate tatra api anyena eva arthaḥ syāt vyākhyānataḥ
30 1 10 | 22/47} ākṛtau api padārthe eṣaḥ vigrahaḥ nyāyyaḥ
31 1 10 | 32 {30/47} tat api nityam yasmin tattvam na
32 1 10 | 33/47} ākṛtau api tattvam na vihanyate .~(
33 1 P11 | ca anena śvamāṃsādibhiḥ api kṣut pratihantum .~(P 11)
34 1 P11 | 32 -35 {20/35} vede khalu api payovrataḥ brāhmaṇaḥ yavāgūvrataḥ
35 1 P11 | śakyam ca anena śālimāṃsādīni api vratayitum .~(P 11) P I.
36 1 P11 | 32 -35 {30/35} antareṇa api mantram agniḥ dahanakarmā
37 1 P11 | 32 -35 {33/35} evam iha api samānāyām arthagatau śabdena
38 1 P12 | R I.35 - 39 {16/62} yat api ucyate kaḥ ca idānīm anyaḥ
39 1 P12 | 39 {20/62} nanu ca bhavān api abhyantaraḥ loke .~(P 12)
40 1 P12 | R I.35 - 39 {39/62} yadi api aprayuktāḥ avaśyam dīrghasattravat
41 1 P12 | 62} na ca adyatve kaḥ cit api vyavaharati .~(P 12) P I.
42 1 P12 | 39 {45/62} sarve khalu api ete śabdāḥ deśāntare prayujyante .~(
43 1 P12 | I.35 - 39 {57/62} ye ca api ete bhavataḥ aprayuktāḥ
44 1 P12 | abhimatāḥ śabdāḥ eteṣām api prayogaḥ dṛśyate .~(P 12)
45 1 P13 | śabdān jānāti apaśabdān api asau jānāti .~(P 13) P I.
46 1 P13 | dharmaḥ evam apaśabdajñāne api adharmaḥ .~(P 13) P I.10.
47 1 P13 | 39 -42 {23/54} vyatirekaḥ api vai lakṣyate .~(P 13) P
48 1 P13 | 54} tatra phalavyatirekaḥ api syāt .~(P 13) P I.10.4 -
49 1 P13 | 42 {26/54} evam tarhi na api jñāne eva dharmaḥ na api
50 1 P13 | api jñāne eva dharmaḥ na api prayoge eva .~(P 13) P I.
51 1 P13 | 39 -42 {30/54} vedaśabdāḥ api evam abhivadanti .~(P 13)
52 1 P13 | na eva doṣāya bhavanti na api abhyudayāya .~(P 13) P I.
53 1 P13 | apaśabdān jānāti śabdān api asau jānāti .~(P 13) P I.
54 1 P13 | kūpakhānakaḥ khanan yadi api mṛdā pāṃsubhiḥ ca avakīrṇaḥ
55 1 P13 | abhyudayena yogaḥ bhavati evam iha api yadi api apaśabdajñāne adharmaḥ
56 1 P13 | bhavati evam iha api yadi api apaśabdajñāne adharmaḥ tathā
57 1 P13 | apaśabdajñāne adharmaḥ tathā api yaḥ tu asau śabdajñāne dharmaḥ
58 1 P13 | 14 R I.39 -42 {49/54} yat api ucyate ācāre niyamaḥ iti
59 1 P14 | taddhitāḥ iti eva bhave api taddhitaḥ coditaḥ syāt .~(
60 1 P14 | proktādayaḥ ca taddhitāḥ iti tat api paṭhitam .~(P 14) P I.11.
61 1 P14 | vidhīyate kim tarhi anyeṣu api kārakeṣu kṛtyalyuṭaḥ bahulam
62 1 P14 | 38/59} atha vā śabdaiḥ api śabdāḥ vyākriyante .~(P
63 1 P14 | R I.42 - 47 {45/59} evam api ayam doṣaḥ samudāye vyākaraṇaśabdaḥ
64 1 P14 | śabdāḥ pravṛttāḥ avayaveṣu api vartante .~(P 14) P I.11.
65 1 P14 | vyākaraṇaśabdaḥ pravṛttaḥ avayave api vartate .~(P 14) P I.11.
66 1 P14 | R I.42 - 47 {55/59} yat api ucyate śabdāpratipattiḥ
67 1 P15 | udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ </V>. iṣṭabuddhyarthaḥ
68 1 P15 | udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ<V> </V>kartavyaḥ .~(
69 1 P15 | 47 -53 {24/80} evaṅguṇāḥ api hi varṇāḥ iṣyante .~(P 15)
70 1 P15 | R I.47 -53 {46/80} yadi api etat ucyate atha vā etarhi
71 1 P15 | 47 -53 {59/80} dvigatāḥ api hetavaḥ bhavanti .~(P 15)
72 1 P15 | 53 {61/80} tathā vākyāni api ḍviṣṭhāni bhavanti .~(P
73 1 P15 | 47 -53 {72/80} dhātavaḥ api śuddhāḥ paṭhyante .~(P 15)
74 1 P15 | 53 {74/80} prātipadikāni api śuddhāni paṭhyante .~(P
75 1 P15 | I.47 -53 {76/80} eteṣām api svaravarṇānupūrvījñānārthaḥ
76 1 SS1 | savarṇagragaṇena ākāram api yathā gṛhṇīyāt .~(;SS 1.
77 1 SS1 | iti na punaḥ kālabhedād api .~(;SS 1.1) P I.15.2 - 16.
78 1 SS1 | vivārabhinnaḥ evam kālabhinnaḥ api .~(;SS 1.1) P I.15.2 - 16.
79 1 SS1 | tasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ savarṇagrahaṇārthaḥ </
80 1 SS1 | ākṣarasamāmnāyikasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ kartavyaḥ .~(;
81 1 SS1 | R I.54 - 60 {72/74} evam api kutaḥ etat tulyasthānau
82 1 SS1 | ātaḥ anupasarge kaḥ iti ke api ṇitkṛtam prāpnoti .~(;SS
83 1 SS1 | R I.60 - 69 {45/109} yat api ucyate ekājanekājgrahaṇeṣu
84 1 SS1 | 60 - 69 {49/109} evam iha api āvṛttitaḥ anekāctvam bhaviṣyati .~(;
85 1 SS1 | I.60 - 69 {52/109} etat api siddham .~(;SS 1.2) P I.
