Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
add 2
adddataradibhyah 1
ade 1
adeh 45
adena 1
adenam 1
adesadayah 1
Frequency    [«  »]
46 pratyayavidhih
46 sit
46 taddhitah
45 adeh
45 antarange
45 kambalah
45 pratipadikam
Patañjali
Mahabhasya

IntraText - Concordances

adeh

   Part,  -
1 1 1 | upadhāyāḥ taddhiteṣu acām ādeḥ iti .~(1.1.3.3) P I.47.14 - 2 1 1 | 1/12} <V>alaḥ antyasya adeḥ parasya anekāl śit sarvasya 3 1 1 | I.395 - 396 {3/12} tasya ādeḥ parasya anekālśit sarvasya 4 1 1 | 17 R I.395 - 396 {5/12} ādeḥ parasya iti asya avakāśaḥ 5 1 1 | 17 R I.395 - 396 {10/12} ādeḥ parasya iti asya avakāśaḥ 6 1 4 | sarvam eva pratyavasānakāryam adeḥ na bhavati iti vaktavyam , 7 3 1 | R III.21 - 27 {109/113} ādeḥ udāttatvam antyasya lopaḥ .~( 8 3 1 | raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam ātaḥ lopaḥ 9 3 1 | raparatve ca dvirvacanam ataḥ ādeḥ iti dīrghatvam .~(3.1.36. 10 3 1 | raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam parasya rūpasya 11 3 1 | śakāre tasmāt iti uttarasya ādeḥ iti takārasya etve kṛte 12 3 1 | dhātvadhikāre tasmāt iti uttarasya ādeḥ iti thakārasya atve kṛte 13 3 2 | 271 {10/11} <V>utvam ādeḥ parāt akṣṇaḥ </V>'tha 14 3 2 | R III.274 {8/9} utvam ādeḥ parāt akṣṇaḥ .~(3.2.115. 15 3 3 | udāttatvam bhaviṣyati na punaḥ ādeḥ iti .~(3.3.107.1) P II.153. 16 5 1 | 93 {60/100} yadi tāvat adeḥ annam na adaḥ attavyam syāt .~( 17 5 2 | 12} parasya śabdarūpasya ādeḥ utvam nipātyate iti .~(5. 18 5 2 | iti ucyamāne kutaḥ etat ādeḥ udāttatvam bhaviṣyati na 19 5 2 | 12 R IV.122 - 123 {10/11} ādeḥ .~(5.2.44) P II.380.6 - 20 6 1 | hi tasmāt iti uttarasya ādeḥ parasya iti akārasya lopaḥ 21 6 1 | 8 R IV.518 - 520 {13/65} ādeḥ anudāttatvam antasya udāttatvam .~( 22 6 1 | 8 R IV.518 - 520 {17/65} ādeḥ anudāttatvam antasya udāttatvam 23 6 4 | IV.726 - 728 {29/43} <V>ādeḥ paravacanāt siddham</V> .~( 24 6 4 | 43} tasmāt iti uttarasya ādeḥ parasya iti yakārasya eva 25 6 4 | IV.762 - 765 {73/75} ataḥ ādeḥ iti dīrghatvam bādhakam 26 7 1 | hi tasmāt iti uttarasya ādeḥ parasya iti akārasya prasajyeta .~( 27 7 2 | V.185 - 186 {4/28} acām ādeḥ acaḥ iti .~(7.2.117.1) P 28 7 2 | V.185 - 186 {7/28} acām ādeḥ ikaḥ iti .~(7.2.117.1) P 29 7 2 | 28} tataḥ taddhiteṣu acām ādeḥ iti .~(7.2.117.1) P III. 30 7 3 | devikādīnām aṅgānām acām ādeḥ ākāraḥ bhavati iti .~(7. 31 7 3 | 13/49} ñṇiti aṅgasya acām ādeḥ ākāraḥ bhavati saḥ cet devikādīnām 32 7 3 | vṛddhiḥ taddhiteṣu acām ādeḥ iti eva tatra anena antaratamā 33 7 3 | 194.11 {19/45} <V>acām ādeḥ yvābhyām hi tau</V> .~(7. 34 7 3 | 4 - 194.11 {21/45} acām ādeḥ yau yvau iti .~(7.3.3) P 35 7 3 | 45} <V>yatra vṛddhiḥ acām ādeḥ tatra aicau atra ghoḥ hi 36 7 3 | 194.11 {25/45} tatra acām ādeḥ iti evam vṛddhiḥ tatra aicau 37 7 3 | 32/45} uttarapadasya acām ādeḥ yau yvau iti .~(7.3.3) P 38 7 3 | adhyaśveḥ yathā na tau , acām ādeḥ yvābhyām hi tau katham dvyāśītike 39 7 3 | 45/45} yatra vṛddhiḥ acām ādeḥ tatra aicau atra ghoḥ hi 40 7 3 | 13 - 197.2 {20/20} acām ādeḥ iti vartate .~(7.3.8) P 41 7 3 | taduttarapadasya yathā syāt acām ādeḥ bhūt .~(7.3.10) P III. 42 7 3 | uttarapadavṛddhiḥ syāt acām ādeḥ vṛddhiḥ na syāt .~(7.3.15) 43 7 3 | 14/17} evam tarhi acām ādeḥ iti vartate .~(7.3.33) P 44 7 4 | 260.2 - 261.4 {7/38} <V>ādeḥ hi parasya</V> .~(7.4.47) 45 7 4 | hi tasmāt iti uttarasya ādeḥ parasya iti dakārasya prāpnoti .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License