Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yuna 4
yunah 27
yune 2
yuni 45
yupadaru 1
yupah 8
yupam 3
Frequency    [«  »]
45 pratipadikam
45 pratyayagrahanam
45 purvavipratisedhena
45 yuni
44 anucyamanam
44 asriyate
44 devadatta
Patañjali
Mahabhasya

IntraText - Concordances

yuni

   Part,  -
1 1 2 | bhavati : ṇyakṣatriyārṣañitaḥ yūni luk aṇiñoḥ iti apṛktasya 2 2 4 | ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni</V> .~(2.4.62) P I.490.2 - 3 2 4 | ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ .~(2.4.62) P I. 4 2 4 | ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ iti .~(2.4.62) 5 4 1 | ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni</V> .~(4.1.89.2) P II.241. 6 4 1 | ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ .~(4.1.89.2) P 7 4 1 | ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ .~(4.1.89.2) P 8 4 1 | III.562 - 563 {1/17} <V>yūni luk aci iti cet pratyayasya 9 4 1 | 23 R III.562 - 563 {2/17} yūni luk aci iti cet pratyayasya 10 4 1 | 563 {12/17} nanu ca uktam yūni luk aci iti cet pratyayasya 11 4 1 | 563 - 565 {37/50} atra api yūni śvaśuryaḥ kulīnaḥ svasrīyaḥ 12 4 1 | evam prāgdīvyatodhikāre yūni api na bhavati iti .~(4. 13 4 1 | etat ucyate atha etarhi yūni luk iti etat na kriyate .~( 14 4 1 | etat ucyate atha etarhi yūni luk iti etat na kariṣyate .~( 15 4 1 | parihāraḥ paṭhiṣyati hi ācāryaḥ yūni ca antarhite aprāptiḥ iti 16 4 1 | paryudasyate ekaḥ gotre gotrāt yūni astriyām iti .~(4.1.93) 17 4 1 | 574 - 590 {51/200} gotrāt yūni ca astriyām pratyayaḥ vidhīyate .~( 18 4 1 | III.574 - 590 {52/200} <V>yūni ca antarhite aprāptiḥ</V> .~( 19 4 1 | R III.574 - 590 {53/200} yūni ca antarhite niyamasya aprāptiḥ .~( 20 4 1 | 574 - 590 {109/200} gotrāt yūni pratyayaḥ bhavati .~(4.1. 21 4 1 | 574 - 590 {113/200} gotrāt yūni pratyayaḥ bhavati .~(4.1. 22 4 1 | paryudastāyām gotrapratyayāntam etat yūni vartate .~(4.1.93) P II. 23 4 1 | 590 {140/200} <V>gotrāt yūni ca</V> .~(4.1.93) P II.247. 24 4 1 | 574 - 590 {141/200} gotrāt yūni iti etat vaktavyam .~(4. 25 4 1 | vaktavyam eva etat gotrāt yūni astriyām iti .~(4.1.93) 26 4 1 | 608 {33/41} <V>gotrāt yūni astriyām iti vacanāt aprayojanam</ 27 4 1 | 606 - 608 {34/41} gotrāt yūni astriyām iti vacanāt aprayojanam 28 4 1 | 609 - 610 {16/17} gotrāt yūni astriyām iti vacanāt aprayojanam .~( 29 4 1 | 80} gotrāśrayāḥ vidhayaḥ yūni api prāpnuvanti .~(4.1.165. 30 4 1 | yaskādiṣu na doṣaḥ asti na yūni iti anuvartanāt</V> .~(4. 31 4 1 | III.621 - 625 {16/80} na yūni iti anuvartanāt .~(4.1.165. 32 4 1 | III.621 - 625 {17/80} na yūni iti tatra anuvartate .~( 33 4 1 | doṣaḥ atribidapañcālāḥ na yūni iti anuvartanāt</V> .~(4. 34 4 1 | 621 - 625 {21/80} yadi na yūni iti anuvartate atrayaḥ bidāḥ 35 4 1 | luk bhavati taulvalibhyaḥ yūni na .~(4.1.165.2) 266.21- 36 4 1 | yaskādibhyaḥ gotre luk bhavati yūni na .~(4.1.165.2) 266.21- 37 4 1 | R III.621 - 625 {29/80} yūni na iti nivṛttam .~(4.1.165. 38 4 1 | kaṇvādiṣu na doṣaḥ asti na yūni asti tataḥ param</V> .~( 39 4 1 | III.621 - 625 {35/80} na yūni asti tataḥ param .~(4.1. 40 4 1 | pratyayāḥ vidhīyante gotrāt yūni astriyām iti .~(4.1.165. 41 4 1 | 625 {42/80} <V>gotrāt yūni ca tat smaret</V> .~(4.1. 42 4 1 | 621 - 625 {43/80} gotrāt yūni astriyām iti tat smaret .~( 43 4 1 | III.621 - 625 {47/80} saḥ yūni api prāpnoti .~(4.1.165. 44 4 1 | 621 - 625 {49/80} punaḥ yūni luk bhaviṣyati .~(4.1.165. 45 4 1 | gotrasañjñā na bhavati ye iṣyante yūni gotrāśrayāḥ vidhayaḥ te


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License