86 1 SS1 | sahasradakṣiṇaḥ sampannāḥ evam iha api anekāctvam bhaviṣyati .~(;
87 1 SS1 | R I.60 - 69 {56/109} yat api ucyate dravyavat ca upacārāḥ
88 1 SS1 | khalu sambhavi kāryam anekaḥ api tat yugapat karoti .~(;SS
89 1 SS1 | akārasya uccāraṇam nāma anekaḥ api tat yugapat kariṣyati .~(;
90 1 SS1 | 60 - 69 {87/109} akāram api na upalabhate .~(;SS 1.2)
91 1 SS1 | 69 {90/109} ākāśadeśāḥ api bahavaḥ .~(;SS 1.2) P I.
92 1 SS1 | 69 {109/109} evam iha api rūpasāmānyāt siddham~
93 1 SS2 | codyate na punaḥ anyeṣām api varṇānām upadeśaḥ codyate .~(;
94 1 SS2 | 115} yadi kim cit anyeṣām api varṇānām upadeśe prayojanam
95 1 SS2 | prayojanam asti ḷkāropadeśasya api tat bhavitum arhati .~(;
96 1 SS2 | eva prayogaviṣayaḥ yaḥ ca api prayogaviṣayaḥ saḥ api kḷpisthasya .~(;
97 1 SS2 | ca api prayogaviṣayaḥ saḥ api kḷpisthasya .~(;SS 2) P
98 1 SS2 | I.70 - 79 {36/115} eṣaḥ api ṛphiḍaḥ ṛphiḍḍaḥ ca .~(;
99 1 SS2 | 79 {49/115} pakṣāntaraiḥ api parihārāḥ bhavanti .~(;SS
100 1 SS2 | I.70 - 79 {55/115} vede api : ye evam viśvasṛjaḥ sattrāṇi
101 1 SS2 | tadvat sattrāṇi adhyāsīta saḥ api abhyudayena yujyate .~(;
102 1 SS2 | hanyāt surām vā pibet saḥ api manye patitaḥ syāt .~(;SS
103 1 SS2 | 70 - 79 {63/115} evam iha api yaḥ evam asau apaśabdam
104 1 SS2 | apaśabdam prayuñjīta saḥ api apaśabdabhāk syāt .~(;SS
105 1 SS2 | 79 {69/115} ayam khalu api bhūyaḥ anukaraṇaśabdaḥ aparihāryaḥ
106 1 SS2 | 70 - 79 {98/115} ṛkāraḥ api atra ṣaṣṭhīnirdiṣṭaḥ .~(;
107 1 SS3 | 84 {22/80} nanu ca yasya api taparāṇi tena api etat vaktavyam .~(;
108 1 SS3 | yasya api taparāṇi tena api etat vaktavyam .~(;SS 3 -
109 1 SS3 | pratyākhyānapakṣaḥ idam api pratyākhyāyate : siddham
110 1 SS3 | R I.79 - 84 {46/80} iha api tarhi prāpnoti .~(;SS 3 -
111 1 SS3 | R I.79 - 84 {71/80} tāt api paraḥ taparaḥ iti .~(;SS
112 1 SS3 | 79 - 84 {72/80} yadi tāt api paraḥ taparaḥ ṛṛdoḥ ap iti
113 1 SS3 | asandehārthaḥ takāraḥ dakāraḥ api .~(;SS 3 - 4.1) P I.22.2 -
114 1 SS3 | mukhasukhārthaḥ takāraḥ dakāraḥ api .~(;SS 3 - 4.2) P I.23.24 -
115 1 SS3 | 93 {4/138} iha samudāyāḥ api upadiśyante avayavāḥ api .~(;
116 1 SS3 | api upadiśyante avayavāḥ api .~(;SS 3 - 4.2) P I.23.24 -
117 1 SS3 | 93 {30/138} nanu ca atra api taparakaraṇasāmarthyāt eva
118 1 SS3 | 34/138} atha kriyamāṇe api tapare parasya lope kṛte
119 1 SS3 | 138} yadi ca ākārasthasya api akārlopaḥ syāt kitkaraṇam
120 1 SS3 | I.84 - 93 {52/138} atra api gonaugrahaṇam jñāpakam dīrghāt
121 1 SS3 | I.84 - 93 {59/138} atra api pratipravaṇam ca etat karma
122 1 SS3 | R I.84 - 93 {68/138} ye*api ivarṇovarṇe vivṛtatare te*
123 1 SS3 | ṛkāre ca iti vaktavyam iha api yathā syāt : ānṛdhatuḥ ,
124 1 SS3 | I.84 - 93 {74/138} yasya api na gṛhyante tasya api eṣaḥ
125 1 SS3 | yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ .~(;SS 3 -
126 1 SS3 | kriyate āṭatuḥ , āṭuḥ iti atra api prāpnoti .~(;SS 3 - 4.2)
127 1 SS3 | ṛkārasya ca iti vaktavyam iha api yathā syāt : kḷptaḥ , kḷptavān
128 1 SS3 | I.84 - 93 {83/138} yasya api na gṛhyante tasya api eṣaḥ
129 1 SS3 | yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ .~(;SS 3 -
130 1 SS3 | 84 - 93 {84/138} ṛkāraḥ api atra nirdiśyate .~(;SS 3 -
131 1 SS3 | ṛkārāt ca iti vaktayvam iha api yathā syāt : mātṛṛṇām ,
132 1 SS3 | 99/138} ye vyapavṛktāḥ api varṇāḥ bhavanti .~(;SS 3 -
133 1 SS3 | 84 - 93 {100/138} yat ca api rephāt param bhakteḥ na
134 1 SS3 | param bhakteḥ na tat kva cit api vyapavṛktam dṛśyate .~(;
135 1 SS3 | 84 - 93 {109/138} yasya api na gṛhyante tasya api eṣaḥ
136 1 SS3 | yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ .~(;SS 3 -
137 1 SS3 | 84 - 93 {114/138} yat ca api nṛnamanaśabdam paṭhati .~(;
138 1 SS3 | 84 - 93 {126/138} yasya api na gṛhyante tasya api eṣaḥ
139 1 SS3 | yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ .~(;SS 3 -
140 1 SS3 | 84 - 93 {131/138} yasya api na gṛhyante tasya api dvau
141 1 SS3 | yasya api na gṛhyante tasya api dvau kakārau dvau pakārau
142 1 SS3 | I.84 - 93 {136/138} yadi api tāvat atra etat śakyate
143 1 SS3 | I.84 - 93 {137/138} atra api mātrākalaḥ gṛhyate na ca
144 1 SS5 | hakāre ca iti vaktavyam iha api yathā syāt : mahā;m hi saḥ .~(;
145 1 SS5 | hakāre ca iti vaktavyam iha api yathā syāt : puruṣaḥ hasati ,
146 1 SS5 | yadi ca kim cit anyatra api upadeśe prayojanam asti
147 1 SS5 | upadeśe prayojanam asti tatra api upadeśaḥ kartavyaḥ .~(;SS
148 1 SS5 | I.95 - 97 {25/36} rephaḥ api atra nirdiśyate .~(;SS 5.
149 1 SS5 | 97 {31/36} dvirvacane api na imau rahau kāryiṇau dvirvacanasya .~(;
150 1 SS5 | R I.97 - 101 {31/74} iha api tarhi prāpnoti abhyudgaḥ ,
151 1 SS5 | numvisarjanīyaśarvyavāye api iti visarjanīyagrahaṇam
152 1 SS5 | 97 - 101 {41/74} numaḥ ca api tarhi grahaṇam śakyam akartum .~(;
153 1 SS5 | I.97 - 101 {66/74} etat api na asti prayojanam .~(;SS
154 1 SS5 | uraḥpeṇa iti aḍvyavāye api iti ṇatvam evam iha api
155 1 SS5 | api iti ṇatvam evam iha api sthānivadbhāvāt prāpnoti
156 1 SS5 | saṅghātāḥ arthavantaḥ avayavāḥ api teṣām arthavantaḥ .~(;SS
157 1 SS5 | avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ .~(;SS
158 1 SS5 | samarthaḥ tatsamudāyaḥ ca śatam api samartham .~(;SS 5.4) P
159 1 SS5 | samarthaḥ tatsamudāyaḥ ca khārī api samarthā .~(;SS 5.4) P I.
160 1 SS5 | avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ .~(;SS
161 1 SS5 | asamarthaḥ tatsamudāyaḥ ca śatam api asamartham .~(;SS 5.4) P
162 1 SS5 | tatsamudāyaḥ ca khārīśatam api asamartham .~(;SS 5.4) P
163 1 SS5 | 106 {98/101} idam khalu api bhavatā varṇānām arthavattām
164 1 SS5 | 101 - 106 {101/101} etasya api prātipadikasñjñāyām vakṣyati .~(;
165 1 SS5 | 107 -108 {13/29} na khalu api eteṣām akṣu prādhānyena
166 1 SS5 | 108 {20/29} lopaḥ khalu api tāvat bhavati .~(;SS 5.5)
167 1 SS5 | I.107 -108 {27/29} evam api kukkuṭaḥ iti atra api prāpnoti .~(;
168 1 SS5 | evam api kukkuṭaḥ iti atra api prāpnoti .~(;SS 5.5) P I.
169 1 SS5 | yaygrahaṇena grahaṇāt pūrvasya api parasavarṇaḥ yathā syāt .~(;
170 1 SS5 | I.108 - 110 {12/43} sati api dvirvacane dviyakāram eva .~(;
171 1 SS5 | I.108 - 110 {15/43} evam api bhedaḥ .~(;SS 5.6) P I.33.
172 1 SS5 | 108 - 110 {31/43} nitye api tasya lope saḥ pratiṣedhaḥ
173 1 SS5 | 108 - 110 {41/43} evam iha api lopaḥ na syāt:: karṣati
174 1 SS5 | 110 {42/43} tasmāt nitye api lope avaśyam saḥ pratiṣedhaḥ
175 1 SS6 | 115 {13/81} atha vā etat api na brūyāt .~(;SS 6) P I.
176 1 SS6 | 115 {25/81} atha vā etat api na brūyāt .~(;SS 6) P I.
177 1 SS6 | 115 {35/81} atha vā etat api na brūyāt .~(;SS 6) P I.
178 1 SS6 | I.111 - 115 {59/81} iha api tarhi ittvam na prāpnoti
179 1 SS6 | I.111 - 115 {62/81} iha api tarhi prāpnoti mātṛṛṇām ,
180 1 SS7 | mukhanāsikāvacanau varṇau ubhau api anubadhyete na ñakāra eva
181 1 SS7 | śakyam. jhakārabhakāraparayoḥ api hi jhakārabhakāryoḥ lopaḥ
182 1 SS7 | I.115 - 116 {7/17} etat api astu ñakāreṇa pumaḥ khayyi
183 1 SS7 | I.115 - 116 {11/17} etat api astu ñakāreṇa ṅañaḥ hrasvāt
184 1 SS7 | 17} jhakārabhakāraparayoḥ api hi padāntayoḥ jhakārabhakārau
185 1 SS7 | I.115 - 116 {15/17} evam api pañca āgamāḥ trayaḥ āgaminau
186 1 SS7 | na staḥ iti kṛtvā āgamau api na bhaviṣyataḥ .~(;SS 7 -
187 1 1 | at eṅ guṇaḥ iti jaśtvam api na prāpnoti .~(1.1.1.1)
188 1 1 | 123 {9/13} ubhayasañjñāni api chandāṃsi dṛśyante .~(1.
189 1 1 | 121 - 123 {13/13} evam iha api bhatvāt kutvam na bhaviṣyati~(
190 1 1 | tadbhāvitagrahaṇe sati api iha prasajyeta : sarvaḥ
191 1 1 | R I.123 -124 {16/23} yad api ucyate iha tāvatī bhāryā
192 1 1 | 133 {18/139} kriyamāṇe api sañjñādhikāre sañjñāsañjñinoḥ
193 1 1 | 139} tayoḥ upacārāt anye api jānanti iyam asya sañjñā
194 1 1 | tatrabhavatām upacārāt anye api jānanti iyam asya sañjñā
195 1 1 | I.125 - 133 {34/139} yat api ucyate kriyamāṇe api sañjñādhikāre
196 1 1 | yat api ucyate kriyamāṇe api sañjñādhikāre sañjñāsañjñinoḥ
197 1 1 | 125 - 133 {43/139} loke api hi ākrtimataḥ māṃsapiṇḍasya
198 1 1 | 50/139} aparituṣyan khalu api bhavān anena parihāreṇa
199 1 1 | 125 - 133 {51/139} tat ca api vaktavyam .~(1.1.1.3) P
200 1 1 | 125 - 133 {52/139} yadi api etat ucyate atha vā etarhi
201 1 1 | 56/139} tena anubandhānām api nivṛttiḥ bhaviṣyati .~(1.
202 1 1 | 139} tatra aśakyam varṇena api anarthakena bhavitum kim
203 1 1 | 125 - 133 {71/139} ādaicaḥ api akṣarasamāmnāye upadiṣṭāḥ .~(
204 1 1 | 125 - 133 {84/139} āgamāḥ api ṣaṣṭhīnirdiṣṭasya eva ucyante
205 1 1 | ca atra ṣaṣṭhīm na khalu api āgamaliṅgam paśyāmaḥ .~(
206 1 1 | 133 {86/139} idam khalu api bhūyaḥ sāmanādhikaraṇyam
207 1 1 | 125 - 133 {96/139} saḥ ca api kva sandehaḥ .~(1.1.1.3)
208 1 1 | 125 - 133 {101/139} tatra api ayam na avaśyam gurulaghutām
209 1 1 | 133 {103/139} anākṛtitām api .~(1.1.1.3) P I.37.25 -
210 1 1 | 133 {110/139} itaratra api devadattaśabdaḥ āvartate
211 1 1 | 133 {115/139} itaratra api sataḥ māṃsapiṇḍasya devadattaḥ
212 1 1 | 123/139} doṣavān khalu api sañjñādhikāraḥ .~(1.1.1.
213 1 1 | 125 - 133 {124/139} aṣṭame api hi sañjñā kriyate tasya
214 1 1 | 125 - 133 {125/139} tatra api idam anuvartyam syāt .~(
215 1 1 | 125 - 133 {133/139} iha api kṛtaḥ pūrvaiḥ abhisambandhaḥ .~(
216 1 1 | 125 - 133 {138/139} loke api yasmai samprati upadiśati
217 1 1 | 139} atha tatra kṛtaḥ iha api kṛtaḥ draṣṭavyaḥ .~(1.1.
218 1 1 | ca bhoḥ itaretarāśrayāṇi api kāryāṇi dṛśyante .~(1.1.
219 1 1 | 133 - 134 {10/30} anyat api tatra kim cit bhavati jalam
220 1 1 | 133 - 134 {14/30} tatra api antataḥ sūtrakam bhavati .~(
221 1 1 | 136 {16/21} nanu ca ayam api asti dṛṣṭāntaḥ samudāye
222 1 1 | sahagrahaṇam kriyate iha api pratyekam iti vaktavyam .~(
223 1 1 | sahabhūtānām kāryam bhavati iha api na arthaḥ pratyekam iti
224 1 1 | 140 {20/68} tadbhinnasya api yathā syāt .~(1.1.1.6) P
225 1 1 | nanu ca bhoḥ abhedakāḥ api guṇāḥ dṛśyante .~(1.1.1.
226 1 1 | 30/68} devadattaḥ muṇḍī api jaṭī api śikhī api svām
227 1 1 | devadattaḥ muṇḍī api jaṭī api śikhī api svām ākhyām na
228 1 1 | muṇḍī api jaṭī api śikhī api svām ākhyām na jahāti .~(
229 1 1 | aicau eva āhosvit ākāraḥ api atra nirdiśyate iti .~(1.
230 1 1 | 136 - 140 {51/68} anyatra api hi ayam evañjātīyakeṣu sandeheṣu
231 1 1 | 140 {54/68} atha kriyamāṇe api takāre kasmāt eva trimātracaturnātrāṇām
232 1 1 | I.136 - 140 {58/68} tāt api paraḥ taparaḥ iti .~(1.1.
233 1 1 | 136 - 140 {59/68} yadi tāt api paraḥ taparaḥ ṛṛdoḥ ap iti
234 1 1 | asandehārthaḥ takāraḥ dakāraḥ api .~(1.1.1.6) P I.41.17 -
235 1 1 | mukhasukhārthaḥ takāraḥ dakāraḥ api .~(1.1.3.1) P I.42.26 -
236 1 1 | 22/80} sandhyakṣarārthena api na arthaḥ .~(1.1.3.1) P
237 1 1 | vyañjananivṛttyarthena api na arthaḥ .~(1.1.3.1) P
238 1 1 | R 140 - 146 {36/80} yat api ucyate upadeśasāmarthyāt
239 1 1 | upadeśasāmarthyāt bādhyate āyādayaḥ api tarhi na prāpnuvanti .~(
240 1 1 | R 140 - 146 {42/80} yat api ucyate janeḥ ḍavacanam jñāpakam
241 1 1 | R 140 - 146 {47/80} evam api anunāsikaḥ prāpnoti .~(1.
242 1 1 | 49/80} evam tarhi gameḥ api ayam ḍaḥ vaktavyaḥ .~(1.
243 1 1 | panthāḥ , saḥ , imam ite ete api ikaḥ prāpnuvanti .~(1.1.
244 1 1 | guṇaḥ vṛddhiḥ ca iti adeṅām api vṛddhisañjñā prāpnoti .~(
245 1 1 | upasaṅkrāntā evam aṅgasya iti api sthānaṣaṣṭhī .~(1.1.3.2)
246 1 1 | anenijuḥ , paryaviviṣuḥ , atra api prāpnoti .~(1.1.3.2) P I.
247 1 1 | īhitā , īhitum iti atra api prāpnoti .~(1.1.3.2) P I.
248 1 1 | agnicit , he somasut iti atra api prāpnoti .~(1.1.3.2) P I.
249 1 1 | agnicitaḥ , somasutaḥ iti atra api prāpnoti .~(1.1.3.2) P I.
250 1 1 | sukṛtau sukṛtaḥ iti atra api prāpnoti .gheḥ ṅiti guṇaḥ .~(
251 1 1 | agnicite somasute iti atra api prāpnoti .~(1.1.3.2) P I.
252 1 1 | suśrut , sauśrutaḥ iti atra api prāpnoti .~(1.1.3.2) P I.
253 1 1 | 60/123} saḥ anantyasya api prāpnoti .~(1.1.3.2) P I.
254 1 1 | 146 - 155 {61/123} atha api evam niyamaḥ syāt .~(1.1.
255 1 1 | 146 - 155 {63/123} evam api sārvadhātukārdhadhātukayoḥ
256 1 1 | 64/123} saḥ anantyasya api prāpnoti : īhitā , īhitum
257 1 1 | 146 - 155 {65/123} atha api ubhayataḥ niyamaḥ syāt :
258 1 1 | pugantalaghūpadhasya iti , evam api ayam jusi guṇaḥ aniyataḥ .~(
259 1 1 | 66/123} saḥ anantyasya api prāpnoti : anenijuḥ , paryaviviṣuḥ
260 1 1 | tarhi na ayam taccheṣaḥ na api tadapavādaḥ .~(1.1.3.2)
261 1 1 | 146 - 155 {71/123} atha api tadapavādaḥ utsargāpavādayoḥ
262 1 1 | tadapavādaḥ utsargāpavādayoḥ api ayuktaḥ vipratiṣedhaḥ .~(
263 1 1 | 146 - 155 {80/123} evam api ayuktaḥ vipratiṣedhaḥ .~(
264 1 1 | 123} kim tarhi. asambhavaḥ api .~(1.1.3.2) P I.44.15 -
265 1 1 | 146 - 155 {92/123} evam api ayuktaḥ vipratiṣedhaḥ .~(
266 1 1 | 146 - 155 {96/123} atra api niyamaḥ prāpnoti .~(1.1.
267 1 1 | 146 - 155 {99/123} atha api katham cit ikaḥ guṇavṛddhī*
268 1 1 | asya avakāśaḥ syāt , evam api yathā iha vipratiṣedhāt
269 1 1 | medyataḥ medyanti , evam iha api syāt : anenijuḥ , paryaveviṣuḥ
270 1 1 | 146 - 155 {115/123} ṛccheḥ api praśliṣṭanirdeśaḥ ayam .~(
271 1 1 | 146 - 155 {117/123} dṛśeḥ api yogavibhāgaḥ kariṣyate .~(
272 1 1 | iti eva. kṣiprakṣudrayoḥ api yaṇādiparam guṇa iti iyatā
273 1 1 | codyate na punaḥ guṇagrahaṇam api .~(1.1.3.3) P I.47.14 -
274 1 1 | prayojanam asti vṛddhigrahaṇasya api tat bhavitum arhati .~(1.
275 1 1 | 161 {14/118} saḥ vṛddheḥ api yathā syāt .~(1.1.3.3) P
276 1 1 | 161 {19/118} ihārtham ca api mṛjyartham vṛddhigrahaṇam
277 1 1 | vṛddhiḥ ucyate nyamārṭ : aṭaḥ api vṛddhiḥ prāpnoti .~(1.1.
278 1 1 | 155 - 161 {39/118} tat iha api sādhyam .~(1.1.3.3) P I.
279 1 1 | 161 {69/118} sici vṛddheḥ api eṣaḥ pratiṣedhaḥ .~(1.1.
280 1 1 | dhvanati bhramati muhūrtam api na avatiṣṭhate .~(1.1.3.
281 1 1 | 155 - 161 {74/118} tasyāḥ api na iṭi iti pratiṣedhaḥ .~(
282 1 1 | asti punaḥ kva cid anyatra api apavāde pratiṣiddhe utsargaḥ
283 1 1 | apavāde pratiṣiddhe utsargaḥ api na bhavati .~(1.1.3.3) P
284 1 1 | pūrvarūpatve pratiṣiddhe ayādayaḥ api na bhavanti .~(1.1.3.3)
285 1 1 | rlāntasya iti atra vakāraḥ api nirdiśyate .~(1.1.3.3) P
286 1 1 | evam mā bhavān mavīt : atra api prāpnoti .~(1.1.3.3) P I.
287 1 1 | 155 - 161 {103/118} yadi api etat ucyate atha vā etarhi
288 1 1 | akāragrahaṇam laghoḥ iti kṛte api .~(1.1.3.3) P I.47.14 -
289 1 1 | I.161 - 163 {2/26} asya api prāpnoti : dadhi madhu .~(
290 1 1 | I.161 - 163 {9/26} asya api prāpnoti : yātā vātā .~(
291 1 1 | I.161 - 163 {15/26} asya api prāpnoti kartṛ hartṛ .~(
292 1 1 | I.161 - 163 {21/26} imau api yogau ṣaṣṭhadhikāram anuvartiṣyete .~(
293 1 1 | tatra apekṣiṣyate evam iha api tad apekṣiṣyāmahe sārvadhātukārdhadhātukayoḥ
294 1 1 | lopaviśeṣaṇam upeddhaḥ preddhaḥ atra api prāpnoti .~(1.1.4.1) P I.
295 1 1 | guṇavṛddhiviśeṣaṇam knopayati iti atra api prāpnoti .~(1.1.4.1) P I.
296 1 1 | uktam knopayati iti atra api prāpnoti iti .~(1.1.4.1)
297 1 1 | praśrathaḥ, himaśrathaḥ iti atra api prāpnoti .~(1.1.4.2) P I.
298 1 1 | yāvatā ca idānīm raki jīveḥ api siddham bhavati .~(1.1.4.
299 1 1 | hi lopaḥ ucyate anajādau api dṛśyate: nibṛhyate .~(1.
300 1 1 | 166 - 169 {36/47} iḍādau api dṛśyate: nibarhitā nibarhitum
301 1 1 | 166 - 169 {37/47} ajādau api na dṛśyate: bṛṃhayati bṛṃhakaḥ .~(
302 1 1 | kriyate bhedyate chedyate atra api prāpnoti .~(1.1.4.2) P I.
303 1 1 | I.169 - 171 {4/41} atra api akāralope kṛte tasya sthānivatvāt
304 1 1 | I.169 - 171 {8/41} atra api akāralope kṛte tasya sthānivatvāt
305 1 1 | I.169 - 171 {13/41} kṛte api allope prāpnoti akṛte api
306 1 1 | api allope prāpnoti akṛte api prāpnoti .~(1.1.4.3) P I.
307 1 1 | I.169 - 171 {14/41} luk api anityaḥ .~(1.1.4.3) P I.
308 1 1 | anavakāśaḥ luk syāt evam api na doṣaḥ .~(1.1.4.3) P I.
309 1 1 | I.169 - 171 {29/41} iha api paratvāt yogavibhāgāt va
310 1 1 | 169 - 171 {41/41} nikucite api uktam sannipātalakṣaṇaḥ
311 1 1 | 23/42} roravītyarthena api na arthaḥ .~(1.1.5.2) P
312 1 1 | I.175 - 177 {28/42} atha api na lumatā aṅgasya iti ucyate
313 1 1 | aṅgasya iti ucyate evam api na doṣaḥ .~(1.1.5.2) P I.
314 1 1 | I.175 - 177 {33/42} atha api āṅgādhikāraḥ pratinirdiśyate
315 1 1 | āṅgādhikāraḥ pratinirdiśyate evam api na doṣaḥ .~(1.1.5.2) P I.
316 1 1 | pratiṣedham bādhate evam imam api bādhate .~(1.1.6) P I.55.
317 1 1 | 180 - 182 {30/40} iṭaḥ ca api grahaṇam śakyam akartum .~(
318 1 1 | 7/45} tat yathā anyatra api yatra icchati sahabūtānām
319 1 1 | I.183 - 186 {24/45} yat api ucyate iha ca dṛṣat karoti
320 1 1 | I.183 - 186 {28/45} yat api ucyate iha ca śaktā vastā
321 1 1 | I.183 - 186 {32/45} yat api ucyate iha ca niryātaḥ ,
322 1 1 | 186 {40/45} nanu ca ayam api asti dṛṣṭāntaḥ : samudāye
323 1 1 | pratyekam iti ucyate iha api sahagrahaṇam kartavyam .~(
324 1 1 | vṛddhiguṇasañjñe bhavataḥ iha api na arthaḥ sahagrahaṇena~(
325 1 1 | bahūnām saṃyogasñjñā atha api dvayoḥ dvayoḥ kim gatam
326 1 1 | I.186 - 190 {28/43} evam api bahūnām eva prāpnoti .~(
327 1 1 | saṃyogasañjñā vijñāsyate dvayoḥ api bahūnām api .~(1.1.7.3)
328 1 1 | vijñāsyate dvayoḥ api bahūnām api .~(1.1.7.3) P I.57.27 -
329 1 1 | I.186 - 190 {37/43} yat api ucyate iha ca nirgleyāt ,
330 1 1 | I.186 - 190 {40/43} yat api ucyate iha ca gomān karoti
331 1 1 | I.186 - 190 {42/43} yat api ucyate iha ca nirglānaḥ ,
332 1 1 | 190 - 192 {9/42} vyavahite api anantaraśabdaḥ dṛśyate .~(
333 1 1 | 42} yadi tarhi vyavahite api anantaraśabdaḥ bhavati ānantaryavacanam
334 1 1 | 193 - 194 {15/20} evam iha api ke cit mukhavacanāḥ ke cit
335 1 1 | 194 {19/20} yamānusvārāṇām api prāpnoti .~(1.1.8.2) P I.
336 1 1 | I.197 - 202 {9/69} evam api kim āsyopādāne prayojanam .~(
337 1 1 | 14/69} teṣu satsu asatsu api savarṇasañjñā sidhyati .~(
338 1 1 | I.197 - 202 {23/69} evam api avarṇasya savarṇasañjñā
339 1 1 | I.197 - 202 {27/69} evam api vyapadeśaḥ na prakalpate :
340 1 1 | I.197 - 202 {40/69} evam api prayatnaḥ aviśeṣitaḥ bhavati .~(
341 1 1 | yatnasya prayatnaḥ evam api avarṇasya eṅoḥ ca savarṇasañjñā
342 1 1 | 202 - 203 {15/16} evam iha api tulyāsyaprayatnam savarṇam
343 1 1 | eva hi siddham bhavati. api ca ṛkāragrahaṇe ḷkāragrahaṇam
344 1 1 | ṛśyaḥ , māla ṛśyaḥ idam api saṅgṛhītam bahavati : khaṭva ,
345 1 1 | uparkārīyati , upārkārīyati , idam api siddham bhavati : upalkārīyati,
346 1 1 | uḥ aṇ raparaḥ , ḷkārasya api raparatvam prāpnoti .~(1.
347 1 1 | 203 - 207 {31/37} tat iha api prāpnoti : kḷpyamānam paśya
348 1 1 | 207 {32/37} atha asatyām api savarṇasañjñāyām iha kasmāt
349 1 1 | savarṇagrahaṇena śakāram api gṛhṇāti iti actvam .~(1.
350 1 1 | śakāram na gṛhṇāti evam īkāram api na gṛhṇīyāt .~(1.1.10) P
351 1 1 | savarṇagrahaṇena śakāram api gṛhṇāti iti actvam .~(1.
352 1 1 | 207 - 211 {72/80} asati api lope dviśakāram eva .~(1.
353 1 1 | I.207 - 211 {75/80} evam api bhedaḥ .~(1.1.10) P I.63.
354 1 1 | I.213 - 217 {37/57} evam api ekāraḥ eva ekaḥ savarṇān
355 1 1 | I.213 - 217 {43/57} iha api prasajyeta : akurvahi ,
356 1 1 | I.213 - 217 {52/57} evam api yat siddhe pragṛhyakāryam
357 1 1 | ādyantavat ekasmin iti ekasya api bhaviṣyati .~(1.1.11.2)
358 1 1 | I.217 - 220 {30/47} evam api aśukle vastre śukle sampadyetām ,
359 1 1 | I.217 - 220 {32/47} atra api akṛte śībhāve luk bhaviṣyati .~(
360 1 1 | I.217 - 220 {37/47} kṛte api śībhāve prāpnoti akṛte api
361 1 1 | api śībhāve prāpnoti akṛte api prāpnoti .~(1.1.11.2) P
362 1 1 | anityaḥ bhavati .śībhāvaḥ api anityaḥ .~(1.1.11.2) P I.
363 1 1 | I.217 - 220 {43/47} atha api katham cit nityaḥ luk syāt
364 1 1 | cit nityaḥ luk syāt evam api doṣaḥ .~(1.1.11.2) P I.67.
365 1 1 | tadantavidhipratiṣedhārtham iti. idam ca api pratyayagrahaṇam ayam ca
366 1 1 | pratyayagrahaṇam ayam ca api sañjñāvidhiḥ .~(1.1.11.2)
367 1 1 | 47} avaśyam khalu etasmin api pakṣe ādyantavadbhāvaḥ eṣitavyaḥ .~(
368 1 1 | I.220 - 226 {27/89} evam api ayuktaḥ vipratiṣedhaḥ .~(
369 1 1 | 226 {35/89} asambhavaḥ api .~(1.1.12) P I.68. 9 - 70.
370 1 1 | I.220 - 226 {40/89} evam api ayuktaḥ vipratiṣedhaḥ .~(
371 1 1 | ca atra īttvottve staḥ na api makāraḥ .~(1.1.12) P I.68.
372 1 1 | siddhaḥ tatra eva uttvam api ucyate .~(1.1.12) P I.68.
373 1 1 | siddham bhavati evam iha api bhaviṣyati .~(1.1.12) P
374 1 1 | I.220 - 226 {63/89} iha api tarhi prāpnoti : amuyā ,
375 1 1 | I.220 - 226 {69/89} evam api amuke atra atra api prāpnoti .~(
376 1 1 | evam api amuke atra atra api prāpnoti .~(1.1.12) P I.
377 1 1 | na ca īttvottve staḥ na api makāraḥ .~(1.1.12) P I.68.
378 1 1 | I.226 - 227 {5/10} evam api hariśe babhruśe iti atra
379 1 1 | 227 - 230 {5/32} ekāc iti api ucyamāne atra api prāpnoti .~(
380 1 1 | ekāc iti api ucyamāne atra api prāpnoti .~(1.1.14) P I.
381 1 1 | I.227 - 230 {6/32} eṣaḥ api hi ekāc .~(1.1.14) P I.70.
382 1 1 | I.227 - 230 {22/32} evam api kutaḥ etat dvayoḥ paribhāṣayoḥ
383 1 1 | I.231 - 233 {6/13} evam api agauḥ gauḥ sampadyate gobhavat :
384 1 1 | 234 {8/13} doṣaḥ khalu api syāt yadi uñekādeśaḥ uñgrahaṇena
385 1 1 | 238 {7/38} iṣyate ca atra api syāt iti .~(1.1.19) P I.
386 1 1 | 235 - 238 {20/38} <V>tatra api sarasī yadi</V> .~(1.1.19)
387 1 1 | 235 - 238 {21/38} tatra api siddham .~(1.1.19) P I.72.
388 1 1 | 238 {33/38} atha kriyamāṇe api arthagrahaṇe kasmāt eva
389 1 1 | vacanāt yatra dīrghatvam tatra api sarasī yadi jñāpakam syāt
390 1 1 | 15/48} vikṛtārtham khalu api : praṇidātā praṇidhātā .~(
391 1 1 | 241 {19/48} atha kriyamāṇe api prakṛtigrahaṇe katham idam
392 1 1 | dādhāḥ prakṛtayaḥ iti na api dādhām prakṛtayaḥ iti .~(
393 1 1 | 239 - 241 {37/48} eteṣām api ghusañjñā prāpnoti .~(1.
394 1 1 | praniminoti pranimīnāti atra api prāpnoti .~(1.1.20.1) P.
395 1 1 | 44/48} atha akriyamāṇe api prakṛtigrahaṇe iha kasmāt
396 1 1 | vijñāyate evam kriyamāṇe api prakṛtigrahaṇe ākārāntasya
397 1 1 | 47/48} vikṛtārthena ca api na arthaḥ .~(1.1.20.1) P.
398 1 1 | 244 {14/32} yadi evam iha api tarhi na prāpnoti praṇidāpayati
399 1 1 | I.242 - 244 {15/32} atra api na etau dādhau arthavantau
400 1 1 | etau dādhau arthavantau na api etau dādhau prati kriyāyogaḥ .~(
401 1 1 | 242 - 244 {21/32} anyatra api arthavataḥ āgamaḥ arthavadgrahaṇena
402 1 1 | ejantāḥ prakṛtayaḥ ejantānām api īkārāntāḥ .~(1.1.20.3) P
403 1 1 | adāp iti hi ucyamāne iha api prasajyeta : praṇidāpayati
404 1 1 | kāryam bhavati iti atra api siddham bhavati .~(1.1.21.
405 1 1 | kāryam bhavati iti atra api siddham bhavati .~(1.1.21.
406 1 1 | bhavati ca etat ekasmin api ekaśālaḥ grāmaḥ iti .~(1.
407 1 1 | bhavati ca etat ekasmin api ekavarṇam padam ekapadā
408 1 1 | I.247 - 252 {45/58} atra api arthena yuktaḥ vyapadeśaḥ .~(
409 1 1 | bhavati ca etat ekasmin api ayam eva me jyeṣṭhaḥ ayam
410 1 1 | 55/58} etat ca ekasmin api bhavati .~(1.1.21.1) P I.
411 1 1 | etasmāt kāraṇāt ekasmin api ādyantāpadiṣṭani kāryāṇi
412 1 1 | kāryam bhavati iti atra api siddham bhavati .~(1.1.22)
413 1 1 | I.256 - 263 {10/91} evam api kartavyam .~(1.1.23.1) P
414 1 1 | nadīpaurṇamāsyāgrahāyaṇībhyaḥ iti atra api prasajyeta .~(1.1.23.1)
415 1 1 | sampratyayaḥ bhavati evam iha api prāpnoti .~(1.1.23.1) P
416 1 1 | 256 - 263 {43/91} anyatra api na avaśyam iha eva .~(1.
417 1 1 | 256 - 263 {57/91} antareṇa api vatim atideśaḥ gamyate .~(
418 1 1 | 256 - 263 {61/91} evam iha api asaṅkhyām saṅkhyā iti āha .~(
419 1 1 | 256 - 263 {68/91} yat ca api tyantāyāḥ pratiṣedham śāsti .~(
420 1 1 | 263 {77/91} ekādikayā ca api saṅkhyāyate .~(1.1.23.1)
421 1 1 | 78/91} uttarārthena ca api na arthaḥ saṅkhyāgrahaṇena .~(
422 1 1 | 256 - 263 {82/91} na khalu api anyat prakṛtam anuvartanāt
423 1 1 | anyārtham bhavati iti anyārtham api prakṛtam anyārtham bhavati .~(
424 1 1 | I.256 - 263 {86/91} yad api ucyate na khalu api anyat
425 1 1 | yad api ucyate na khalu api anyat prakṛtam anuvartanāt
426 1 1 | 265 - 269 {15/44} aṣṭanaḥ api uktam .~(1.1.24) P I.83.
427 1 1 | 269 {18/44} atha vā ākāraḥ api atra nirdiśyate .~(1.1.24)
428 1 1 | I.265 - 269 {20/44} iha api tarhi prāpnoti : sadhamadhaḥ
429 1 1 | ṣaḍbhyaḥ ca yat uktam aṣṭābhyaḥ api tat bhavati .~(1.1.24) P
430 1 1 | 270 - 272 {20/46} evam iha api lupte anubandhe naṣṭaḥ pratyayaḥ
431 1 1 | I.270 - 272 {21/46} yadi api lupyate jānāti tu asau sānubandhakasya
432 1 1 | 22/46} tat yathā itaratra api : katarat devadattasya gṛham .~(
433 1 1 | 24/46} utpatite kāke yadi api naṣṭam tat gṛham bhavati
434 1 1 | I.270 - 272 {27/46} yadi api jānāti sandehaḥ tasya bhavati :
435 1 1 | 28/46} tat yathā itaratra api : katarat devadattasya gṛham .~(
436 1 1 | 30/46} utpatite kāke yadi api naṣṭam tat gṛham bhavati
437 1 1 | 36/46} tat yathā itaratra api .~(1.1.26) P I.84.14 - 85.
438 1 1 | I.270 - 272 {38/46} evam api prākīrṣṭa iti atra prāpnoti .~(
439 1 1 | 272 {42/46} dṛśyante atra api sijādayaḥ .~(1.1.26) P I.
440 1 1 | kārakakālaviśeṣān avagacchati evam etat api avagantum arhati : yatra
441 1 1 | bahuvrīhau tadguṇasaṃvijñānam api .~(1.1.27.1) P I.86.2 -
442 1 1 | 274 - 277 {9/47} nipātanam api evañjātīyakam eva .~(1.1.
443 1 1 | 274 - 277 {13/47} kim anye api evam vidhayaḥ bhavanti .~(
444 1 1 | 277 {38/47} nipātanam api evañjātīyakam eva .~(1.1.
445 1 1 | 47} yadi tarhi nipātanāni api evañjātīyakāni bhavanti
446 1 1 | ānantaryeṇa yat ucyate kāryam tat api sañjñopasarjanībhūtānām
447 1 1 | 278 - 285 {45/84} tat ca api vaktavyam .~(1.1.27.3) P
448 1 1 | iti eṣā ṣaṣṭhī aṅgasya iti api tyadādīnām iti api ṣaṣṭhī
449 1 1 | aṅgasya iti api tyadādīnām iti api ṣaṣṭhī aṅgasya iti api .~(
450 1 1 | iti api ṣaṣṭhī aṅgasya iti api .~(1.1.27.3) P I.87.7 -
451 1 1 | kṛtsnam , jagat iti atra api prāpnoti .~(1.1.27.3) P
452 1 1 | 285 {66/84} eteṣām ca api śabdānām ekaikasya saḥ saḥ
453 1 1 | akajarthaḥ iti na punaḥ anyāni api sarvanāmakāryāṇi .~(1.1.
454 1 1 | ayam dvivacanaparaḥ evam āpi api sati na ayam dvivacanaparaḥ
455 1 1 | dvivacanaparaḥ evam āpi api sati na ayam dvivacanaparaḥ
456 1 1 | 286 - 289 {23/43} tatra api dvivacanaparatā vaktavyā .~(
457 1 1 | 286 - 289 {24/43} avacanāt api tatparavijñānam .~(1.1.27.
458 1 1 | 286 - 289 {25/43} antareṇa api vacanam āpi dvivacanaparaḥ
459 1 1 | 43} antareṇa api vacanam āpi dvivacanaparaḥ ayam bhaviṣyati .~(
460 1 1 | 289 {30/43} <V>avacanāt āpi tatparavijñānam iti cet
461 1 1 | tatparavijñānam iti cet ke api tulyam</V> .~(1.1.27.4)
462 1 1 | 286 - 289 {31/43} avacanāt āpi tatparavijñānam iti cet
463 1 1 | tatparavijñānam iti cet ke api antareṇa vacanam dvivacanaparaḥ
464 1 1 | prakṛtigrahaṇena svārthikānām api grahaṇam bhavati .~(1.1.
465 1 1 | 289 {42/43} tṛtīyādayaḥ api hi iṣyante .~(1.1.27.4)
466 1 1 | evam dvandve ca iti etam api bādheta .~(1.1.28) P I.90.
467 1 1 | I.289 - 291 {32/36} etat api na asti prayojanam. samāse
468 1 1 | 35/36} avayavabhūtasya api bahuvrīheḥ pratiṣedhaḥ yathā
469 1 1 | 293 {8/35} nanu ca atra api sarvanāmnaḥ eva pūrvanipātena
470 1 1 | 291 - 293 {11/35} idam ca api udāharaṇam priyaviśvāya .~(
471 1 1 | 291 - 293 {14/35} na khalu api avaśyam sarvādyantasya eva
472 1 1 | 16/35} asarvādyantasya api bhavitavyam .~(1.1.29.1)
473 1 1 | 35} katham punaḥ icchatā api bhavatā bahiraṅgena pratiṣedhena
474 1 1 | 293 {25/35} antaraṅgān api vidhīn bahiraṅgaḥ vidhiḥ
475 1 1 | 293 {27/35} nanu ca iha api kriyate : na bahuvrīhau
476 1 1 | upasarjanapratiṣedhena api etat siddham .~(1.1.29.1)
477 1 1 | 293 {32/35} ayam khalu api bahuvrīhiḥ asti eva prāthamakalpikaḥ
478 1 1 | I.295 - 297 {8/18} imāni api pūrvādīni .~(1.1.34) P I.
479 1 1 | I.295 - 297 {12/18} etat api na asti prayojanam .~(1.
480 1 1 | I.295 - 297 {15/18} etat api na asti prayojanam .~(1.
481 1 1 | kim uttarīyam iti. atra api yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī
482 1 1 | 23 R I.299 {7/7} idam api siddham bhavati : dvitīyāya
483 1 1 | 300 {6/11} sā svarādīnām api ekācām prasajyeta .~<V>(
484 1 1 | vakṣyati etat : itarābhyaḥ api dṛśyante iti .~(1.1.38.2)
485 1 1 | I.302 - 303 {9/23} evam api itaretarāśrayam eva bhavati .~(
486 1 1 | I.303 - 304 {5/14} yadi api vaiyākaraṇāḥ vibhaktilopam
487 1 1 | 303 - 304 {10/14} tat ca api etat evam anugamyamānam
488 1 1 | 304 {12/14} taddhitaḥ ca api kaḥ cit vibhaktyarthapradhānaḥ
489 1 1 | I.304 - 307 {1/16} atha api asarvavibhaktiḥ iti ucyate
490 1 1 | asarvavibhaktiḥ iti ucyate evam api na doṣaḥ .~(1.1.38.4) P
491 1 1 | 304 - 307 {3/16} idam ca api adyatve atibahu kriyate :
492 1 1 | I.304 - 307 {7/16} na ca api evam vigrahaḥ kariṣyate :
493 1 1 | 307 {11/16} evam gate kṛti api tulyam etat māntasya kāryam
494 1 1 | R I.307 - 308 {4/22} iha api tarhi prāpnoti : atyuccaiḥ
495 1 1 | tatra pratyākhyāyate iha api tathā śakyaḥ pratyākhyātum .~(
496 1 1 | I.307 - 308 {13/22} iyam api ca mahatī sañjñā kriyate .~(
497 1 1 | pratāmau pratāmaḥ iti atra api prāpnoti .~(1.1.39.1) P
498 1 1 | I.310 - 318 {8/123} idam api siddham bhavati : kumbhakārebhyaḥ ,
499 1 1 | 310 - 318 {28/123} etat api na asti prayojanam .~(1.
500 1 1 | 310 - 318 {37/123} etat api na asti prayojanam .~(1.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-4605 |